________________
बिहार
न्ति, तैश्च प्रविप्रैः शेषाः साधवः स्पर्द्धकस्पर्द्धकैः प्रविशन्ति न पुनः सर्वेऽपि एकत्र पिण्डीभूयेति भावः । यश्च तत्र धर्मकfथकः स्थित आस्ते स सागारिकस्य धर्मकथां करोति, सपरिवसि आचार्य मुक्त्वा शेषसाधूनां ज्येष्ठार्याणामप्युत्थानं न करोति, मा भूत् धर्मकथाया व्याघात इति ।
अथ वृषभाणां प्रविशतां शकुनाऽपशकुनविभागनिरूपणायाह
(120) अभिधान राजेन्द्रः ।
महलकुचेले अभंगियन पसरोय खुञ्ज वडभे य । एयाई अपसत्थाई होंति उ गामं महंताणं ॥ ७३६ ।। खेतपडचरग तावस, रोगी विमला य आतुरा विजा । कासायवत्थय लिया व कर्ज न साहिन्ति ॥ ४३७ ॥ 'नदीतूरं ' गाहा - 'समं जयं' गाहा । चतस्रोऽपि गाथाः प्राग्दग्नवरं दक्षिणपाद्वामपार्श्वगामी गृहीते।
इत्थं वृषभेषु प्रशस्तैः शकुनैः प्रविष्टेषु सूरयः शेवं प्रविशन्तः सन्तः किं कुर्वन्तीत्याह-पपिसंते आपरिए, सागारि उ होइ पुव्वदच्वो । अद्दद्दू पविट्ठो, आवजह मासियं लहुयं ॥ ७३८ ॥ 'पविते आयरियायें सप्तमी, वसतिं प्रविशता या सागारिकः पूर्वमेय द्रव्यो भवति । अथ सागारिकमव प्रविष्ट प्राचार्यः तत श्रापद्यते मासिकं लघुकम् ।
अथावार्थमायान्तं दृष्ट्रा धर्मकधी किं करोतीत्याहआयरियाणे, ओभावणबाहिरा प्रदक्खिन्ना । कहवं तु बंदसिज, अखालवतेऽपि भालावो ।।७३६ ॥ धर्मकविना आचार्याणामभ्युत्थानं कर्त्तव्यं यदि न करो ति तदा अपभ्राजना लाघवमाचार्याणां भवति, नूनं नामधारक पवाऽयमाचार्यो नाऽस्य किमप्याशैश्वर्ये विद्यते । यद्वा--लोकव्यवहारस्य बाह्या अमी, यतः पञ्चानामप्यकुलीनां तावदेका ज्येष्ठा भवति । तथा श्रदाक्षिण्याद्-गुरूनपि प्रति एतेषां दाक्षिण्यं नाऽस्तीति शय्यातरश्चिन्तयति- 'कहणं तु 'ति शय्यातरस्य धर्मकथिना कथनीयं यथा - वन्दनीया यते भगवन्त इति । ततो गुरुभिरनालपतोऽपि शय्यातरस्याऽऽलापः कर्त्तव्यः ।
अथ न कुर्वन्त्यालपनमाचार्यास्तत एते दोषाःखद्धा निरोपयारा, अग्गदणं लोकजचवोच्छेदो ।
तुम्हा खलु भालवणं, सयमेव य तत्थ धम्मकड़ा।।७४ ● ॥ शय्या तरश्चिन्तयेत् - अहो श्रात्माभिमानिन एते वचसाऽपि नाव मोरयं प्रयच्छन्ति निरुपकाराः कृतमप्युपकारं न बहु मन्यन्तेः कृतघ्ना इत्यर्थः । श्रग्रहणम् - अनादरो मां प्रत्यमीषां लोकयात्रामप्येते न जानन्ति । लोके हि यो यस्याश्रयदानादिनोपकारी स ततः स्निग्धदृष्ट्याऽवलोकनमधुरसंभाषणादिकां महतीं प्रतिपत्तिमतीति इत्ये कपा पितस्तद्द्द्रव्यस्यान्यास वा व्यवच्छेदनं कुर्यात् यत यं तस्मात्खलु आलपनमाचार्येण कर्त्तव्यं स्वयमेव च तत्राss
1
Jain Education International
बिहार
चार्येण धर्मकथा कार्या । ( वृ० ) ( बसतिदानफलम् ' बसहिदायफल स्मिमेव भागे २०५१ पृष्ठे गतम्) अथाऽचार्याणां धर्मकथने लग्धिर्न भवति तदा शिष्यधर्मकचालब्धिसम्पर्क व्यापारयेयुः ततः पचादाचार्याः प्रविशन्ति वसति तत्र च प्रविष्टानां भूयः पुनरियं मर्यादा- समाचारी ।
9
तामेवाभिधित्सुराह
मजाया पडवणं, पवनगा तत्थ होंति भायरिया | जो उ अमजाइलो, भावज मासि लङ्घयं । ७४२ ।। मर्यादा व सामाचारी स्थापना व दानादिकुलानां तयोः प्रवर्त्तकास्तत्र क्षेत्रे आचार्या भवन्ति यच साधुयांदामायायैः स्थापितां न पालयति स आपयंत मासिकं लघुकम् ।
9
मर्यादामेवाह
"
"
•
पडिले संथारग, आयरिए तिनि सेसे एकेकं । विटियडक्या, पविसद ताहे व धम्मकही ।। ७४३ ।। उच्चारे पासवणे, लाउअगिल्लेवणे अ अच्छणए । करणं तु अणुभाए, असगुमाए भये लहुआ ||७४४॥ संस्तारकभूमीनां प्रत्युपेक्षा अबलोकनां कुर्वते तत्राऽचार्यस्य तिस्रः संस्तारकभूमयो निरूपणीयाः। तद्यथाएका निवाता अपरा प्रदाता, तृतीया निवातप्रवाता। शेषाणां साधूनामेकैकां संस्तारकभूमिं यथारनाधिकतया अर्पयन्ति न यथा कथञ्चिदिति । तैश्च तदानीमारमीचिटिकानामुत्क्षेपणं कर्त्तव्यं येन नास्ति क्षिप्तः सुभूमिभागः प्रतिनियतः परिमारुच्छेदेनाऽऽगम्यते तदा व धर्मरथी संस्तारक सार्थे धर्मकथामुपसंहृत्य प्रतियाभ्यन्तरे प्रविशति तथा क्षेत्रप्रत्युपेक्षकाः शय्यातरानुशा भुवं ग्लानाच दर्शयन्ति यथा पति प्रदेशे उच्चारपरिष्ठापन मनुज्ञायत व कर्तुम् एवं पासव प्रश्रवणभूमिम् अलाउदि अलाना पां कल्पकरणप्रायोग्यं प्रदेश निर्लेपनं तस्य स्थानम् अच्छयति यत्र स्वाध्यायं कुर्वद्भिरास्ते, पतानि तथैव द शयन्ति । ततो य एव शय्यातरेणानुज्ञातोऽवकाशस्तप्रेयोच्चारादीनां करणं भवद्भिरादिष्टम् अननुज्ञाते त्वयका ये कुर्वतो मासलघु तद्द्रव्यान्यङ्गव्यव्यवच्छेदादया दोषाः । उक्का मर्यादा । वृ० १ ० २ प्रक० । ( स्थापनाकुलानि वणाकुलशब्दे तृतीयभागे १९८२ नि | ) ( पूर्वपश्चिमानां मासकल्पो नेति 'मासकप्प ' शब्दे ऽस्मिन्नेव भागे २६७ पृष्ठे उक्तम् । ) (निर्ग्रन्थीनां मासकल्पः 'ग्गिंधी' शब्दे चतुर्थभागे २०४७ पृष्ठे गतः । ) (११) मापादयेऽपि विहाराः सन्तिअप्पविद्धो यसया, गुरूवएसेस सन्यभावेसु | मासाइविहारेणं, बिहरिज जहोचि नित्रमा ॥६५॥ अप्रतिबद्धश्व सा; अभिष्वङ्गरहित इत्यर्थः, गुरूपदेशेन हेतुभूतेन । केत्याह- सर्व्वभावेषु चेतनाऽचेतनेष्वप्रतिबद्धः । किमित्याह- मासादिविहारेण समयप्रसिद्धेन विहरेत् प
,
-
For Private & Personal Use Only
6
"
www.jainelibrary.org