________________
बिहार
(१२६५
अभिधानराजेन्द्र:। सादपात्राणि अतः किमर्थं वयमेव वैयावृस्यादिप्रयास कुर्म- । तं तु न जुजइ वसही, फेडण आगंतु पडिणीए ॥६३३।। इति, तेऽपि-प्रतीच्छकाः समाप्ते सूत्रार्थग्रहणे स्वगच्छं केचित् भणन्ति पूर्व प्राक् प्रत्युपेक्षिते क्षेत्र एवमेव गन्तव्य गच्छन्ति । ततश्चाचार्य उभयरपि प्रतीच्छकैः शिष्यैः प- न पुनस्तत्र क्षेत्रप्रत्युपेक्षकाः प्रेक्षणीया इति। तनुन युज्यतेरित्यक्तः सनेकाकी सजायते । अथ वृद्धानामन्त्रयते तत- म घटते, कुत इत्याह-वसतेः कदाचित् स्फेटनं कृतं भवेत् , स्तरुणा बहिर्भावं मन्यन्ते, न च-नैव गुरूणां क्षेत्रप्र- आगन्तुको वा प्रत्यनीकस्तत्र संवसेत् , अतः पूर्वएमपि त्युपेक्षकाणां वा उपकरणं प्रत्युपेक्षन्ते, न पा स्थविरादी- क्षेत्र प्रत्युपेक्षणीयम् । नामुपधिं वहन्ति, न च कृतिकर्म भनपानाऽऽनयनविश्राम
अथ कथं प्रष्टव्यमित्याहणादिकं कुर्वते, वृद्धा एव सर्वमपि विधास्यन्ति, के पुनर्वयम
कयरी दिसा पसत्था, अमुगी सब्वेसि अणुमए गमणं । स्थापितमहत्तरा इति । अथैतद्दोषभयात् तरुणानेव पृच्छति, सतः स्थविराश्चिन्तयेयुः मौलकपत्रसदृशा-मौलम्-आध
चउदिसितिदुएकं वा, सत्तगपणगं तिग जहले ॥६३४॥ यत्पूर्व परिपकप्रायम् , यदि वा-मूलकः कन्दविशेषस्तस्य यदा सर्वेऽपि साधवो मिलिता भवन्ति तदा गुरवो ब्रुवतेयत्पत्रं निस्सारं तत्सरशा वयम् , अत एव परिभूताः- आर्याः! पूणों ऽयमस्माकं मासकल्पः क्षेत्रान्तरं सम्प्रति प्र-- परिभवपदमायाता इत्यतो ब्रजामो वयं गणान्तरमिति । त्युपेक्षणीयम्, अतः कतरा दिक् साम्प्रतं प्रशस्ता । ते ब्रुवतेअथाऽकिञ्चित्करत्वात् स्थविराणामनामन्त्रणादपि अमुका पूर्वादीनामन्यतमा, एवं सर्वेषां यद्यसावनुमता अका नाम हानिः सम्पद्यते ?, उच्यते
भिरुचिता तदा गमनं कर्त्तव्यम् । प्रथमं चतसृष्वपि दिषुजुन्नमिएहि विहूणं, जं जूहं होई सुद्धवि महलं ।
अथ चतुर्छा कोऽप्यशिवादिरुपद्रवस्ततस्तिसृषु दिनु , तद
भावे द्वयोर्दिशोस्तदसत्येकस्यां दिशि गच्छन्ति । ते चैकैकस्यां तं तरुणरहसपोइय-मयगुम्मइयं सुहं हंतुं ॥ ६३०॥
दिस्युत्कर्षतः सप्त बजन्ति । सप्तानामभावे पञ्च जघन्येन तु जीर्णाः परिणतवयसो ये मृगास्तैर्विहितं यत् यूथं भव- प्रयः साधवो नियमागच्छन्ति । तत्र च ये आभिप्रहिकाःति सुष्टुप्यतिशयेन महत्-महासमूहाऽऽत्मकं तंत् यूथम् । क्षेत्रप्रत्युपेक्षणार्थ प्रतिपन्नाभिग्रहास्ते स्वयमेव गुरुनापृ'तरुख 'त्ति भावप्रधानत्वात् निर्देशस्य तारुण्येन यौवन- च्छय गच्छन्ति। वशेन यद् रभसश्चापलं गोरिगीतश्रवणादिविषयं तेन
अथ न सन्त्याभिग्रहिकास्ततः को विधिरित्याह'पोतित' ति देशीवचनत्वादितस्ततः स्पन्दितं मदगुल्मितं
वेयावच्चगरं वा-लवुडखमयं वहंतऽगीयत्थं । मदेन घुर्मितचेतनं तत् सुखं हन्तुं विनाशयितुं सुखेन तवापाद्यत इति भावः । उक्तं च-" अतिरागप्रणीतान्य-ति- गणवच्छेइअगमणं, तस्स व असती य पडिलोम।।६३५॥ रभसकतानि च । तापयन्ति नरं पश्चा-क्रोधाध्यवसितानि वैयावृत्त्यकरम् १ बालम् २ वृद्धम् ३ क्षपकम् ४ वहन्तम्च॥१॥" यतश्चैवमतः सर्व एव मिलिताः सन्तः प्रष्टव्याः। योगवाहिनम् ५ अगीतार्थम् ६ एतान्न क्षेत्रप्रत्युपेक्षणाय व्या___ अवैव प्रायश्चित्तमाह
पारयेत् , किंतु-गणावच्छेदकस्य गमनं भवति । तस्य वाशपायरिय प्रवाहरणे, मासे वाहित्तणागमे लहो।।
ग्दादपरस्य वा गीतार्थस्यासत्यभावे प्रतिलोम-प्रतिक्रमेण
पश्चानुपूयेत्यर्थः , एतानेवाऽगीतार्थानादिं कृत्वा व्यापारवाहिताण य पुच्छा, जाणगसिद्धे तमो गमण।।६३१।।।
येदिति संग्रहगाथासमासार्थः।। प्राचार्या गणं नव्याहरन्ति-नामन्त्रयन्ति मासलघु, शिष्य
अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाहप्रतीच्छकतरुणस्थविराणामन्यतमानविशेष्याऽऽमन्त्रयन्ति तदापि मासलघु । तेऽपि व्याहताः सन्तो यदि नागच्छन्ति
आइतिए चउगुरुगा, लहुप्रो मासो उ होइ चरिमतिए। तदापि मासलघु। व्याहत्य च सर्वमपि गणं, पृच्छा कर्तव्या। प्राणाइणो विराहण, आयरियाईसु णेयन्वा ।। ६३६ ।। यथा-कतरत् क्षेत्र प्रत्युप्रेक्षणीयम्, ततोमायकेन क्षेत्रस्वरू
आदित्रिके वैयावृस्यकरबालवृद्धलक्षणे व्यापार्यमाणे चपे पृटे शिष्टन कथिते सति गमनं क्षेत्रप्रत्युपेक्षकैः कर्तव्यम् ।
त्वारो गुरुकाः । चरमत्रिके तु क्षपकयोगवाह्यगीतार्थआमन्त्रणस्यैव विधिमाह
लक्षणे लघुको मासः, आशादयश्च दोषाः, विराधना चा55घुइमंगलमामंतण-नागच्छइ जो व पुच्छिमो कहई । चार्यादीनां ज्ञातव्या। तस्सुवरिं ते दोसा तम्हा मिलिएसु पुच्छिजा ॥६३२॥
___ तामेव भावयतिआवश्यक समापिते स्तुतिमाल कृत्वा तिनः स्तुतीर्दत्त्वे- ठवणकुले नव साहइ,सिट्ठा व न दिति जा विराहणया। ति भावः. सर्वेषामपि साधूनाम् आमन्त्रणं कर्तव्यं, कृते चा परितावणमणुकंपण, तिण्ह समुत्थो भवे खमत्रो॥६३७॥ मन्त्रस्ये च यः कश्चिन्नागच्छति प्रागतो वा क्षेत्रस्वरूपं पृष्टः
वैयावृत्त्यकरः प्रेक्ष्यमाणो रुक्ष्यति, रूषितश्च यान्यासन्न कथयति तदा मासलघु, तथा तस्योपरि ते दोषाः स्तेन
चार्यादिप्रायोग्यदायकानि स्थापनाकुलानि तानि न श्वापदादयो भवन्ति ये तत्र गतानां भविष्यन्तिातस्मान्मिलि
कथयति, शिष्टानि वा कथितानि परं तानि ततेषु सर्वेष्वपि पृच्छेत् , उपलक्षणत्वात्सर्वेऽपि च कथयेयुः।
स्यैव ददति, नान्यस्य तेन भावितत्वात्तेषां ततोऽलभ्यमातत्रैव मतान्तरमुपन्यस्य दूषयमाह
ने प्रायोग्ये या काचिदात्मनो ग्लानादीनां वा विराधना भई भकति पुग्वं, पडिलेहिय एवमेव गंतव्वं । | तनिष्पन्नमाचार्यस्थ प्रायश्चित्तम् । अथ पकं प्रेषयति त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org