________________
विहार
(१३०१ बिहार
अभिधानराजेन्द्रः। इदमेव भावति
नैष्यामो-नो गमिष्याम इत्युक्ते ये पूर्व क्रीतादयो यसते - पढमदिणे समणुमा, सोही वुडी अकारणे परतो। । टकसमर्पणविक्रयणादयो दोषा वर्णितास्ते चैव अर्थः-प्रयोतिदिस व समणुनाया, तो परेणं भवे सोही ॥६२८॥
जनं तदभावोऽनर्थ तेन प्रयोजनमन्तरेणत्यर्थः। तत्र प्रामे रस
गोरसबहुलतया तेषां निष्क्रमतां कालविलम्बलगनाश्चिकीप्रथमदिने तत्र प्रामे वसतां समनुज्ञा प्रथमो दिवसस्तत्रा:नुशात इति भावः । ततः परतो द्वितीयादिदिवसेष्वकारणे
र्षितमासकल्पे क्षेत्रे वसतिं शय्यातरो भाटकेन समर्पयेत् , वि
क्रीणीत वा, धान्यादिना वा चिनुयात् ,वटुकादीनां वा दद्यात् वसतां शोधिः-प्रायश्चित्तं तस्याऽभवतिः सा चानन्तरगा
ततस्त एवाऽऽत्मविराधनादयो दोषाः । कारणे तु तिष्ठतांयथायां वक्ष्यते। अथ तपःशोषितत्वादिकमनन्तरगाथोक्तं कारणं वर्तते तत्र त्रीरायपि दिनानि समनुशातानि ततो दिवसत्रया
तना-एकं द्वौ त्रीन् वा दिवसान् छित्त्वा तथा गन्तव्य यथा
विलम्बमन्तरण तत् क्षेत्र प्राप्यत इति भावः। त्परतः शोधिः-प्रायश्चित्तं भवेत् । तामेवाऽऽह
एवमतेन विधिना वजन्तस्तावद्गता यावन्मूलक्षेत्रं ततः
किमित्याहसत्तरत्तं तवो होइ. तो छेनो पहावई ।
भत्तऽद्विया वि खमगा, पुद्धि पविसंतु ताव गीयत्था। छएण छिनपरियाए, तभो मलं तो दंग ॥७२॥ सप्तरात्रं यावत्तपो भवति ततः-सप्तरात्रानन्तरं छेदः प्रधा
परिपुच्छिय निदोसे, पविसंति गुरुगुणसमिद्धा ॥७३३ ।। यति,छेदेनाऽप्यच्छिन्नपर्याये साधौ ततो मूलं, ततो द्विकम्- ते हि भनार्थिनः क्षएकाः वसन्तस्तत्र क्षेत्रे प्रविशन्ति अनवस्थाप्यपाराञ्चिकद्वयम् ।
भक्लार्थिनो-भोलकामाः क्षपकाः-उपोषिताः, तत्र च पूर्वइदमेव व्याख्यानयति
ताबद्रीतार्थाः प्रविशन्तु, ततस्तैः गीतार्थैः परिपृच्छा शय्यामासो लहुओ गुरुओ, चउरो लहुया य होंति गुरुगा य ।
तरं प्रति, निर्दोष उपाश्रये सुनिश्चिते सति प्रविशन्ति गुरवो छम्मासा लहुगुरुगा, छेत्रो मृलं तह दुगं च ७३०॥
गुणसमृद्धाः। साऽभिप्रायकमिदं विशेषणम्-ते हि भगवन्तो
गुरवो गुणः समृद्धाः अतो यदि प्रथम प्रविश्य सव्याघातां इह प्रथमदिवसे वसन्तोऽनुज्ञाता एव पढमदिणे समणुम'
वसति गत्वा प्रतिनिवर्तन्ते ततो भवति महानवराणयाद:सि वचनात् , द्वितीये दिवसे यदि मनोशाहारलम्पटतया
यथतेषामेतदपि भानं नाऽस्तीति ततः पश्चात्प्रविशन्ति । नत्र ग्रामे वसन्ति तदा लघुको मासः, तृतीये गुरुकाः, चतुर्थे चत्वारो लघवः, पञ्चमे चतुर्गुरवः, षष्ठे परमासा लघवः, सप्त
अथैनामेव गाथां विवरीषुराहमे पगमासा गुरवः सप्तरात्रानन्तरमष्टमे दिवसे छेदः, नवमे
बाहिरगामे पुच्छा, उज्जाणे ठाणवसहिपडिलेहा । मूलं, दशमे अनवस्थाप्यम् , एकादशे पाराश्चिकमिति । अथ त. इहरा उ गहियभंडा, वसहीवाघाय उड्डाहो ॥ ७३४ ॥ पःशोषितशरीरादयस्ते ततस्त्रीणि दिवसानि वसन्तः प्राय
प्रत्यासन्ने बाह्यग्रामे उषिताः प्रत्युषसि विक्षितक्षेत्रस्योश्चित्तं नाऽऽपद्यन्ते"तिम्नि व समणुनाय"त्ति वचनात्, चतु
धानमागम्य तत्र उद्याने तिष्ठन्ति । यैः क्षेत्र प्रत्युपेक्षितं ते बथे दिवसे वसतां लघुमासः पञ्चम गुरुमासः, षष्ठे चतुर्लघवः,
सतिप्रत्युपेक्षणार्थ प्रत्युपेक्षन्ते, इतरथा यदि वसतिमप्रत्युसप्तम चतुर्गुरवः, अष्टमे षट् लघवः, नवमे षट् गुरवः, दशमे
पेक्ष्य प्रविशन्ति ततो मासलघु । सा वसतिरन्येषां प्रदत्ता छेदः, एकादशे मूल, द्वादशे अनवस्थाप्यं त्रयोदशे पाराश्चिक
भवेत् , ततो गृहीतभाएडाः-गृहीतोपकरणा वसतिव्याघाते मिति विशषचूर्यभिप्रायः ! बृहद्भाध्ये पुनरित्थमुक्तम्
सत्यपरां वसतिमन्वेषयन्त इतस्ततः पर्यटन्ति, तथाभूतांश्च "इकिक सत्त वारा,मासाईयं तवं तु दाऊण। छनो वि सत्तस
रा उडाहो भवेत् , यथा अहो निष्परिग्रहा निर्ग्रन्था इति । तो तिनि गमा तस्स पुश्वुत्ता ॥१॥" पूर्व पीठिकायाः तस्य
ततः किं विधेयमित्याहछेवस्य ये त्रयो गमा उताः तेऽत्राऽपि द्रष्टव्याः । तत्र यतः स्थानात्तपःप्रारब्धं तत प्रारभ्य छेदोऽपि दीयते; लघुमासा.
तम्हा पडिलेहिय सादारभ्यत्यर्थः, इत्येको गमः । लघुपञ्चकादारभ्यति द्वितीयः, हियम्मि पुबगतमसति सारविए । गुरुपचकादारभ्येति तृतीयः । इदं सामान्यतः प्रायश्चित्तम् । फु(फाइगफे(फ)इपवेसो, विशेषत आह
कहणा न य उट्ठऽणायरिए॥ ७३५॥ भणगुमाए निका-रणे य गुरुगाइयं चउएहं पि।।
तस्माश्चिलिमिली प्रोञ्छय दण्डकपोछने गृहीत्वा वसति गुरुगा लहगा गुरुगो, लहुमो मासो य अच्छंते ॥७३१॥ प्रत्युपेक्ष्य यदि सा नान्येषां प्रदत्ता तदा 'साहियम्मि' ति अननझाते दिवसत्रयादृर्व निष्कारण वा-कारणं विना प्रथ | शय्यातरस्य प्राचार्या आगताः सन्तीति कथयन्ति । यदि मदिवसाध्य गुर्वादीनां चतुर्मामपि तिष्ठतां यथाक्रमं गुरुका | पूर्वगताः क्षेत्रप्रत्युपेक्षकास्तत्र सम्ति तदा तैः प्रागेव वसलघुका गुरुको लघुकश्च मासः । इयमत्र भावना-आचार्य- तिः प्रमार्जितैव । अथ न सन्ति ततः स्वयमेव ' सारविस्याऽननुज्ञाते निकारणे वा तिष्ठतश्चत्वारो गुरवः वृषभस्य ए ति सम्मार्जिते प्रतिश्रये द्वारे च चिलिमिली वया चत्वारो लघवः, अभिषेकस्य गुरुमासो, भिक्षोलघुमासः । धर्मकथिकमेकं मुक्त्वा व्यावृत्य गुरूणां निवेदयन्ति, ततो वृ. प्राह किं निमित्तमित्थं प्रायश्चित्तमापद्यते । उच्यते- षभास्तथैवाक्षान् गृहीत्वा शकुनान् परीक्षमाणाः प्रविशनेहामु ति य दोसा, जे पुव्वं बमिया कड्यमादी।
१- फुटुग' शब्दो लघुतरगच्चैकदेशवाचकः । अत्र न सोऽर्थः प्रतीयते । ते चेव अगाद्वाए, अच्छंने कारण जयणा ।। ७३२॥ २-अत्र- फमुग' शब्दः प्रतीयते । -तथा- 'फड' शब्दश्च ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only