________________
विहार अभिधानराजेन्द्रः।
बिहार अस्मात्-साकेतात् पूर्वस्यां दिशि कौशाम्बीविषयम् , अप नाऽणुव्रताः एते सुविहितानां-साधूनामभिग्रहान् जानरस्यां दिशि स्थूणाविषयम् , उत्तरस्यां दिशि कुणालावि- न्ति । अभिग्रहा यथा-इत्थमाहारादिकममीषां कल्पते इत्थं षय, यावद् ये देशाः एतावदार्यक्षेत्र मन्तव्यम् । अत एव च न कल्पते । अथवा-अभिग्रहा द्रव्यक्षेत्रकालभावविसाधूनामेषा बिहारभूमिः । इतः परं निर्ग्रन्थनिन्धीनां विहर्त शेषाः प्रागुक्तस्वरूपास्तान् शात्या ते संमिश्रावकास्तथैव अकल्पते । पृ०१ उ० ३ प्रक०।।
प्रतिपूरयन्ति । एतैः कारणैरार्यजनपदे बिहारः कर्त्तव्य इति (२६) अथाऽऽर्यक्षेत्रविहारकारणमाह
वाक्यशेषः । यद्यार्यक्षेत्राद्धहिः ततश्चत्वारःअनुद्याता मासाः जम्मणनिक्खमणेसु य, तित्थकराणं करेंति महिमानो।
प्रायश्चित्तम्। भवणवइवाणमंतर-जोइसबेमाणिया देवा ।। १११५ ॥ प्राणादिणो य दोसा, विराहणा खंदएण दिQतो। इहाऽऽर्यक्षेत्रे भगवतां तीर्थकृतां जन्मनिष्क्रमणयोश्चशब्दात् एतेण कारणेणं, पडुच्च कालं तु परमवणा ।। ११२०॥ झानोत्पत्ती च भवनपतिवाणमन्तरज्योतिष्कवैमानिका देवा
श्राक्षादयश्च दोषा बिराधना चात्मसंयमविषया। तत्र च महिमाः-सातिशयपूजाः कुर्वन्ति. ताश्च रष्ट्वा बहवो खुद्धा
स्कन्दकाचार्येण दृष्टान्तः कर्तव्यः । अत एतेन कारणेम विबुध्यन्ते-प्रवज्यां प्रतिपद्यन्ते, अचिरप्रवजिताः अपि स्थि
बहिर्न गन्तव्यम् , एतद्भगवद्बर्द्धमानस्वामिकालं प्रतीत्योरतरा भवन्ति ।
नम् । इदानीं तु सम्पति नृपतिकालं प्रतीत्य प्रज्ञापना क्रिउप्प णाणवरे, तम्मि अणते पहीणकम्माणो। यते, यत्र यत्र ज्ञानदर्शनचारित्राण्युन्सप्पन्ति तत्र तत्र वितो उवदिसंति धम्म,जगजीवहिया य तित्थकरा।१११६।
हर्त्तव्यम् । तस्मिन् देशे अनन्ते-अपर्यवसिते शानवरे-मतिश्रुता
अथ स्कन्दकाचार्यदृष्टान्तमाहदिशेषज्ञानप्रधाने केवलाऽऽख्ये उत्पन्ने-तदाचारककर्मक्षया- दोच्चेण अागतोखं-दएण वादे पराजितो कुवितो। दाविर्भूते सति प्रहीणकर्माणः-प्रक्षोणघातिकौशास्तीर्थ
खंदय दिक्खा पुच्छा,णिवारणाऽऽराहपव्यजा।।११२१॥ करास्ततो शानोत्पत्त्यनम्तरं धर्म-श्रुतचारित्ररूपं जगज्जीव. हितायोपदिशन्ति ।
उजाणाऽऽयुधणूमण, णिवकहणं कोव जंतयं पुव्वं । लोगच्छरयभूतं, ओवयणं निवयणं च देवाणं। थंभविरिको णिदाणं, कंबलदाणे रयोहरणं ॥११२२॥ संसय वागरणाणिय य,पुच्छति तहिं जिणवरिंदो१११७॥ अग्गिकुमारुत्रवातो, चिंता देवी, चिण्हरयहरणं । लोकस्य-मनुष्यलोकस्याश्चर्यभूतं विस्मयकारि देवाना खेयण सपरिसदिक्खा, जिणसाहर वातडाहो य।।११२३॥ मुत्पतनं निपतनं च दृष्ट्वा बहवो जीयाः प्रतिबुद्धधन्ते तथा देवमनुष्यतिर्यगरूपाः असत्ययाः संशिनः स्वस्वसंशयानां
कथा-"सावत्थी नयरी जियसनू राया धारणी देवी तेसि ध्याकरणानि निर्वचनानि जिनवरेन्द्रान् तत्रार्यजनपदे पृच्छ
तु पुत्तो खंदतो कुमारो युवगया, भगिणी से पुरन्दरजसा । न्ति, भगवन्तोऽपि च सातिशयत्वात्तपामसंख्येयानामपि यु.
सोय खंदतो सावतो अभिगतो, इओ य उत्तराबहे पश्चयंता गपदेव संशयानुन्मूलयन्ति ।
कुंभकारकडं नगरं. दंडती राया तस्स दोहितो पालतो। सा
पुरन्दरजसा दंडतिस्स रना दिना अन्नया पालयदतो पागतो अपि च--
खंदयकुमारेण रायपरिसाए वाए पराजिओ पट्टो से विय समणगुणविदुत्थ जणो, सुलभो उवधी सततमविरुद्धो।।
सविसयं गतो। खंदतो पंचहिं सरहिं सद्धि पब्बाओ मुगिस प्रारियधिसयम्मि गुणा,णाणचरणगच्छवुड्डी या१११८। व्ययसामिणो अंतिए.तस्सव ते सीसा जाया । अन्नया तिरथभ्रमणगुणा-मूलोत्सरगुणरूपाः, तब पश्च महावतानि मूल
यरं प्रापुच्छति-पंवहिं सपाहि सद्धि कुंभकारकर वचामि,मगुणाः उद्गमोत्पादनेषणादोषाः विशुद्धिरणादशशीलासह
गवया वारितो मोवसगंति, पुणा पुच्छति-भाराहया, तुम स्राणि चोत्तरगुणान्ताः, वेत्ति-जानानीति श्रमणगुणवित्
मो सेसा पागहया,एवं सोगती कुंभकारकडं,तस्स उखाणे रिशोऽत्रार्यजनपदे जनो-लोकः अत्र चौपधिरोधिक उप
ठितो पालगण य दिट्ठा । ताहे तेणं पुब्बवेरेणं दंडती बुग्गाप्रहिका स्वतन्त्रेण--स्वसिद्धान्तोक्न प्रकारेण विसुद्धो-1
हितो । एस पर्गसहपराजितो पंवाहें सरहिं सद्धिं तब रजं दूषितः सुलभः-सुखेनैव लभ्यते, पते प्रायविषये विहरतां
पेन्छेहिनि.सोयन पत्तिया । ताहेऽण पाउहाणि अग्गुगुणा भम्ति । तथा ज्ञानस्य चरणस्योपलचरणस्वादर्शनस्थ
जाणे ठवियालि । दसेऊय बुग्गाहितो। तो भणति-तुमं वाज वृद्धिर्भवति व्याधाताभायोजानवशनचारित्राणि स्फी वेव से अंजामसितं करोहितेष पुरि सज्जकंठं कयं, सम्वे तिमुपगच्छन्तीति भावः । गच्छस्य वान वृशियति बानां पारडा चिनिबिंदपण भणिय ममं पदम मारेहिाताहे सोभभव्यजन्तूनां प्रप्रयाप्रतिपत्तिः।
पनि-तुम पिच्छाहिताय सीसे वहिजंते, एवं ते सम्वे वहिएत्थ किर समि सावग,जाति अभिग्गहे सुविहियाणं ।
या, सिद्धे यापमा खस्यस्स बद्धस्स रुहिरविरिकाहि य
सियमाणस्स सासमु य खंडिजंतेसु असुहो परिणामो पतेहि कारणेहि,विहिगमखे होंतऽणुग्याया ।।१११६।।
स्थाया ॥रररला जातो. नेण नियाखयं कयं । अग्गिकुमारेसु उवउत्तो,भगिणीअत्र किलार्यक्षेत्रे संशा-गुरुदेवधर्मपरिवानं सा विद्यते |ए से बलरय दिनं । ततोहिंतो रयहरण कवं, तं रुहिरायेषां से सशिनः- भघिरतसम्यगडएयः थावकाः प्रतिप-। यलिसाणेदिय मंसं ति काउंगहियादेवीए अम्गतो पाडिय।
३३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org