________________
(१३१८) विहार अभिधानराजेन्द्रः।
विहार कतो एय रयहरणं. किं मम भाया मारिओ ? ति । तीए राया गन्तुं वारयति ततः किमङ्ग! पुनरविहमनध्वानम् , जनपदे भणितो अहो विणट्ठोऽसि । ताहे सो अग्गिकुमारसु पज्जत्तो सुतरां रात्रौ गन्तुं न भवतीति भावः । अनेन सम्बन्धेनाजातो। ताहे नगरस्स सव्वतो जोयणपरिमंडले जं किंचि यातस्यास्य(सू०४७)व्याख्या नो कल्पते निर्ग्रन्थानां वा निम्रतह वा कटुं वा तं सारिउ दहं सजणवयं नयरं । सो जण- न्थीनां वा रात्रौ विकाले वा अध्वगमनम् एतुमिति सूत्रार्थः । वो अणेण सपुत्तदारओ सह सुयणेणं कुम्भीए पक्को. पुरं
अथ भाष्यविस्तर:दरजसा य मुणिसुब्बयतिन्धयरपायमूले साहारिया सपरि
इहरह वि तान कप्पड़, अद्धाणे किंतु रायविसयम्मि। सा"। श्रथ गाथाक्षरयोजना-श्रावस्त्यां पालको दौत्येनागतः, सच वादे स्कन्दकेन पराजितः। ततोऽसौ तस्योपरि कुपितः।
अत्थाऽऽवत्ती संसइ, कप्पइ कजे दिया नूणं ॥६६॥ इतश्च स्कन्दकस्य सुव्रतस्वामिपाश्वे दीक्षा अधीतसूत्रार्थस्य
इतरथाऽपि तावन्न कल्पते अध्वानं गन्तु, किंतु-किं पुना तस्यान्यदा भगवतां समीप पृच्छा, बजाम्यहं कुम्भकारकृतं
रात्रिविषये तत्र सुतरां न कल्पते । यतश्च सूत्रं रात्रिविषयं नगरम् ,भगवता तु मोपसर्गमिति भणित्वा निवारणा कृता।
प्रतिषेध विधत्ते, अतोऽर्थापत्तिः सामर्थ्य गम्या, सा वै तथा त्वदर्जाः सर्वेऽप्याराधका इति च भवन्ति । ततस्तं कु
शंसति-कथयति, नूनं ज्ञायते दिवा कार्ये शानादौ समुत्पने म्भकारकृतपुरमागच्छन्तं श्रुत्वा पालकेन यत्रोद्यानेऽसौस्थितः
अध्वानमपि गन्तुं कल्पते । तत्रायुधानां 'यूमण'त्ति प्रच्छन्नं स्थापना कृता । ततो नृप
अध्वानमेव भेदतः प्ररूपयवाहस्य कथना यथैष परीषहपराजितस्त्वां मारयित्वा त्वदीयं रा. अद्धाणं पि य दुविहं, पंथो मग्गो य होइ नायब्बो । ज्यमधिष्ठास्यतीत्यादि, ततो राज्ञः कोपोऽभवत् , भणितं च ।
पंथम्मि नत्थि किंचि वि, मग्गो सग्गामे गुरुआणा८६७ यत्ते रोचते तदमीषां कुरुष्वेति । ततस्तेन पुरुषयन्त्रं कृत्वा पीडयितुमारब्धाः साधवः, स्कन्दकेनोक्नं पूर्व मां यन्त्रम
अध्वा द्विविधस्तद्यथा-पन्थाः, मार्गश्च । पन्थाः नाम-यत्र ध्ये प्रक्षिप। ततस्तेन पापाऽऽत्मना स्कन्दकस्य स्तम्भे गाढ
ग्रामनगरपल्लीवजिकानां किञ्चिदेकतरमपि नाऽस्ति , यत्र तरं बन्धनं कृतं, ततो निपीड्यमानसाधुसम्बन्धिनीभिः शो
पुनामानुग्रामपरंपरया वासो भवति स ग्रामो मार्ग इति णितविरक्ताभिः सिक्नेन स्कन्दकेन निदानं कृतम् । भगिन्या
उच्यते । द्वयोपि रात्री गच्छतश्चत्वारो गुरुकाः, दिवा तु च तस्य कम्बलरत्नदानं कृतमासीत् ,तेन च रजोहरणं कृतम्।
पथि चतुर्गुरवः, मार्गे चतुर्लघवः, श्राक्षादयश्च दोषाः । स्कन्दकस्य च विपद्याग्निकुमारपपातः, ततो रजोहरणं तं पुण गामिज दिवा, रत्तिं वा पंथगमणमग्गो वा । शोणितलिप्तं चिह्नमवलोक्य देव्याश्चिन्ता नूनमपद्रावि
रत्तिं आएसदुगं, दोसु वि गुरुगा य आणादी ।।८६८|| ताः साधवः पापात्मनेति । ततः प्रभूतं राज्ञः पुरतः खेदनं ततः सपरिषदः सपरिवारायास्तस्या दीक्षादापनार्थ जिन
स पुनरध्वा दिवा गम्यते, रात्रौ वा । तश्चोभयमपि गमनं
पथि वा मागै वा स्यात् । तत्र रात्रिशब्दे आदेशद्वयम् । केसमीपे संहरण-नयनं संवर्तकवानं विकुळ सकलस्याऽपि
चिदाचार्या त्रुवते ससन्ध्या यतो राजते-शोभते तेन निरुपुरस्य दाहो-दहनम् । यत एवमादयो दोषाः श्रतो नाऽनार्य
क्रिरीत्या रात्रिरुच्यते, यस्तु संध्याया अपगमः स विकालः। क्षेत्रे विहर्त्तव्यम् । वृ०१ उ०३ प्रक० । (यत्र ज्ञानदर्शनचारित्राण्युत्सर्पन्ति तत्र विहर्त्तव्यमिति यदुनं तद्विषय
अन्ये तु ब्रुवते-यतः सन्ध्याया अपगमे चोरपारदारिकाकाभिधानं संपइ' शब्दे वक्ष्यते।)
दयो रमन्ते ततोऽसौ रात्रिगित परिभाष्यते, सन्ध्यायां तु
यत एते विरमन्ति ततः स विकालः पन्थानं वा यदि (३०) निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्री विकाले वा
रात्री विकाले वा गच्छति तदा द्वयोरपि चत्वारो गुरवः, विहारनिषेधः
आशादयश्च दोषाः । इयमन्याचार्यपरिपाट्या गाथा ततो न नो कप्पइ निग्गंथाण वा निग्गंथीण वा राम्रो वा वि-|
पौनरुक्त्यम्। याले वा अद्भाणगमणं पत्तए॥४७॥
- तत्र मार्गे तावदोषानुपादिदर्शयिषुराहअथास्य सूत्रस्य का सम्बन्ध इत्याह
मिच्छत्ते उडाहो, विराहणा होइ संजमाताए । हरियाइडिअढाए, होज्ज विहे माइयं न वारेमो। रीयाइ संजमम्मि, छक्काय अचक्खुविसयम्मि १८६८॥ जं पुण रत्तिं गमणं , तदट्ट अबऽदु वा सुत्तं ॥८६४॥ रात्रौ मार्गे गच्छतः साधून रष्ट्रा कश्चिदभिनवधा मिविहे-अध्वनि गच्छतां हताहतिकार्थमेवमादिकं पल्लीगमन- ध्यात्वं गच्छेत् , उड्डाहो वा भवेत् . षिराधना संयमाऽऽत्मप्रभृतिकं भवेत् , न वयं तद्वारयामः, यत्पुना रात्रावध्वनि ग-।
विषया भवेत् । तत्र संयमविराधना-गीतार्थाः समितिप्रभूमनं तदर्थ-हताहतिकानिमित्तम्, अन्यार्थमन्येषां शानादि-| तिकाः ईर्यासमितीन शोधयन्ति, रात्रौ वा चक्षुरविषये षट्कारणानामर्थाय तत्र सूत्रमवतरति, तन्न कल्पते इति भावः। काया विराध्यते एष द्वारगाथासंक्षेपार्थः। अहवा तत्थ अवाया, वच्चंते होज्ज रत्तिचारिस्स।
साम्प्रतमेनामेव सविस्तरं विवृणोति
कि मम्मे निसि गमणं, जतीण सोहिंति वा कथं इरियं । जह वा विहं विरत्ति,वारितिविहं किमंग! पुणो।८६६) अथवा तत्रा-स्वनि वजनां यो रात्रिचारी-रात्री गमनशी जइवेसेण व तेणा, वडंति गमणाइउडाहो ॥६००॥ लस्तस्य संयमात्मप्रवचनविषया बहवः प्रत्यपाया भवेयुरिति अमीषां-परलोककार्योधतानां यतीनां किमर्थे निशि-रात्री रात्री गमनं च धार्यते यदि च-बिहमप्यध्धानमपि रात्रौ । गमनम् । किं मन्ये दुपचित्ता अमी,कथं वा रात्रावटन्तोऽमी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org