________________
(१३०५) अभिघानराजेन्द्रः।
बिहार अथाऽस्या एव गाथायाः कानिचित् पदानि विवृणोति- विभज्य गृहन्ति, तत्र च यथाऽभिग्रहिका बालवृद्धादीना. पडिलहंते विय विं-टिया उ काउं कुणंति सज्झायं ।
मुपधिरस्माभिर्वोढव्य इत्येवं प्रतिपन्नाभिप्रहाः सन्ति तत
स्ते परस्परं विभज्य गृहन्ति । चरिमा उग्गाहेडं, सोच्चा मज्झाहि वच्चंति ॥७१५॥
अथ न सन्त्याभिग्रहिकाः ततः को विधिरित्याहते साधवः प्रभाते प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिका
आयरिश्रोवहिबाला-इयाण गिण्हंति संघयणजुत्ता । कुर्वन्ति , विण्टिकां कृत्वा स्वाध्यायं कुर्वन्ति, तायद्यावच्चरमा-पादोनपौरुषी । ततः पात्रकाणि प्रत्युपेक्षणापूर्वमुद्राह्य
दो सुत्ति उमिसंथा-रए य गहणेकपासणं ॥ ७२४ ॥ प्रन्थिदानादिना सजीकृत्य ततोऽर्थ श्रुत्वा मध्याहे प्रहर- प्राचार्योपधि बालादीनां चोपधि गृहन्ति संहननयुक्ताः इयं समाप्य व्रजन्ति।
अनाभिग्रहिका अपि सन्तो ये समर्थाः साधवः । कथमित्याकथमित्याह
ह-द्वौ सौत्रिको कल्पोपका-ऊर्मिकाकल्पः संस्तारकः, च
शब्दादुसरपट्टकश्च । एतेषामाचार्यादिसम्बन्धिनां 'गहणेकनिहिकरणम्मि पसत्थे, रणक्खत्त अहिवईण अणुकूले।।
पासेणं' नि सप्तम्यर्थे तृतीया एकस्मिन् पावें एकत्र स्कन्धे चित्तूण शिंति वसभा, अक्खे सउणे परिक्खंता।।७१६॥ ग्रहणं कुर्वन्ति, द्वितीयेऽनुपाचे आरमीयमुपधि स्थापयन्ति । तिथिश्च-नन्दाभद्रादिका, करणं च-ववादिकं, तिथिकरणं
अथ 'खग्गूढ' ति एवं विवृणोतितस्मिन्नुपलक्षणवाद्वारयोगमुहूर्तादिषु प्रशस्तेषु, नक्षत्रे चा- रतिं न चेव कप्पइ, नीयदुवारे विराहणा दुविहा । ऽधिपतीनामाचार्याणामनुकूलं वहमाने सति. किमित्याह
परमवणबहुतरगुणा , अणिवीभोव उवही वा ॥७२॥ अक्षान गरूरणामुत्कृष्टोपधिरूपान् गृहीत्वा वृषभा गीतार्थ साधव शकुनान परीक्षमाणा'निति-निर्गच्छन्ति ।
कश्चित् धर्मश्रद्धालुतया खग्गूढतया वा प्राऽऽह-रात्री न
चैव कल्पते विहर्नु यतः-'नीयदुवारं तमसं कोटुगपरिवज्जए भाह-किमय प्रथममाचार्या न निर्गन्छति ?. उच्यते- ।
त्ति वचनात् ,दिवाऽपि तावन्नीचद्वारे कोष्ठके प्राणिनां कण्ट वामस्स य आगमणं, अवसउणे पाया नियत्ता य । । कादीनां चोपलभ्यमानतया द्विविधा संयमात्मविराधना प्रोभावणा उ एवं, आयरियो मग्गो तम्हा ॥७१७॥
भवति , इति कृत्वा प्रवेष्टुं न कल्पते. किं पुनः रात्रौ विह
कल्पिष्यते । इत्थं वाणस्य तस्य प्रज्ञापना कर्तव्या । यथापर्षण वर्षा वृमिस्तस्यागमनं रष्ट्रा अपशकने वा दृष्ट वृ
वरतक्षेत्रस्य गन्तव्यतया बहुतरा गुणसेवा बालवृद्धस्य पभा प्रस्थिताः सन्तो निवृत्ता अपि न लोका वादमासा- गच्छस्य साम्प्रतं रात्री गमने भवनि, इत्थमपि प्रक्षादयन्ति सामान्यसाधुत्वात् , यदि पुनगचार्यो वृधिमपश- पितो यदि नेच्छति ततो द्वितीयः सहाया दीयते उपधिर्वा कुनान वा विनाय निवर्त्तते तन एवमपभ्राजना भवात, तस्य जीम उपहतश्च समय॑ते मा सारतस्तदीयोपधिः स्तेनेयथा-यदि ज्योतिषिकाणां विज्ञानं तदप्यमी आचार्या न गृहोत,मा वा रात्रौ सुप्तस्योपहन्येत इति । तदेवमुक्तविधिना पश्यन्ते , अपर किमवभोत्स्यन्ते , तस्मादाचार्या मार्गतः- ततः क्षेत्रान्निर्गत्य सूत्रोक्लनीत्या गच्छन्ति । ग्रामे च प्राप्ताः पृष्ठनो निगच्छन्ति, न पुरतः। अथ पुरतो गच्छन्ति ततो क्षेत्रप्रत्युपेक्षका यत्र पूर्व वसतिः प्रत्युपेक्षिता आसीत् तत्र पासलघु । एतेन के वच्चंते पुरा उ भिक्खुणो उदाहु- प्रथम स्वयं गत्वा वसति निरूप्य ततो गच्छं तत्र प्रवेशयन्ति, श्रयरिय" ति पदं भावितम् । ६०१ उ०२ प्रक० । तत्र रात्रावुपित्वा प्रभाते प्रामान्तरं गच्छन्ति । या प्रशस्तेषु शकुनपु सञ्जातंषु गुरवः किं कुर्वन्ति ?,
एवं वाइत्याह
वच्चंतेहि य दिट्ठो, गामो रमणिजभिक्खसज्झायो। "जायरऽणुमासड, पायरियो मेसगा चिलिमिलिं तु। | जं कालमणुन्नामो, अणगुन्नाए भवे लहुओ ॥७२६।। का: गिए तुपहि, मारविय पडिसया पुचि ॥ ७२२ ।। बद्भिस्तैः साधुभिः कश्चिद् ग्रामो दृष्टः, कथंभूतो-रमणीशय्यानराननुशासन प्राचार्याः यथा-वजामा वयं भवद्भिः
यं सुखप्राप्यत्वेन मनोज्ञभक्तपानलामेन च भैक्षम् अत एवं धमकर्मण्यप्रमतर्भवितव्यमिति .शेषास्तु साधवः चिलिम -
च रमणीयः स्वाध्यायश्च यत्र स रमणीयभिक्षस्वाध्यायः।एत्या नद्धा नदन्तरिताः सन्तः उपधिं गृह्णन्ति-स. !
चंविधो ग्रामोऽयं यावन्तं कालमैकदिवसलक्षणं स्थातव्येनाs त्रीत्यर्थः । कथंभूताः? सारविता-सम्मार्जितः प्रतिश्रयो|
नुशातः तावन्तं कालं वसन्तो न प्रायश्चित्सभाजो भवन्ति । यम्न रविनप्रतिश्रयाः पूर्व प्रथमम् ।
अनुमाते द्वितीयादिषु दिवसेषु वसतां लघुको मासो भवेत् । अथ क कियदुरक गण गृहानीन्युच्यते--
अथवा
तवसोसिय उध्वाया. खलु लुक्खाहारदुम्बला वाऽपि । पालाईया उबर्हि, जंगा तरति तत्तियं गिरहे ।
एग द्ग तिन्नि दिवसे, वयंति अप्पाइया वसिउं॥७२७॥ पण जहाजार मेस नरुणा विरिंचंति ॥ ७२३ ।।
तपसा-पष्ठाऽएमादिना ये शोषिताः, ये वा उद्वाता अतीय बालवृद्धशाजितायो यावन्मात्रमुपधि वोढुं शक्नुव- परिश्रान्ताः, ये च खलु ति कर्कशक्षेत्रादायाताः,ये वा रूक्षा. लि तावन्मात्रमव गृह्णन्ति , यां च सर्वधन न शक्नुवन्ति हारमोजित्वात् दुर्बलाः एते एकं वा द्वौ या त्रीन् वा दिवतदा उघन्येन सर्यस्तोक दया या बातमुपधि गृह्णन्ति , सान् तस्मिन् ग्रामे उषित्वा स्थित्वा प्राप्यायिता मनोशा55शेष बालादिम कमुपकर तगा.-मयः विरिश्चन्ति- हारैः स्वस्थीभूता अपरं ग्राम वजन्ति ।
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org