________________
बिहार
तत्र क्षेत्र स्थापना योग्य उपाश्रयपालः जनद्वयस्यैवागमनादिति कृत्वा सर्वैरपि भवति गन्तव्यम् ।
अथ ते यथालकाः कथं क्षेत्रं प्रत्युपेक्षते ?, उच्यतेपुच्छित रुदयं खेनं गच्छे पटिबद्ध बाहि पेर्हिति । जं तेसिं पाउग्गं, खित्तविभागे य पूरिंति ।। ६८३ ॥
(१३०१) अभिधान राजेन्द्रः ।
ये गच्छप्रतिबद्धा यथालन्दिकास्तैर्गच्छ्वासिनः पृष्टाः आर्या ! आयी अभिरुचितं क्षेत्रे भवति है ततो गवासिनः प्राहुः - अभिरुचितं, ततो यथालन्दिका गच्छ्वासिनः प्रत्युपेक्षितस्य क्षेत्रस्य ' वाहि ' त्ति सक्रोशयोजनाद्वहिः क्षेत्रं प्रत्युपेक्षन्ते कथमित्याह-वत्तेषां यथालन्दिकानां प्रायोग्य कल्पनीयमले पहले भलपानं, परिकर्मरहिता व वसतिस्तदेव गृह्णन्ति, क्षेत्रविभागाश्च षड्वीथिरूपास्तानपि पूरयन्ति ।
जं पि न वञ्चति दिसिं, तत्थ वि गच्छिन्नगासि पेहेंति । पम्मदिय एसचाए, विगई लेवाटवजाई ||६८४|| यामपि दिशं यथालन्दिका न यजन्ति तत्राऽपि तस्थामपि दिशि गच्छयासिनः क्षेत्रप्रत्युपेचकाः तेषां यथालन्दिकानां योग्यं स्वप्रत्युपेक्षित क्षेत्रस्य सकोशयोजनाद्व हिक्षेत्र, कथमित्याह-प्रगृहीतथा साभिग्रहया तृतीय पौरुष्या उपरित नैषणया विकृतिलेपकृतवर्जे भक्तपाने गृहाति, घृतादिका विकृती: तकनीमनादिकं द्राक्षापानादिकं वा लेपकतं वर्जयन्तीत्यर्थः ।
जर विन्निगम, एहामु त्ति लहुओ य भाषाई । परिकम्मकुडकर, नीदरणं कडुमाईयं । ६८५ ।।
यदि ते गच्छ्वासिनस्त्रयो जनास्ततः सर्वेषामपि गुरुसकाशे गमनं ते गच्छन्तो यदि सामारिकेस पुष्य
"
- कि यूपमागमिष्यथ नया ततो यद्येश्याम-आगमध्याम इति निर्वचनमर्पयन्ति ततो लघुको मासः श्राशादयश्च दोषाः । शय्यातरचिन्तयति यद्येते एष्यन्ति प्रतिगतास्तत्र समागमिष्यन्तीति परिभाग्य परिकमै प लेपनादिकं बसते कुर्यात् कृपस्य या जीयोपलस्वात्कपाटस्य वा करणं संस्थापनं विदध्यात् काष्ठानामादिग्रहणात् दशानां धान्यस्य वा मीटर निष्काशन कुर्यात् यद्वा तेषामाचार्याणामपरं किमपि क्षेत्रमभिरुचि
"
ततस्तत्र गताः ।
तत्र च क्षेत्रे अपरे साधवः समायातास्ततः किमित्याहअद्वाणनिग्गवाई, असिवादिगिलागओ य जो जरथ । हामोनियलडुओ, तत्थ वि आणाइयो दोस।। ६८६ ॥ अध्याविमो मार्गस्तेन निर्माता- निष्कान्ता शिवादिभिर्वा कारणैः प्रेरिताः परिश्रान्तास्ते साधवस्तश्रायाताः । तत्र चान्या वसतिर्नास्ति सा व प्राचीनसाधुप्रखुपेक्षिता वसतिस्तेर्याचिता सागारिको भूते-मषेपम
-
साधन चास्ति तेऽष्येष्याम इति भणित्यागताः सन्ति, तो नाहं दातुमुत्सहे। एवं ते समानाः श्वापदस्तेन कण्टकैः शीतेन वा प्रारभ्यमाणाः प्र३२६
Jain Education International
"
बिहार
तिगमनादीनि कुर्युम्लांनो वा यस्तेषां स विहारं कार्यमा - यो पत्र पापरितापनादिकं प्राप्नोति तनिष्यन्नं प्रायश्चितम् । यतश्चैवमत एष्याम इति न वक्तव्यम् । न एष्याम इत्यपि वदतां मासलघु तथा उध्याशादयो दोषाः ।
अपरो वक्ति
विक विकरण वि, फेडणधन्नाइ छुभगमावासे । नीतेि किरणं, विराहणा हाणि हिंडते ॥ ६८७ ॥ नागमिष्यन्ति साधव इति कृत्या विक्रीय विकलभाटकेन दत्ता सा वसतिः, विक्रयेण वा दत्ता; विक्रीतेत्यर्थः स्फेटनं वा वसतिकृतं धान्यस्य, आदिशन्दात्माण्डस्यान्यस्य चोपकरणजातस्य क्षेपणं. तस्यां कृतम् । वचारणादयो वा तत्र शय्यातरेण बासिताः । तेषां चतदेवमति तय समागताः ।
स प्राह- युष्माकं साधुभिरिति कथितं - वयं नेष्यामः, ततो मयेयमन्येषां दत्ता, धान्यादिना वा भृता । ततो यथा भद्रकोऽसी सागारिकस्तान बटुकादीनिष्काशयति ततस्तेपु निष्काश्यमानेष्यधिकरणं प्रद्विषाः सामारिकस्य साधूनां या करिष्यन्ति तनिष्पन्नं प्रायश्चित्तम्। वसति बिना दि एडमानानाम्, इतस्ततः पर्यटतां या संयमादिविराधना या च सूत्रार्थयोः परिद्वास्तिथिष्पमपि प्रायश्चितम्। तस्मान चक्रव्यं नेष्याम इति ।
किं पुनस्तर्हि वयम् उच्यते
जह अम्हे तह अत्रे, गुरु जेट्टमहाजणस्स अम्हे मो । पुब्वभणिया उ दोसा, परिहरिया कुट्टमाईया ||६|| यथा वयमत्रागतास्तथा श्रन्येऽपि साधवस्तिसृषु दिक्षु गताः सन्ति ततो न जानीमः कीदृशं रोषं तैः प्रत्युपेक्षि तमस्ति अस्माकं तावदिदं क्षेत्रमभिरुचितं परं गुरवश्चाचार्याः ज्येष्ठमहाजनाश्च ज्येष्ठार्य साधुसमुदायो गुरुज्येष्ठमहाजनं तस्य वयं ' मो' इति पादपूरणे, परतन्त्रा वर्तामहे इति वाक्यशेषः। ततस्तत्र गतानां गुरूणां येष्ठायां वा यद्विचारे समेष्यति तद्विधास्यामः एवं ब्रुवाणैः पूर्वभणिताः कुख्यकरणादयो दोषाः परिताः ।
"
इत्थमुक्त्या सागारिकमापृध ते किं कुर्वन्तीत्याहजइ पंच तिनि चत्ता-रि वस्तु सत्तस्सु पंच अच्छंति । चोदक पुच्छा सज्झा-य करणवश्चंत अच्छंते ॥ ६८६ ॥ यदि ते पच जनास्ततस्त्र पस्तत्रैवासते, ही गुरुका च्छ्रतः, अथ षट् जनास्ततश्चत्वारस्तिष्ठन्ति द्वौ गुरूणामभ्यर्षे व्रजतः, अथ सप्त जनास्ततः पञ्च तत्रैवासते द्वौ गुरूणामुपकण्ठे गच्छतः, यदि च ऋजुः पन्थाः सव्याघातस्ततोऽपरं पन्थानं प्रत्युपेक्षन्ते नोदकः पृच्छति ये च गुरुसका व्रजन्ति ये च तत्र उपाश्रये असते ते उभये अपि किं स्वाध्यायं कुर्वते न वा ? |
उच्यते
वश्चंत करण अच्छंत अकरण लहुआ मासों गुरुश्रो य । जावर कार्ल गुरुगो, न इति सव्वं अकरणाए ।।६६०||
For Private & Personal Use Only
www.jainelibrary.org