________________
(१३२१) विहार अभिधानराजेन्द्रः।
विहार कथं पुनरित्यत्रोच्यते
___तत्र द्रव्यतः प्रत्युपेक्षणां तावदाहरागद्दोसविमुको, सत्यं पडिलेहि सो उ पंचविहो।। अणुरंगाऽऽई जाणे, गुच्छाऽऽई वाहणे अणुनवणा । भंडी वहिलग भर वह, ओदरिया कप्पडिय सत्थो ।।२२।। धम्मु त्ति वा भईय व,बालादि अणिच्छ पडिकुट्ठा ६२७ रागद्वेषविमुक्तो नाम यस्य गन्तव्ये न रागो, यदि वा-न
अनुरङ्गाः-घसिकास्तदादीनि यानानि गवेषणीयानि, प्राद्वेषः स सार्थः प्रत्युपेक्ष्यते । पृ०१ उ० ३ प्रक०। ( स सार्थः
दिशब्दात्-शकटादिपरिग्रहः, वाहनानि-गुण्ठादीनि गुण्डो पञ्चविधः, इति 'सत्थ' शब्दे वक्ष्यते ।)
नाम-घोटको महिषो वा प्रादिशब्दात्-करभवृषभादिअथैनामेव गाथां विवृणोति
परिग्रहः । एतेषां यानानां वाहनानां वा सुज्ञापना कर्तव्या, गंतब्बदेसरागी, असत्थसत्वं पि जणति जे दोसा।
यथाऽस्माकं कोऽपि बालो वृद्धो दुर्बलो ग्लानः शल्यपियो
वा गन्तुं न शक्नुयात् स युष्माभिरनुरझादी वा प्रारोइसरो सत्थमसत्थं, करेइ अच्छन्ति जे दोसा ।।२३।।
हयितव्यः , यवं धर्म इति कृत्वाऽनुजानन्ति ततः यो गन्तब्ये देशे रागी स सार्थप्रत्युपेक्षकः कृतोऽसार्थ- सुन्दरम् । अथ नानुजानन्ति ततो भूत्या मूल्यनाऽपि मपि सार्थे करोति, ततः कुसार्थेन गच्छतां ये दोषास्ते यथाऽऽरोहयन्ति तथा प्रज्ञापयितव्याः। अथ मूल्येनाऽपि समापद्यन्ते । इतरो नाम-गन्तव्यदेशे दोषवान् स सार्थ- बालादीनामारोहणं नेच्छन्ति ततः प्रतिक्रुष्टाः-प्रतिषिद्धास्तैः मध्यसार्थ करोति, ततस्तत्राशिवादिषु सन्तिष्ठमानानां ये सह न गन्तव्यमित्यर्थः। दोषास्ते प्राप्नुवन्ति ।
अपि चउप्परिवाडी गुरुगा, तिसु कंजियमादिसंभवो होजा। दंतिक गोर-तिल्लग-गुलसप्पियमादिभंडभरिएसुं । परिवहणं दोसु भवे, बालादी सल्लगेलने ।। ६२४ ॥
अंतरवाघातम्मि व, तं देंति हए उ किं देंति ॥२८॥ उत्परिपाट्या यथोक्तक्रममुल्लवथ यदि सार्थेन सह
मोदिकभण्डिका शकटयादिकं यद्वहुविधं दन्तखाद्यकं तगच्छन्ति तदा चतुर्गुरुकाः । किमक्तं भवति--भण्डीसार्थे
इन्तिकं 'गोर' ति-गोधूमाः तैलगुडी प्रतीतौ सर्पिःविद्यमाने यदि बहिलिकसार्थेन गच्छन्ति तदा चतुर्गुरु
घृतम् एवमादीनां भक्नभाण्डानां यत्र शकटानि भृतानि काः। श्रथ भण्डीसार्थो न प्राप्यते ततो वहिलिकसार्थेना
प्राप्यन्ते स सार्थो द्रव्यतः शुद्धः , यत एषमादिभाण्डभृऽपि गन्तव्य, तत्र विद्यमाने यदि भारवाहसार्थेन गच्छन्ति
तेषु शकटादिषु सत्सु यद्यप्यन्तरा-अपान्तराले व्याघाते वतदाऽपि चतुर्गुरवः । एवं भारवाहादिसार्थेष्वपि भावनीयम् ।
(नदीपूरादिकमुत्पद्यते तथापि तदन्तिकं ते सार्थिकाः तत्र चायेषु भराडीवहिलकभारवाहकसार्थेषु काधिकादिपा
स्वयमपि भक्षयन्ति , साधूनामपि च प्रयच्छन्ति । इतरथा नकानां सम्भवो भवेत् , द्वयोस्तु भएडीवहिलकसार्थयो
तेषामभावे किं ददति ?; न किमपीत्यर्थः । कलानामादिशब्दाद-वृद्धानां ग्लानानां च परिवहनं भवेत् ।
व्याघातकारणान्येव दर्शयति(३२) किं पुनः सार्थे प्रत्युपेक्षणीयमित्याह
चासेण णदीपूरे-ण वाऽवि तेणभयहत्थिरोधे य।
खोभो व जत्थ गम्मति,असिवं वेमादि वाघाता॥२६॥ सत्थं च सत्यवाहं, सत्यविहाणं च आदियत्तं च ।
सार्थस्य गच्छतोऽपान्तराल वागाढवर्षेण वा नदीपूरेण दव्वं खत्तं कालं, भावो माणं च पडिलेहे ॥ २५॥
वा बहुतरदिवसान् व्याघात उपस्थितः, अग्रतो वा स्तेसार्थ सार्थवाहं सार्थविधानम् श्रादियात्रिका द्रव्यं क्षे- नानां भयमुत्पन्न, दुष्टहस्तिना वा मागों निरुद्धः, यत्र वा अंकाले भावम् अवमानं च प्रत्युपेक्षत इति द्वारगाथा- नगरादौ गम्यते-गन्तुमिष्यते तत्र रोधको राज्यक्षोभो संक्षेपार्थः।
वा अशियमुत्पन्नम् , एवमादयो गमनस्य व्याघाता भवसांप्रतमेनामेव विवृणोति--
न्ति । ततश्च प्रस्थितेषु यद्यपान्तराले सार्थः सन्निवेश सत्थि त्ति पंचभेया, सत्थाहा अट्ट आइयत्तीय ।। कृत्वा तिष्ठति, तथा च सति कापि बहुविधवाचद्रव्य सत्वस्स विहाणं पुरा, गरिखमाइ चउब्विहं होई ॥२६॥ तासु गन्त्रीषु सुखेनैव साधवः संस्तरन्ति, मतस्तेन सह सार्थ इति पदेन भण्डीसाऽऽदयः पूर्वोक्ताः पञ्च भेदाः
गन्तव्यम्।
न पुनरीहशेगृहीताः, सार्थवाहाः पुनरौ, आदियात्रिका अप्ययौ, उभयेऽप्युत्तरत्र वध्यन्ते । सार्थविधानं पुनर्गणि
कुंकुमय अगरुएतं, चोयं कत्थूरिया य हिंगुं वा । मादि भेदाच्चतुर्विधं भवति । तत्र गगिम--यदेकद्वयादि- संखग लोणय भरिते, ण तेण सत्येण गंतव्वं ॥६३०॥ संख्यया गयित्वा दीयते, यथा हरीतकीपूगफलादि । ध- कुकुमम् अगरु-जगरपत्र 'चोयं' ति त्वक् कस्तूरिकाहि रिमं-यतुलायां धृत्वा दीयते, यथा--खण्डशर्करादि, मेयं- गुरेवमादिकमखाबद्रव्यं यत्र भवति; यश्च शंखन लवयत्पलादिना सेतिकादिना वा मीयते यथा--घृतादिकं वा । णेन वा भृतः-पूर्मः तत्राऽन्तरा व्याघाते समुत्पन्ने तिष्ठन्तः परिच्छेचं नाम-यातुपा परीक्ष्यते, यथा--वस्त्ररत्नमौक्ति- शम्बलसार्थिकाः किं प्रयच्छन्तु, यत एवमतरतेम तारकादि, एतचतुर्विधर्माप द्रव्यं भण्डीसादिषु प्रत्युपेक्ष- शेन सार्थेन सह न गन्तव्यम्। गला द्रव्यमा मयुपेक्षाला। णीयम् , तथा इपक्षेत्रकालभावैरपि सार्थः प्रत्युपेक्ष
अथ क्षेत्रकालभावेस्तामाहगोगा।
खत्ते जं वालाऽऽडी, अपरिस्ता वसतिगा । ३३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org