________________
(१३१६ ) अभिधानराजेन्द्रः ।
बिहार तुसिणीयभावेण वा तेणं श्रमोसगा सयं करणिअं ति कट्टु कोसंति वा० जाव उद्दविंति वा वत्थं वा पत्तं वा कंबलं वा पाळणं वा श्रच्छिदिज वा०जाव परिट्ठविज वा, तं नो गामसंसारियं कुआ, नो परं उवसंकमित्तु नो रायसंसारियं कुञ्ज धूया - उसंतो! गाहावई एए खलु श्रमोसगा उवगरणपडियाए सयं कररिअं ति कट्टु अक्कोसंति वा ०जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्टु विह रिजा, अप्पूसए ०जाब समाहिए तो संजयामेव गामा
गाणं दूइजेजा । एयं खलु तस्स भिक्खुस्स वा भिखुश्रीए वा सामग्गियं जं संघद्वेहिं सहिते सया जइजासि चि वेमि । ( ० - १३१ )
स भिक्षुर्ग्रामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समपयेत्, बलाद् गृह्णतां भूमौ निक्षिपेत् न च चौरगृहीतमुपकरणं वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत, तूष्णींभावेन वोपेक्षेत, ते पुनः स्तेनाः स्वकरणीयमिति कृत्वैतत्कुर्युः, तद्यथा-- श्राक्रोशन्ति वाचा, ताडयन्ति दण्डेन यावज्जीवितास्याजयन्ति, यस्त्रादिकं वाऽऽच्छिन्द्युर्यावत्तत्रैव प्रतिष्ठापयेयुः - त्यजेयुः, तच्च तेषामेवं चेष्टितं न प्रामे संसारणीयं- कथनीयं नापि राजकुलादी, नापि परं गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत् माप्येवंप्रकारं मनो वाचं वा सङ्कल्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामथ्र्यमिति । श्राचा० २ ० १ चू० ३
श्र० ३ उ० ।
(२७) पूर्वोत्तरदिग्मानं विहारक्षेत्रस्याह
कप्पर निग्गंथाण वा निग्गंथीण वा पुरत्थिमेणं ० जाव गमगहाओ एचए, दक्खिणं ० जाव कोसंबीओ एत्तए पञ्चच्छिमेणं •जाव धूणाविसयाओ एत्तए, उत्तरेणं० जाव कुणाला विसयाओ एत्तए, एतावता तत्थ कप्पर एतावता च आरिए खेते, गो से कप्पइ एत्तो बाहिं तेण परं जत्थ नागदंसणचरिताई उस्सप्पंति त्ति बेमि ॥ ५१ ॥
अथास्य सूत्रस्य कः सम्बन्धः इत्याह
इति काले पडिमेहा, परूवितो यह इदाणि खेत्तम्मि | चउदिसि समगुमायं, मोत्तूर्ण परेण पडिसेहो ।। १०६०॥ इति- अमुना प्रकारेण रात्रिलक्षणो यः कालस्तद्विषयः प्रतिबेधः प्ररूपितः । अथानन्तरमिदानीं क्षेत्रविषयः प्ररूप्यते, कथमित्याह - चतसृषु दिक्षु यावत् क्षेत्रमत्र सूत्रे समनुज्ञातं तावन्मुक्त्वा परेण बहिः क्षेत्रेषु विहारस्य प्रतिषेधो मन्तव्यः । किञ्चहेट्ठा वि य पडिसेहो, दव्वादी दव्वे आदिसुत्तं तु । घडिमत्तचिलिमिलीए, वत्थादी चेव चत्तारि ॥ १०६१ ॥ East रत्था दगती - रयं च विहचरमगं च खित्तम्मि ।
Jain Education International
For Private
बिहार
सोरियपाहुड भावे, सेसा काले य भावे य ।। १०८२ ॥ अधस्तनसूत्रेष्वपि द्रव्यक्षेत्रकालभाववित्र्यप्रतिषेधो मन्तव्यः, तत्र द्रव्यप्रतिषेधपरमादिसूत्रं; प्रलम्बप्रकृतमित्यर्थः । तथा घटीमात्रसूत्रं चिलिमिलिकासूत्रं च वस्त्रादिप्रतिषेधकानि च चत्वारि सूत्राणि एवं तावत् “निग्गंधं च सं गाहाबकुलं श्रणुष्पविद्धं केइ हत्थे वा पापण वा " इत्यादिलक्षणं द्वितीयमिदमेव, " बहिया विहारभूमिं वा वियारभूमिं वा " इति विशेषितं तृतीयचतुर्थे त्वेयमेव, निर्व्रस्थीविषये पतान्यपि द्रव्यप्रतिषेधपराणि। तथा वगडासूत्रं रथ्यासुखापणगृहादिसूत्रं दकतीरसूत्रम् एतदेव प्रस्तुतं, चरमसूत्रम् । एतानि क्षेत्रप्रतिषेधपराणि। तथा योऽन्यतो विभागान् स्वसागारिकसूत्राणि यत्र प्रभूतमधिकरणं तद्विषयसूत्राणि भावप्रतिषेधपराणि, शेषाणि तु मासकल्पप्रकृतप्रभृतीनि सर्वाण्यपि सूत्राणि काले च भावे च उभयोरपि प्रतिषेधकानि भवन्ति ।
अहवण सुत्ते सुत्ते, दव्वादीयं चउण्टतोतारो | सोउ अधीणो वत्तरि, सोत्तरि यतो अणियमो तु । १०६३। अथवा न पृथग् द्रव्यादिविषयाणि सूत्राणि किं तु सूत्रे चतुर्णा द्रव्यक्षेत्रकालभावानामवतारः प्रदर्शयितव्यः, स चाsaतारो वक्करि वाधीन आयत्तः । यदि वक्ता तथाविधप्रतिपाइनशक्तिसमन्वितः, श्रोता च ग्रहणधारणालब्धिसम्पअः तदा भवति सूत्रे चतुर्णा द्रव्यादीनामवतारः, अन्यथा तु नेति भावः । श्रतो नायं नियमो यदवश्यं प्रतिसूत्रं द्रव्यादिचतुष्टयमवतारणीयमित्यनेन सम्बन्धेनायातस्याऽस्य ( सू० ५१) व्याख्या कल्पते निर्ग्रन्थानां वा निर्मन्थीनां वा पूर्वस्यां दिशि यावदङ्गमगधान् एतुं विहर्तुम्, अङ्गो नाम-चस्पाप्रतिबद्धो देशः दक्षिणस्यां दिशि यावत् कौशाम्बी, पर्व प्रतीच्यां दिशि स्थूणाविषयं यावदेतुम् उत्तरस्यां दिशि कुणालाविषयं यावदेतुम् सूत्रे पूर्वदक्षिणादिपदे यस्तृतीयानिर्देशो लिङ्गव्यत्ययश्च प्राकृतत्वात् एतावत्तावत्क्षेत्रभवधीकृत्य विहतु कल्पते । कुत इत्याह-पतावत्तावदस्मादार्यक्षेत्रं नो 'से' तस्य निर्मन्थस्य वा निर्ग्रन्थ्या वा कल्पते, अत एवंविधात् श्रार्यक्षेत्रात् बहिर्विहर्तुं ततः परं बहिर्देशेषु यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्ति - स्फीतिमासादयन्ति तबविहर्त्तव्यम् । इतिः परिसमाप्तौ प्रवीमीति तीर्थकरगणधरोपदेशेन न तु स्वमनीषिकयेति सूत्राऽर्थः । वृ० १ उ० ३
प्रक० ।
(२८) केदं सूत्रमुक्तम् । अथेदं सूत्रं भगवता यत्र क्षेत्रे यं व कालं प्रतीत्य प्रशतं तदेवाह -
सायम्मि पुरवरे, सभूमिभागम्मि वद्धमाणेण । सुत्तमियं पष्पतं, पडुच तं चैव कालं तु ॥ १११० ॥ साकेते पुरवरे उद्याने समवसृतेन भगवता वर्द्धमानस्वामिना सूत्रमिदं तमेव वर्त्तमानं कालं प्रतीत्य निर्मन्थ-निर्मन्थीनां पुरतः प्रशप्तम् ! कथमित्याह
मगहा कोसंबी य, धूणाविस कुणालविस य । साविहारभूमी, एतावताऽऽरियं खेत्तं ।। ११११ ॥
Personal Use Only
www.jainelibrary.org