________________
विहार
ये तावत् ब्रजन्ति ते यदि सूत्रपरूष कुर्वन्ति ततो मासअपरूपकुर्वन्ति मासगुह। ये सुपाधये विहन्ति तेषां सूत्रपौरुण्या प्रकरणे लघुको मासः, अथपौरुष्या - करणे गुरुको मासः । यावत्कालं गुरूणां समीपं न यान्तिन प्राप्नुवन्ति तावत् ' सव्यं अकरणाए 'त्ति सर्वमपि सूत्रमधेच न कुर्वन्ति ।
(१३०२) अभिधान राजेन्द्रः ।
इदमेव सविशेषमाह
जय वि असंतरखेचं, गया तह वि अगुणयंतगा एंति । नितियाईमागच्छे, इतरत्थ य सिजवाघाओ ।। ६६१ ॥ यद्यप्यनन्तरमव्यवहितमेव क्षेत्रगतास्ते ततोऽन्तः सूत्रार्थयकृप्यताम् आयान्ति कुत इत्याह-नित्यवासाइयो दोषा गच्छस्य मा भूवन इतरत्र च प्रत्युपेक्षित क्षेत्रे - रकालं विलम्ब्यागच्छन्तं शय्याया उपाभ्रयस्य व्याघातो मा भूत् ।
"
यतएवमतोऽगुणयतः समागम्य ते इदं कुर्वन्तिते पस गुरुमगासं, आलोएंती जहकमं सव्वे | चिंता वीमंसा वा आपरिवाणं समुप्पन्ना ॥ ६६२ ॥ ते प्रत्युपेक्षा प्राप्ताः सन्तो गुरुकारामालोचयन्ति यथाक्रमं सर्वेऽपि स्वरूपम् ततोपमालोचनां वा चिन्ता-कस्यां दिशि व्रजाम इत्येवं लक्षणा मीमांसा च शिभिप्रायविदारणा प्राचार्याणां समुत्पन्ना।
अथैनामेव गाथां भावयति-गंतूण गुरुसगासं, आलोएत्ता कर्हिति खेत्तगुणे । न य सेस कहणमाणो- अ संखडं रत्ति साहंति ||६६३ || गत्या गुरूणां सकाशमालोच्य गमनागमनातिचारं कथयन्ति क्षेत्रमुखान् ते चाचार्यान् विमुरूप नच शेषा साधूनां कथयन्ति इत्याह-मा भूद क्षेत्रप पातसमुत्थम्, यद्यन्येषां कथयन्ति तदा मासलघु. तस्माद्रावो 'साइन्ति' ति कथयन्ति कथमिति चेत् ? उच्यते-वार्या आवश्यकं समाप्य मिलितेषु सर्वेष्वपि साधुषु पृच्छति, आधी ! खालोचन की शान क्षेत्रादि तत उत्था गुरूनभिबाइलयो यथाज्येष्ठमालोचयति । पढमाएँ नत्थि पढमा, तत्थ य घयखीरकूरदधिमाई । विवि व लयाए, दो अनि तेसि च धुबलंभो ॥ ६६४||
भासिय घुवलंभो, पाउम्गाणं चउत्थिए नियमा । इहरा चि जहिच्छाए, तिकालजोगं च सम्मेसि ॥६६५||
Jain Education International
:
प्रथमायां पूर्वस्यां दिशि यदस्माभिः क्षेत्रं प्रत्युपेक्षितं तत्र प्रथमा-सुपीपी नास्ति तस्यामेव भिक्षाटनवेलासम्भ यात् परं तदेव वीरकरदध्यादीनि प्रकामं प्राप्यन्ते । द्वितीयाः क्षेत्रप्रत्युपेक्षका म्रुचते--द्वितीयस्यां दिशि द्वितीया अर्थपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलाभावात् घृतदुग्धदध्यादीनि तु तथैव लभ्यन्ते । तृतीया ब्रुवते --तृतीयस्वां दिशि अपि विद्येत मध्यामिक्षालाभसद्भावात् तेषां च घृतदुग्धादीनां धुपो निश्चितो लाभ इति । तथा चतुर्थाः पुनरित्यमाहुः -- श्रस्मत्प्रत्युपेक्षितायां
इ
बिहार
चतुथ्यों दिशि प्रायोग्यानामयभाषितानां षोऽवश्यंभावी लाभः इतरथाऽप्ययभाषणमन्तरेणाऽपि यया प्रकामे त्रिकाले पूर्वाह्नमध्यापराइल कालत्रये सर्वेषामपि बालवृद्धानां योग्यं सामान्य पानं प्राप्यते इत्थं सर्वैरपि स्वस्वक्षेत्र स्वरूपे निवेदिते सत्याचार्याश्चिन्तयन्ति कस्यां दिशि गन्तुं युज्यते ।
ततः स्वयमेवाद्यानां तिसृणां दिशां सूत्रार्थहान्यादिदोषजालं परिभाष्य चतुर्थी दिननन्तरोदोषरहितत्वेन ग
न्तव्यतया विनिश्चित्य किं कुर्वन्ति ? इत्याहइच्छाहणं गुरुणो, कहिं वयामो ति तत्थ अ. दरिया | सुहिया भर्गति पदमं तं चिय अणुयोगतनिन ।।। ६६६।। बिइयं सुत्तग्गाही, उभयग्गाही व सहयगं खिनं । आयरिओ उ चउत्थं, सो य पमाणं हवइ तत्थ ॥ ६६७|| गुरो: प्राचार्यस्य इच्छाग्रहणं शिष्याणामभिप्राय परीक्ष भवति, आर्याः ! कथयत- कुत्र कस्यां दिशि वजाम ?, इति । ततो येकाः खोदभरलेकचितास्ते सुमिताः संभ्रा न्ताः सन्तो भणन्ति-प्रथमां दिशं व्रजामो यत्र प्रथमपौरुष्यामेव प्रकामं भोजनमवाप्यतेः तामेव दिशम् 'अणुओोगतत्तिल्ल' ति अनुयोग कनिष्ठाः शिष्याः श्रागच्छन्ति नितिन द्वितीयपीरुष्यां निष्यधानमर्थवं भवति ये तु ग्राहिरास्ते भगति द्वितीयां दिशं गच्छामः । यत्र न सूत्रपरुषीव्याघात इति ये तूमय ग्राहिणन्ते तृतीयदिग्वर्ति क्षेत्रमिच्छन्ति तत्र हि द्वयोरप्याद्यपी रुप्योर्निपात सूत्रार्थग्रह भवतः । श्राचार्यास्तु चतुर्थे क्षेत्रं गन्तुमिच्छन्ति । यतस्तत्र त्रिष्वपि काले बालवृडायचे, सामान्यमक्रं प्राघूर्णकाच नावभावितमिति दुग्धादि प्रायोग्यं न प्राप्यते न च कोपे सूत्रार्थयोर्व्याघात इति स एव चाचार्यस्तत्र तेषां मध्ये प्रमा गं भवति ।
आद- किं पुनः कारणं येनाचायश्वतुर्थक्षेत्रमिच्छन्ती
त्यत आह
मोहुम्भओ उ लिए, दुम्बलदेहो न साहए अत्थं । तो मला साहू, दुऽस्सो होइ दिडुंतो ।। ६६८ ॥ प्रथमद्वितीयतृतीयेषु क्षेत्रेषु प्रचुरस्निग्धमधुराहारप्राप्तेः शरीरेण बलवान् भवति, बलवतश्चावश्यंभावी मोहोद्भवः । एवं तर्हि यत्र भिक्षा न लभ्यते तत्र गत्वा वुभुक्षाक्षामकुक्षयनिष्ठन्तु नैव दुर्बलदेडः साधु साधयत्यर्थ ज्ञानदर्शनचारित्ररूपं यत एवं ततो मध्यमवला - नातिवलयन्तो न चातिला साधव इष्यन्ते । दुष्टाश्वो भवत्यत्र दृष्टान्तः दुष्टाश्वो गर्दभः, स यथा प्रचुरभक्षणाद्दुर्जयः सम्मुल्लुत्य कुम्भकारारोपितानि भाण्डानि भिनन्ति भूयस्तेनेव कुम्भकारेण निरुद्वाऽऽहारः सन् भाण्डानि पोद्धुं न शक्नोति स एव च गर्दभो मध्यमा डारकिया प्रतिचयमाणः सम्पम् भारडानि यति एवं साधयोऽपि यदि स्निग्धमधुराभ्यवहारतः शरीरोपचयभाजेो भवन्ति तत उत्पनियारमोहोकनया संयमयोगान् बलादुपमर्देयुः, आहाराभावे चातिक्षामवपुषः संयमयोगान् वोढुं न शक्नुयुः । मध्यमबलोपेतास्तु व्यपगतौत्सुक्या अग्निपरिणामाः सुखेनैव संयमयोगान् वहन्नीति मत्या क्षेत्रत्रयं परिहृत्याचार्याश्चतुर्थे क्षेत्र वनन्ति ।
For Private & Personal Use Only
www.jainelibrary.org