________________
बिहार अभिधानराजेन्द्रः।
बिहार स्यात्मषिराधना।अथ ते साधवः पन्थानं-मार्ग भिस्वा च उत्प- अथ चौरहेरिकाविभयतो गाढतरमपराधो भवति महान् घेन परजनपदेऽभिगमनं-प्रवेशं कुर्वम्ति ततो गाढतरेऽपराधे। | दोषस्तेषां लगतीति भावः । अत्र साधूनामेव दोषो क-स्थाबरादिशूल्ये वा स्थण्डिलपालिविरहिते मार्गेऽतिगमने यो- नपालकानाम् । अथ स्थानपालकाः सुप्ता भवन्ति,शून्यं वा तत् रपि वर्गयोः संयतानां सहायानां च विराधना भवतीति। स्थानकं वर्तते स्थानपालकानामन्यत्र कुत्राऽपि गमनात् । अथ षट्कायविराधनायां प्रायश्चित्तमाह
सत्र यदि साधवो गच्छन्ति तथा द्वयोरपि वर्गयोः खा
नपालकानां, संयतानां चेत्यर्थः । प्रहणाकर्षणादयो दोषाः छकायचउसु लहुगा. परित्तलहुगा य गुरुगसाहारे।
भवन्ति। संघडणपरितावरण, लहुगुरुग निवायणे मलं ॥६३०॥
सानेव सप्रायश्चित्तानमर्शयतिभस्य ग्याल्या प्राग्वत्।
गेएहणे गुरुगा धम्मा-स काखे बेउ होइ ववहारे। अथ प्रहणाऽऽकर्षणपन्यास
पच्छा कडे य मूलं, ग्रहणविरुभले नवमं ॥६३॥ संजममिहितदुभयम-दगा य तह तदुमयस्स वियपंता।। उदावणनिब्बिसए, एगमयेगे पभोस पारंची। पउभंगों मोम्मिएहि, संजयमहा विसजेति ॥६३१॥ भगवदुप्पो दोसु य, दोसु य पारंचियो होइ ।।६३६।। गौल्मिका माम-ये रामपुरुषाः स्थानकंबडा पश्यामं रक्षय
गाथादयस्याऽपि व्याख्या प्राग्वत् ,एवमात्मनेवासहायानाजितेषु चतुर्भशी, संयतभद्रका गृहस्थप्राम्लाः १.हस्थभद्र
मजालसहायानां वा गच्छता दोषाः अभिहिताः । काः संयतप्रान्ताः२,संयतभद्रका अपि गृहस्थभद्रका अपि ३,।
अथ चौरादिसहाययुक्तानां दोषानतिविशवाहसंयतभद्रकाःन गृहस्थभद्रकाः,
किंतु-तदुभयप्रान्ताः मथते एमेव सेसएसुं, चोराईहिं समं तु गच्छंतो। संयतभद्रकाः गौसिमकाः; प्रथमहतीयभापर्तिन इत्यर्थः, ते | सविसेसयरा दोसा, पत्थारो जीवभसणया ॥ ६३७॥ साधून गच्छतो विसर्जयन्ति न निरुन्धन्ते ।
एवमेव बौरप्रतिचरकादिसहायैः शेरैरपि समकं बजता संजयभद्दगमुके, बीया घेतुं गिही विगिएहति । दोषास्त एव ग्रहणाकर्षणादयो वक्तव्याः परं सविशेषतराः ।
तथाहि-तेषां साधूनांदोषेण यदन्येषामपि तदच्छीयानां जे पुण संजयपंता, गेएहति जती गिही मुतुं ॥६३२॥
वा कुलस्य वा सास्य वा ग्रहणाकर्षणादिकम् , एष प्रसंयतभद्रकैर्मुकामपि साधून द्वितीयाः-द्वितीयभाव- स्तार उच्यते-स वा भवेत् जीवितस्य वा चरणस्य षा भंशनं तिनः स्थानपालकास्ते संयतप्रान्तवद् गृहन्ति ।। स्यात् , यावच्छब्दोपादानात् शरीरविकर्सबमेवा एव्याः। पहीत्वा च ते गृहिसोऽपि प्रथमस्थानपालकान् गृह
सविशेषदोषदर्शनार्थमाहन्ति कस्मादयगिरमी संयता मुक्ता इति कृत्वा, थवा- तेबद्दम्मि पसजण, निस्संकिएँ मलं भहिमरे चरिमं । ते साधवो गृहस्थसहिता गच्छन्तः संयतभद्रकैर्मुक्का
जइ ताव होंति भद्दय, दोसा ते तं चिमं वसं ॥६३८॥ पृहस्था अपि तैरमीय साधूनामेते सहाया इत्यभिप्रा
स्तेमादिभिः सह गच्छन् स्तैग्याथै प्रसजनं करोति स्तैयेख मुक्ताः, परं ये द्वितीयभावर्तिनः स्थानपालकास्ते संय
म्यादिकं करोति, कारयति अनुमम्यते वा इत्यर्थः। यदि स्ते. तप्रान्ततया संयतान गृहीत्वा गृहस्थामपि गृहन्ति यस्मामीभिः समं यूयं गच्छत इस्यतो यूयमप्यपराधिनः इति
मोऽयमिति शरूयते तदा चत्वारो गुरुकाः. निःशहिते - कृत्वा, ये पुनः संयतमाम्ताः पुनःशब्दो विशेषणोकि विशिन
खम् । अभिमरोऽयमिति निःशहिते चरम पाराशिकम् । अपि रि-ये गौरिमकाः संयतानामेवातीव प्रदिरास्ते पहिलो मु
ब-यदि तावचे स्थानपालका भवन्ति तथाऽपि वैराज्य त्या यतीन राहन्ति ग्रहीत्वा बन्धमादिकं कुर्युः।
संकामतः साधून वा चिन्तयन्ति-पतेऽपि यदीरशानि कु
यम्ति तर्हिम किमप्यमीयां मध्ये शोभनं, तीर्थकरेल वा पढमतइयमुकामं, रजे दिशाख दोपह विविखासो। । किमप्रतिषिवं बैराज्यसंक्रमणमित्यादि । एवं यतेऽपिपररजपवेसे वं, जमो व खंती तहि विएवं ॥३३॥ प्रान्तीभवन्ति । अथवा-बदिते खानपाला भद्रका भवएवं प्रथमहतीयभायोः संयतभद्रमुकाः सन्तः साधवः
न्ति तदा तैर्विसर्जितानां परराइविधानांत एव दोषाः,तदेख परराज्ये प्रविशंभराजपुरुषः, ततः पहा:-किमुत्पथेना
चतुर्गुरुकादिकं प्रायमित्तम् । याताः ! , यदि साधवो भसन्ति-उत्पथेन, तत
बाम्यत्प्रायश्चित्तावह दोपजालम्उन्मार्गगामित्वात् बारिका पते. इति रुत्वा प्रहशाकर्ष
पायरिय उबझाया, कुलगसंषो व चेइमाईच। बादिकं प्राप्नुवन्तिामथवते पथा वयमागताः ततोयोर- सब्वे विपरिच्चत्ता, वेरज्जं संकमंतेवं ।। ६३६ ।। पिवयोर्षिनाणे भवति, संयतानां खानपालकानां वेति प्राचार्या-अर्थदातारः उपाध्यायाः-सूत्रप्रदाः कुलं-जागेभावमएवं परराज्यप्रवेशे दोषा अभिहितायतोऽपि राज्या- म्द्रादि गम्-परस्परसापेक्षानेककुलं संघः समुदायः स्यानिनिर्गच्छन्ति तत्राप्येत एव दोषा भवन्ति ।
भगवहिम्बानि जिनभवनानिवाापते प्राचार्यादयः सपक्षियो अथ पंथं भिन्स' स्थाविपद व्याख्यानयति
वृक्षानागच्छन्ति तस्मात्तानेव वृक्षानुसातयामः मा फलारक्खिाइ वा पंथो, जहतं मिलण जगवयसयंति ।
र्थिनः शकुना आगच्छन्तु, पतेन दृष्टान्तसामध्येन तानेवाड
चार्याऽऽदीनुदातयामो येन तदर्थमिह कोऽपि नाऽऽगच्छति गाढतरं भवराहो, सुने सुते वि दोपहं पि ॥ ६३४॥ |तपते दोषाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org