________________
विहार अभिधानराजेन्द्रः।
विहार ईया शोधयन्ति । यथा चैतदसत्य तथा सर्वमप्यमीषामस- विध्येत । आत्मसमुत्थं स्तेनादिना वा अहेतुविराधनस्वचित्त. त्य मिथ्यात्वं स्थिरीकृतमुत्पादितं वा भवति, तथा यतिवे-] विकल्पेनोत्प्रेक्षितमकस्माद्भय रात्री मार्गे गच्छतो भवेत् । घेण नूनममी स्तेनाः पर्यटन्तीतिकृत्वा ग्रहणाऽऽकर्षणादिप
अथात्रैव द्वितीयपदमाहदेषु विधीयमानेषु महान् प्रवचनस्योडाहो भवेत् ।
कप्पड गिलाणगट्ठा, रर्ति मग्गे तहेव संझाए । संजमविराहणाए, महव्वया तत्थ पढमछक्काया।
पंथो य पुन्वदिट्ठो,पारक्खिउ पुबभणिो य ।।०६॥ बिइए अतेण तेणं, तइए ऽदिनं तु कंदाई ॥१०॥
ग्लानो-रोगातः स एकस्माद्रामाज्ञामान्तरं नेतन्यो, यद्वा. संयमविराधना द्विविधा-मूलगुणविषया, उत्तरगुणविषया |
ग्लानः कश्चिदपरत्र ग्रामादौ सञ्जातः, तदर्थं तत्र गन्तव्यम् । वा। मूलगुणविषयायां व्रतानि विराध्यन्ते,तत्र प्रथमे महाव्रते एवं ग्लानार्थ रात्री वा सन्ध्यायां वा मार्गे-गन्तुं कल्पते, येन रात्रावचक्षुर्विषयतया षट्रायाः पृथिव्यादयो विनाशमश्नुवते च यथागन्तव्यं स च पूर्वमेव दृष्टः प्रत्युपेक्षितो यथा भवति द्वितीये रजन्यामयं स्तेन इति भाषेत् .तृतीये कन्दमूलादिकम- तथा कर्तव्यम् , आरक्षिकश्च पूर्वमेव भणितव्यो यथा वयं दत्त-स्वामिना अवतीर्ण गृह्णीयात् ।
ग्लानकारणेन रात्रौ गमिष्यामः भवद्भिर्न किमपि छल अथवा
ग्रहीतव्यम् ,एवमुक्ने तेनानुसाते सति गच्छन्ति । गतं मार्गदिय दित्ते वि सचित्ते, जइ तेनं किमुय सबरीविसए ।। द्वारम् । जेसिं च ते सरीरा, अविदिन्ना तेहि जीवेहिं ॥६०२॥
अथ पथिद्वारमाहयद्वा-कन्दादिकं स्वामिना दत्तं गृह्णाति तथाऽपि सचिस- दुविहोय होइ पंथो, छिन्नद्धाणतरं अछिन्नं च । मिति कृत्वा जिनैस्तीर्थकरैर्नानुशातमिति दिवाऽपि स्तन्य
छिन्नम्मि नत्थि किंचि,अछिन्नपल्लीहि वइगाहिं।।१०७॥ भवति, किं पुनः शर्वरी-रात्रिस्तद्विषये, तदा गोचरी गृढतः 'जेसिं'येषां जीवानां तानि कन्दादीनि शरीराणि तै वैर.
द्विविधश्च भवति पन्थाः, तद्यथा-छिनाध्वान्तरम् , अवितीर्णानि गृहतः तृतीयव्रतभङ्गो भवति ।
च्छिमाध्वान्तरं च । छिन्न-ग्रामादिरहितमध्वलक्षण, यदन्त
रमपान्तरालं, तद्विपरीतमच्छिन्नाध्यान्तरम् । तत्र छिन्ने पथि पंचमे असणादी, छडे कप्पो व पढमबिइया वा।
ग्रामनगरपल्लीवजिकानां किञ्चिदेकतरमपि नाऽस्ति सर्वथैव भागवोत्तिय जातो,अपरिणतो मेहुणं पि वए।।६०३॥ शून्यत्वात् , यः पुनरच्छिन्नः पन्थाः स पल्लीभिर्वजिकाभिर्वा पञ्चमे महावते अनेषणीयमादिशब्दाद-पाकीर्णविकीर्ण युक्तो भवति । हिरण्यादिकं च गृह्णतः परिग्रहो भवति, षष्ठे रात्रिभक्तवते
छिन्नेण अछिन्नेण यरत्तिं गुरुगा य दिवसतो लहुगा । अध्वकल्प भुजीत 'पढमबीए व' त्ति प्रथमपरीषहाऽऽतुरो वा
उद्ध)हरे पवजण, सुद्धपदे सेवती जं च ।।६०८॥ रजम्यां भुञ्जीत वा पिवेद्वा । एवं षष्ठव्रतविराधना । ततश्चभनवतोऽहमिति बुद्धा मैथुनमपि व्रजेत्-सेवेत । यद्वा-यो
अनन्तरोक्नेन छिन्नेन वा अच्छिन्नेन वा पथा व्रजतो रात्री ऽद्याप्यपरिणतः स साथै व्रजति सति कायिक्यादिनिमित्त- चतुर्गुरुकाः, दिवा गच्छतश्चतुर्लघुकाः, अत एव यत्रोर्बुदराः मपसृतः सन् कांचिदविरतिकामप्यपस्तां विलोक्याल्पसा
पूयन्ते तत्र यद्यध्यानं प्रतिपद्यन्ते तदा शुद्धपदेऽप्येतत् गारिके प्रतिसेवेत । भाविता मूलगुणविराधना ।
प्रायश्चित्तम् , यच्चाकल्पनीयादिकं किमपि सेवते तनिष्पन्न उत्तरगुणविषयां वदति
पृथक प्रायश्चित्तमापयते। इरियादिसोहि रत्ति, भासाए उच्चसहवाहरणं ।
इवमेव स्वस्तरमाह
उद्धहरे सुभिक्खे, खेने विरुवाहवे सुहविहारे । न य आदाणुस्सग्गे, सोहए काइ ठाणाई ॥६०४॥ रात्रावीर्यादीनां समितीनामशोधिर्भवति, तत्राचपुर्विषय
जइ पडिवअइ पंथ,दणेशपरंनभन्नणं ॥ ६०६॥ त्वेनेर्यासमितिपथो विप्रनष्टानां साधनामुपशब्देन व्याहरणं
ऊर्बदरे अनन्तरोक्ने सुमिने-सुसममै क्षेमे स्तेनपरचकाकुर्वन् भाषासमितिमुपलक्षणत्वादुदकाद्राविमपश्यनेषणास
विभयरहिते, निरुपद्रवे-नाशिवायुपद्रवर्जिते सुखविहारेमिति तथा अप्रत्युपेक्षिते 'ठाणाइ 'ति-स्थाननिषदनादीनि |
सुखेनैव मासकल्पविधिना विहर्तुं शक्ये एवंविधे जनपदे कुर्वचादाननिक्षेपसमितिमस्थरिडले 'कार' ति कायिकी सोत यदि पन्थानं वा प्रतिपद्यते। कथमित्याह-परं केवलं म्युत्सृजन उत्सर्गसमिति च न शोधयति । एषा सर्वा संय
दर्पण देशदर्शनादिनिमित्तं न ज्ञानादिना पुष्टालम्बनेन । मविराधना।
ततः किं भवतीत्याहअथाऽत्मविराधनामुपदर्शयति
प्राणा न कप्पद त्ति य, प्रणवत्थपसंगताएँ गणणासो । वाले तेणे तह सा-बए य विसमे य खाणुकंटे य।।
वसणादिसमावणे, मिच्छत्ताऽऽराहणा भणिया ॥१०॥
आशा-न कल्पते अध्वानं गन्तुमितिलक्षणा भगवतां-विमाकम्ह भय समुत्थे, रत्तिं मग्गे भवे दोसा ।। ६०५।
राधिता भवतीति, अनवस्था-यद्येष-बहुश्रुतोऽप्येवमध्वारात्री मार्गे गच्छतः एते दोषाः, व्यालेन-सादिना दश्येत, नं प्रतिपद्यते ततः किमहं न प्रतिपद्य एवमनवस्थातः प्रस्तेनैरुपकरणं संयतो वा हियेत, सिंहादिभिर्वा श्वापदैरुप | सकेन-परम्परया सर्वस्याऽपि गणस्य नाशश्चारित्रव्यवच्छेयेत् , विषमे वा निम्नोन्नते प्रपतेत्, स्थाणुना वा कारकैा। दः प्राप्नोति । तथा अध्वानं प्रतिपत्रः सन् सदा व्यसनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org