________________
(१३०३) विहार अभिधानराजेन्द्रः।
विहार
तान्येवाहपणपएणगस्स हाणी, आरेणं जेण तेण वा धरई। सागारिऽपुच्छगमण-म्मि बाहिरा मिच्छगमणकयनासी। जइ तरुणा नीरोगा, वच्चंति चउत्थगं ताहे ।। ६६६ ॥ गिहिसाहू अभिधारण, तेणगसंका य जंचऽन्न।।७०४॥ पञ्चपशाशद्वार्षिकस्य मानुषस्य विशिष्टाहारमन्तरेण हा सागारिकमनापृच्छय यदि गच्छन्ति ततः सागारिकश्चिनि:-बलपरिहाणिर्भवति । पञ्चपञ्चाशतो वर्षेभ्यः पारात् । न्तयेत् . 'बाहिर' ति बाह्या लोकधर्मस्यामी भिक्षवः । यतःवर्तमानो येन वा तेन वा आहारेण प्रियते निर्वहति । त- "आपुच्छिऊण गम्मइ. कुलं च सीलं च माणिो हो। तो यदि ते साधवः करुणास्तथा नीरोगास्ततश्चतुर्थमेव अभिजाओ ति अभन्नइ सोऽवि जणो मारिणश्रो होहा॥" क्षेत्रं व्रजन्ति . न शेषाणि ।
एष लोकधर्मः । तथा-'मिच्छगमण' तिये लोकधर्ममपि जइ पुण जुष्मा थेरा, रोगविमुक्का य साहुणो तरुणा।
प्रत्यक्षहए नायबुद्धयन्ते ते कथमतीन्द्रियमदृष्टं धर्ममवभो
त्स्यन्ते, इति सागारिको मिथ्यात्वं गच्छेत् । तथा कृतनाते अणुकूलं खितं, पेसिति न यावि खग्गृहे ।। ७०.॥
शिनः कृतना पते एकरात्रमपि हि यस्य गेहे स्थीयते तयदि पुनर्जीणाः पञ्चपञ्चाशद्वार्षिकादय रात भावः. के ते
मनापृच्छय गच्छतां भवत्यौचित्यपरिहाणिः किं पुनस्मीस्थविरा-वृद्धाः, तथा तरुणा अपि ये रोगेण ज्वरादिना मु
पामियान्त दिनानि मम गृहे स्थित्या युक्तं मामनापृच्छय क्रमात्रा अत एव क्षुधाऽसहिस्नवो न यदपि समप्याहार
गन्तुमिति । तथा अन्यस्य प्रातिश्मिकस्य, अपिशब्दात्जानं परिणमयितुं समर्थास्तानेवंविधांस्तु स्थविरतरुणाननु
सागारिकस्य वा हृते नष्टे वा कस्मिश्विद्वस्तुनि स्तेनकशङ्का कूलं प्रायोग्यलामसंभवेन हितं क्षेत्रं-प्रथमाक्षेत्रादिकं गी
भवेत् . यदमी साधवोऽनापृच्छय गतास्तन्नूनमेभिरेव स्तेनितं सार्थमेकं ससहायं समर्थाः प्रेषयन्ति, ये न चाऽपि-नैव
तद् द्रव्यमिति । 'जं चऽनं' ति यश्चान्यद्वसतिव्यवच्छेदादि सगृहा-अलसाः 1 स्निग्धमधुराचाहारलम्पटाः खग्गूढा
भवति तदपि द्रष्टव्यम्। उच्यन्ते । पाह-कियता पुनः कालेन ते वृद्धादयश्च पुष्टि गृहन्ति ।
तदेवाऽऽहउच्यते-पञ्चभिर्दिवसः। तथा च वैद्यकशास्त्रार्थ
वसहीए चोच्छेदो, अभिधारिताण वाऽवि साहूणं । सूचिकामेतदर्थविषयामेव गाथामाह
पव्वजाभिमुहाणं, तेणेहि व संकणा होजा ॥ ७०५ ॥ एगपणगढमासं, सद्धीसु ण मणुयगोणहत्थीम् । विप्रलम्भितास्तावदमीभिरेकवारम् अत ऊधं ये केचित् राइदिएहि उ बलं-पणगं तो एक दो तिन्नि ||७०१॥
संयता इति नामोद्वहन्ते तेभ्यो वसतिं न प्रदास्यामीत्येवं क्षीणशरीरस्य शुनः-पोष्यमाणस्यैकेन रात्रिन्दिवेन बलमुप
वसतेयवच्छेदो भवेत् , अभिधारयन्तो नाम ये साधवस्त
माचार्य मनसि कृत्योपसम्पद प्रतिपत्त्यर्थं समायातास्ते जायते,एवं मनुष्यस्य रात्रिंदिवपञ्चकेन गोबलीचर्दस्यार्द्धमा
सागारिकं प्रश्नयन्ति-प्राचार्याः कस्मिन् क्षेत्र विस्तवन्तः ?, सेन हस्तिनस्तु क्षीणवपुषः पुष्टिमारोप्यमाणस्य षष्टया
सागारिक पाह-यः कथयिन्वा ब्रजति स शायते. यथा श्रमदिवसैबलमुद्भवति । ततः पते वृद्धादयः प्रथमक्षेत्रे प्रोष्यमा.
कत्र गत इति । ये तु प्रथमत एव ताबदच्छन्ति ते कथं णाः पञ्चकमेकं रात्रिंदिवानां व्यवस्थाप्यन्ते, ततश्चतुर्थक्षेत्रे
शायन्ते ततस्तेषामभिधारयतां साधूनामहो लोकव्यवहारमीयन्ते । अथ पञ्चकेनामी न बलं गृहीतवन्तः ततः
बहिर्मुखा अमी प्राचार्याः को नामामीषामुपकराठे उपसम्पदे पश्चके तथाऽपि बलमगृहानाः त्रीणि पश्चकानि व्यव
स्यते इति कृत्या स्वगच्छे गणान्तरे वा गमनं भवेत् । स स्थाप्य चतुर्थक्षेत्रे नेतव्याः।
चाचार्यस्तेषां श्रुतवाचनादिजन्याया निजैगया अनामोगी एवं ते चतुर्थक्षेत्रगमनं निीय शय्यातरमापृच्छय क्षेत्रा
भर्यात प्रवज्याभिमुखानां वा तेहिं ' ति स्तेनविषया शङ्का म्तरं संक्रामन्ति । तद्विषयं विधिमभिधित्सुगह
भवेत्। किमुक्तं भवति-कोचिदगारिणः संसारप्रपञ्चविरक्तचेतसागारिय पापुच्छण, पाहुडिया जह य वजिता होइ ।
सस्तदन्तिके प्रवज्या प्रतिपित्सवः समायाताः. सागारिक के वच्चंते पुरो, भिक्खुणों उद हुआयरिया ॥७०२॥
पृच्छन्ति, कगता प्राचार्याः ?, स प्राह-वयं न जानीमस्तक्षेत्रान्तरं संक्रामद्भिः सागारिकस्याऽऽप्रच्छनं कर्तव्यं, य स्वरूपमिति । ततस्तेषां शङ्का जायते--यथा--नून किर्माप था च प्राभृतिका हरिततच्छोभाधिकरणरूपा वर्जिता भ- सागारिकस्य बोरयित्या गतास्ते, अन्यथा किमर्थमेष पपति तथा विधिना आमच्छनीयं. तथा गच्छता के पुरतो रिस्फुटमाचार्याणां गमनवृत्तान्तं न निवेदयतीति । ततश्च बजन्ति, किं भिक्षवः उताहो आचार्या इति निर्वचनीय- ते प्रवज्यामतपद्यमाना यत्पराणां जीवनिकायानां विराधना म् । एष द्वारगाथासमासार्थः।
कुर्वन्ति । यथा छोटिकनिहवादिषु व्रजन्ति, अपरान्विश्वअथैनामेव विवरीषुगह
जतो विपरिणामयन्ति. तनिष्पन्नमाचार्याणां प्रायश्चित्तम्। सागारिश्रणापुच्छण, लहुओ मासो उ होइ नायव्यो । यत एवमतः सागारिकमान्य गन्तव्यं सा च पृच्छा द्विआणाइणो य दोसा, विराहणा इमेहि ठाणेहिं ।।७०३।।
विधा-विधिपृच्छा. अविधिपृच्छा च । सागारिकमनापृच्छय यदि गच्छन्ति तदा लघुको मासः
तत्राविधिपृच्छामभिधित्सुः प्रायश्चितं तावदाहप्रायश्चित्तं भवति-ज्ञातव्यः । आझादयश्च दोषा विराधना |
अविहीपुच्छणे लहुश्रो, तेसिं मासो उ दोस आणाई । षा मातृस्थाने प्रवचनादेर्भवति ।
मिच्छत्त पुवभणिए,विराहण इमेहि ठाणेहि ॥७०६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org