________________
( १३०४ ) अभिधान राजेन्द्रः ।
बिहार
अविधिप्रच्ने तेषामाचार्याणां लघुको मासो, दोषाभावादयः तथा मिध्यात्वं पूर्वभणितं प्रागुक्रमे मन्तव्यम् । विरा धना एभिः स्थानैर्भवति ।
,
तान्येवाह
"
सहसा दहुं उग्गा - हिरण सिजायरी उ रोविजा । सागारियस संका, कलहे व सहज खिसराया ||७०७ || अविधिपुच्छा नामाकरणं विहारार्थमुद्राहा पृच्छन्ति वयमिदानीं विहारं कुर्महे, ततः सहसा अकस्मादुद्वाहिते चोपकरणे प्रस्थितान् दृष्ट्वा शय्यातरी रुद्यात्, तत् दृष्ट्रा सागारिकस्य शङ्का भवेत् मपि प्रवसति कदाचियस्या प्रक्षिणी अधुपातं न कुरुतः अमीषु तु प्रस्थितेथिमभूषितः, ततो भयं कारयेनेति मिध्यात्वंगच्छेत् तद्द्द्रव्याम्यद्मन्यव्यवच्छेदादयश्च दोषाः । तथा 'स इज्भि' ति प्रातिवेश्मिकी रुदतीं शय्यातरीं दृष्ट्वा पश्चास्कलदे समुत्पन्ने खिंसनां कुर्यात्, किमम्यद्भवदीयं दुखरितमुद्वीर्यते येन तदानीमाचार्येषु विहारं कर्तुमुद्यतेषु भत्या रुदितम् । किं वा आचार्यस्ते पिता भवति येन रोदिषी ति । अथानागतमेव पृच्छन्ति वयममुकदिवसे गमिष्यामः तत्राप्यमी दोषाः
हरियच्छेअखखपद्द- पधेवणं किचणं च पोताणं । गमणं च अमुगदिवसे, संखडिकरणं विरूवं च ॥७०८|| ते शय्यातरमनुष्या श्रन्येद्युः साधवो गमिष्यन्तीति कृत्वा क्षेत्रादौ न गच्छन्ति, ततो यानि ततः महान्ति तानि धर्म्म - युबेटरूपाणि स्नुषाश्च पुरोहदादिषु दरितच्छेदनं यद्वापरस्परं पदपदिकाना 'घेप' उपमर्दनं ति कर्मन या विदयुः। पोतानि वस्त्राणि तेषां प्रचालनं कुरम् । यद्वा-अमुकदिवसे गमनं करिष्याम इत्युक्ते संयतोऽयं संखड्याः करणं भवेत्, तत्र यदि गृह्णन्ति तदाssधाकर्मादयो दोषाः श्रगृह्णतां तु प्रद्वेषगमनादयः । 'विरूवं' ति विरूपमनेकप्रकारं कुपधवलनादिकमपरमप्यधिकरणं कुर्युः यत एते दोषाः अतोऽविधिन विधेया ।
कः पुनः पृच्छायां विधिरित्याहजत्तो पाए खेत्तं, गयाउ पडिलेहगा ततो पाए । सागारियस्स भावं, गुइति गुरु इमेहिं तु ॥७०६|| पतः प्रमेयता दिनादारभ्य क्षेत्रप्रत्युपेक्षका गताः, ततः प्रगे ततः प्रभृति सागारिकस्य भावं प्रतिबन्धं तनूकुर्वन्ति तनुं प्रापयन्त गुरव आचार्या एभिर्वचनैः ।
तान्येवादउच्छू वोलिति वई, तुंबीओ जायपुत्तभंडाओ । वसहा जायच्छामण-गामा पम्माणचिक्खल्ला ॥७१०॥ अप्पोदगाय मग्गा, वसुद्दा वि य पक्कमट्टिया जाया । हिमपंथा, विहरणकालो सुविहियाणं ॥७११ ॥ इह पूर्व शरदादिभिर्विहारो भवतीत्युक्रम् अतः शरत्कासमेवाङ्गीकृत्याऽभिधीयते इयो बोलयन्ति-व्यतिक्रामन्ति वृतिस्थपरिक्षेषां तु जातपुत्रभावाः समुत्प
Jain Education International
बिहार तुम्यकास्तथा वृषभा जातच्छामनप्रामाः प्रम्लानचा अपोदकाथ मार्गाः, वसुधा च पमृतिका जाता। अन्यैः पधिकादिभिरुकान्ताः सुधाः पन्थानः सम्प्रति वर्तते, तो विहरणकालः सुविहितानाम्, एतद्द्वाधाद्वयं शय्यातरस्य
7
यतो गुरवर्धक्रमं कुर्वन्तः पठन्ति ततः शय्यात यात्-भगवन्! किमिदानीं यूयं गमनोत्सुकाः, गुरवः प्राहुः बाद मन्तुकामा वयं प्रेषिताथाऽस्माभिः क्षेत्रान्तरं प्रत्यु क्षितुं साधवः, इत्थमन्तराऽन्तरा प्रज्ञाप्यमानानां शय्यातरमनुष्याणां व्यवच्छिद्यते स्नेहानुबन्धः ।
ततः-
आवासगकयनियमा, कल्लं गच्छामु तो उ आयरिया | सपरिजणं सागरियं, वाहेउं देति श्रणुसद्धिं ॥ ७१२ ॥ आवश्यकं प्रतिक्रमयं तदेवाश्वमनुष्ठेयत्यनियमः सत यैस्ते कृतावश्यक नियमाः । गाथायां प्राकृतत्वादावश्यकशउदस्य पूर्वनिपातः 'कलं गच्छामु' त्ति "वर्त्तमानासने वर्त्तमाने ' ति वचनात् कल्ये प्रभाते गमिष्याम इति मत्वा तत श्राचार्याः सपरिजनं सकुटुम्बं सागारिकं व्याहृत्य ददति अनुशिष्ट धर्म्मकथां कुर्वन्तीत्यर्थः ।
ततः
पव्वा सावओो वा, दंसणसड्डो जहन्नम वसहि | जोगम्मि वमाणे, अगं वेलं गमिस्सामो ।। ७१३ ।। स शय्यातरो धर्म्मकथां श्रुत्या कदाचित्वज्यां प्रतिपद्यते। अथ प्रतिपत्तुमशकस्ततः आवको भवति देशविरति प्रतिपद्यते । अथ तामप्यङ्गीकर्तुमक्षमस्ततो दर्शनाडोऽविरतसम्यग्रष्टिर्भवति अथ दर्शनमप्युररीक नोत्सहते ततो जघन्यतोऽपश्यतया वसति साधूनां यथा ददाति तथा प्रज्ञाप्यते भूयोऽपि धर्मकयां समाप्याचार्या मुते योऽसौ योगो गमनायास्मान् प्रेरयति तस्मिन् वर्त्तमाने सति 'अमु वेलं ' ति सप्तम्यर्थे द्वितीया अमुकस्यां वेलायां गमिष्याम इत्थं विकासवेलायां कथयित्वा प्रत्युपसि यजन्ति । कथमित्याह
तदुभयसुतं पडिले - हया व उग्गषमलुम्गए वाऽवि । परिच्छऽहिकरण तेणे, नट्ठे खग्गूढसंगारो ।। ७१४ ॥ तदुभयं सूत्र पौरूषीमर्थपरूप च कृत्वा व्रजन्ति । अथ दूरं क्षेत्रगत ततः सूत्रपौरूषीं कृत्वा, अथ दूरतरं ततः पादोन प्रहरे पात्रप्रत्युपेक्षणं कृत्वा, अथ दूरतमं ततः उद्गतमात्रे सूर्ये, अथ दवीयान् मार्गों गन्तव्यः गच्छस्य तृषादिभिराक्रान्त उत्सूरं न शक्नोति गन्तुं ततोऽनुगते सूर्ये प्रचलन्ति 'पडिडि सि निशि निर्गता उपाश्रयाद्वहिः पर स्परं प्रतीक्षन्ते, अन्यथा ये पश्चानिर्गच्छन्ति ते न जानन्ति केमापि मार्गेण गताः साधवः ततो महता शब्देन श्रग्रेतनान् साधून् व्याहरेयुः, ततधाधिकरणमकाययन्त्रवाहनवविग्ग्रामान्तरगमनादि भवति तेणे न चि ते पाश्चात्य साधवोऽप्रेतमानां नष्टाः स्फिटिताः सन्तः स्तेनकै रु पयेरन् अतः प्रतीक्षणायां सम्मूढ' त्ति कश्चित्खग्गूढो निद्रालु रुपलक्षणत्वात्कचिन कल्पते साधूनां रात्रौ विहर्तुमिति 'संगारो' त्ति कयाऽपि सङ्केतः क्रियते यात्रा गन्तव्यमिति ।
•
6
For Private & Personal Use Only
www.jainelibrary.org