________________
बिहार
अत:
एयारिसे बिहारी, न कप्पई समयाय सुचिदियाखं । दो सीमेऽनिमई, जिससीमं रायसीमं वा ॥ ६४० ॥ तारशे वैराज्ये विहारः भ्रमणानां सुविहितानां नकपते यस्तु करोति स द्वे सीमानाकामति तथा-जिनयीमान न तेरा कर्तुमिति लक्षणांराज्यासीमानं न कर्त्तव्यो मदीयराज्यात्परराज्ये गमाऽऽगम इति रूपाम् ।
( १३१२) अभिधान राजेन्द्रः ।
किन
बंध वदं च बोरं, बाबा एरिसे बिहरमाथे । तम्हा उ विवज्जेज, वेरजविरुद्धसंकमणं ॥ ६४१ ॥ बन्धी-निगडादिनियन्त्रणं. वधः -- कशाघातादिः, घोरं-भकमरमा यत आपद्यते तस्माद्वराज्यसंक्रमणं
येत्
अथ द्वितीयपदमाह-देखना माता, भचविसोही गिलाणमारिए । अधिकरणवादराय, कुलसंगत कप्पती गंतुं ॥। ६४२ ॥ दर्शनार्थं वा वेगज्यसंक्रमणमपि कुर्यात् 'माय' सिमातापिनी कस्याऽपि प्रब्रजितुकामस्य शोकेन निषे
भ
नम्
9
मोहन कचित्साधु प्रत्याख्यातुकामः स विशामलोचनां दातुकामो मीतार्थस्य पार्श्वे गच्छेत् अजङ्गमम्य तस्य पार्श्वे गीतार्थ गच्छन्ति 'गिलास' सिग्लाया प्रतिबरसा प्रायोम्पोच्चता आवरिय नि आवासमीपे आचार्याणमारेशन या ग अधिकरणसि कम्यापि साधोः केनाऽपि गृहिणा विकरणमुत्पच ही नोपशाम्यति, ततः प्रज्ञापनामानम्पोपशमनाय मति बाद' राज्ये बाद कश्विथितस्तस्य निग्रहार्थ बादलब्धिसम्पन्नेन व्यं राय ' ति राजा वा कश्चित् परराष्ट्रीयः साधूनानुपरि प्रतिष्टम्नस्योपशमनार्थ सम्धिन सम्त 'कुलसंगत ' नि उपलक्षणत्वात् कुलगण संघसङ्गतं किमपि कार्यमुन्यन्नामित्यर्थः अथ राजकुलसंगत' एकमेव परं राजकुलेन सह सङ्गतं बद्धं केनाऽपि साधुनाऽचितं नाति एवमादिषु कार्येषु रा गन्तुं कल्पत
2
अनजानपदानपति
सुनत्यपविमास्यम्मि पवित्र उत्तिमम्मि । एतारिसम्म कप्पर, वेरज्जविरुद्धे संकमणं ।। ६४३ ।। दर्शनप्रभावकशास्त्राणामाचा गदिश्रुतज्ञानस्य वा सम्बन्धि पदन्यत्राऽविद्यमानं वातदुभयं नत्र विशारदः कश्विदाकार्यः स वासमार्थम् अनशनं प्रतिपन्नो यस्मिश्च क्षेत्रेऽसौ पगले ती सूत्रार्थी मा यच्छेदं प्रापनामिति कृत्या नाद कारणे राज्यविरुद्धं कम कर्त्तुं
Jain Education International
अथ येन विधिना तत्र गन्तव्यं तमभिधित्सुराहअापुच्छि भारक्खिय, सेट्ठि सेगावर अमच्चरायाखं । इगम निग्गमखे, एस विही होइ नायब्बो ॥ ६४४ ॥ आयातितः बेहिनं ततः सेनापनि तोराजानमप्यापृच्छय निर्गन्तव्यं प्रवेष्टव्यं वा एष विधिरतिगमने निर्गमने च ज्ञातयो भवति ।
बिहार
"
9
अमुमेवार्थे प्रकटयन्नाहधरक्खितो विसअर, अहव भणिजा स पुच्छह तु सेट्ठि । जाव निवो ता नेयं सुद्धा पुरिसो व दूतेां ।। ६४५ ॥ वैराज्यविरुद्ध राज्यं गच्छता प्रथमत एव रक्षिकः प्रव्यः यद्यसौ विसर्जयति ततो लम्। अथायी भवेत् श्रेष्ठिने-श्रीदेवताभ्यासितशिरोवेष्टनविभूषितो समापृच्छ तनः श्रेष्ठी प्रष्टव्यः । एवं नृपो यावत् नृपा राजा नेतव्यं वक्तव्यमित्यथे ती पृो यदि विसर्जयति ततः सुन्दरम् श्रथाऽसौ ब्रूयात् अहं न जानामि सेनापति प्रश्नयत ततः सेनापतिः प्रनितो यद्यनुजानीते ततः शोभनम् । अथाउसी यात्— अमात्यं पृच्छ ततो ऽसामात्यः पृणे यदि विसर्जयति नतो लष्टम् । श्रथ ब्रूयात् राजानं पृच्छ तनो राजाऽपि प्रष्टव्यः। एते च राजादयो यदि विसर्जयन्ति तदा मु द्वापट्टकं दूतपुरुषा वा मार्गयितव्याः, येन राजादिना विसर्जिता एते इति स्थानपालकाः प्रत्ययतः प्रथममवतारयन्ति । यो वा दूतस्तत्र राज्ये व्रजति तेन सार्द्धं गच्छन्ति एवं तामयतो राज्याधिगच्छन्ति तत्र विधिक
"
अथ पत्र राज्ये मन्तुकामस्तत्र प्रविशतां विधिमाह
जत्थ वि य गंतुकामा, तत्थ वि कारिंति तेसि खातं तु । रक्खा ते वि य, तेथेव क्रमेण पुच्छति ॥६४६ ॥ यत्रापि राज्ये गन्तुकामास्तत्राऽपि ये साधवो वर्त्तन्ते तेषां सन्देशकप्रेयलेन वा कुन्ति यथा वयमितो यत्र राज्यातत्राऽऽगन्तुकामा अतो भवन्तस्तत्रारक्षकादीर पृच्छति यदा तैरनुज्ञाता भवन्ति तदा तान् साधून् शापयन्ति, यथा तैः भारक्षकादिभिरत्रानुज्ञाताः सन्ति भवद्भिरत्रागन्तव्यम् । एष निर्गमन प्रवेशे च विधिरुक्तः ।
श्रथ श्रयरियत्ति ' पदं विशेषतो भावयन्नाह - राईण दोषह भंडण, आयरिए आसियावणं होइ | कमकरणे करणं वा निवेद अयथाएँ संकमणा ॥ ६४७|| यो राक्षोः परस्परं भराउने फलो वर्त्तते तत्रैकस्य राज्ञः प्याचार्योऽतीव सत्कारानं द्वितीयवानस्तत्परिज्ञायात्मीयदक्षपुरुषैः 'श्रासिश्रावणं' ति तस्थाबापस्यापहरणं कारयति अस्मिन् हि गृहीतेसम्म तिर्थ गृहीत एव भवतीति तत्र च यः करणेधनुर्वेदरपासे कृतपरिभ्रमस्तस्य तत्र करणं भवति । मेनाचार्यापारिणा सह युद्धं कर्तुमुपतिष्ठत इत्यर्थः अथ नास्तिकतकरणस्ततं यस्य राशः सकाशादपहृतस्तस्य निवेदन यतनया शेषसाधवः संक्रमणं कुसंन्ति ।
·
3
For Private & Personal Use Only
,
www.jainelibrary.org