________________
(१२६६) विहार अभिधानराजेन्द्रः।
विहार तोऽसौ शीतातपादिना परिताप्यते तनिष्पन्नम् , देवता वा। दभाव अनागाढयोगी बाह्ययोगवाही योग निक्षिप्य प्रेष्यते । काचित् क्षपकमनुकम्पमाना खलु क्षेत्रेऽपि भक्तपानमुत्पा- | अस्याप्यसत्यभावे क्षपकः तञ्च प्रथम पारयेत्-पारण कादयति . लोको वा क्षपक इति कृत्वा तस्याऽनुकम्पया सः | रयेत्, ततो मा क्षपणं कार्करिति शिक्षां दत्त्वा प्रहिणुयात् । धमपि ददाति नाऽन्यस्य,तपःक्षामकुक्षिश्चासौ तिसृणां गो- तस्याऽप्यभावे वैयावृत्त्यकरःप्रेष्यते, 'दामम' त्ति स वैयावृचरचर्याणामसमर्थ इति ।
स्यकरो वास्तव्यसाधूनां स्थापनाकुलानि दर्शयति-ततो बालद्वारमाह
बालपृद्धयुगलं, कथंभूतं ?, समर्थ-दृढशरीरं वाशब्दो विकहीरेज व खेलेज व, कजाकजं न जाणई बालो।
ल्पार्थः । सहितं वा-वृषभसाधुसमन्वितम् । इत्थमादिस्तैः सो व अणुकंपणिजो,न दिति वा किंचि बालस्स॥६३८॥
शेषसाधूनां स्वमुपधिं समर्प्य परस्परं क्षामणं कृत्वा गम
नकाले भूयोऽपि गुरुनापृच्छय गन्तव्यम्। यदि नाऽऽपृच्छन्ति हियेत वा म्लेच्छादिना, खेलयेद्वा चेटरूपैः साढे, कार्या:
तदा मासलघु। कार्य च-कर्त्तव्याकर्त्तव्यं न जानाति बालः । स च बालः स्व
ते चावश्यिकी कृत्वा निर्गच्छन्ति, कियन्तः कथं चेत्याहभावत एवाऽनुकम्पनीयो भवति,ततः सर्वोऽपि लोकस्तस्मै भक्तपानं प्रयच्छति । स चागत्याचार्याय कथयति, यथा स- तिनेव गच्छवासी, हवंतऽहालंदियाण दोभि जणा। मपि प्रायोग्यं तत्र प्राप्यते । ततस्तद्वचनादागतस्तत्र ग- गमणे चोदक पुच्छा, थंडिलपडिलेह हालंदे ॥ ६४३ ॥ छो यावन्न किञ्चिलभते, न ददाति वा किश्चिद्वालाय लोकः
जघन्यतस्त्रयो गच्छवासिनो जना एकैकस्यां दिशि - पराभवनीयतया दर्शनात् ।
जन्ति, यथालन्दिकानां तु गच्छप्रतिबद्धानां द्विजनावकवृद्धद्वारमाह
स्यां दिशि क्षेत्रप्रत्युपेक्षको गच्छतः, शेषास्तु तिसृषु वितु । ग. वुड्डो ऽणुकंपणिज्जो, चिरेण न य मग्गथंडिले पेहे। च्छवासिनामाचार्या आदिशन्ति,यथा-यथालन्दिकानामपि अहवावि बालवुड्डा, असमत्था गोयरतियस्स ॥६३६।। योग्य क्षेत्र प्रत्युपेक्षणीयं तेषां च गमने प्ररूपिते नोदकवृद्धः-परिणतवया अनुकम्पनीयो लोकस्य भवति, ततश्चा च्छा वक्तव्या, स्थण्डिलप्रत्युपेक्षणं यथालन्दिकानां वाच्यम् । ऽयं सर्वत्राऽपि लभते नापरातथा स मन्द मन्द गच्छन् चि- __ तत्र गमनद्वारं विवृणोतिरकालेनोपैति, न च मार्ग पन्थानं स्थण्डिलानि च प्रत्युपेक्षते ।
पंधुच्चारे उदये, ठाणे भिक्खंतरा य वसहीो । अथवा-बालवृद्धौ भसमी गोचरत्रिकस्य-त्रिकालभिक्षा
तेणा सावयवाला, पञ्चावाया य जाणविही ॥६४४॥ टनस्येति। योगवाहिद्वारमाह
पन्थानं-मार्गम् ‘उच्चारे' ति उच्चारप्रश्रवणभूमिके
'उदिय' ति पानकस्थानानि येषु बालादियोग्य प्राशुदुरंतो वन पेहे, गुणणालोमे न य चिरं हिंडे ।
कैषणीय पानकं लभ्यते, ' ठाणे' त्ति विश्रामस्थानानि विगई पडिसेहेई, तम्हा जोगिन पेसिजा ॥ ६४०॥
'मिक्ख' त्तिं येषु येषु प्रदेशेषु भिक्षा प्राप्यते न वा अन्तरायोगवाही श्रुतं मम पठितव्यं वर्तत इति चरमाणः स- अन्तराले च सतपःप्रतिश्रयाः सुलभा दुर्लभा वा स्तनाः अपान्तराले पन्थानं न प्रत्युपेक्षते, गुणना-परावर्त्तना तस्या श्वापदा व्यालाश्च यत्र सन्ति, न वा प्रत्यपायाश्च यत्र दिवा लोभेन चिरमसौ भिक्षां न हिण्डते, लभ्यमानापि विकृति रात्रौ वा भवन्ति, तदेतत्सर्व सम्यग् निरूपयद्भिर्गन्तव्यम् । घृतादिकमसौ प्रतिषेधयति, तस्माद्योगिनं न प्रेषयेत् । यानं-गमनं तस्य विधिरय द्रष्टव्य इति । अगीतार्थद्वारमाह
इदमेव व्याविख्यासुराहपंथं च मास वासं, उवस्सयं एच्चिरेण कालेण ।
वावारियसच्छंदा-ण वावि तेर्सि इमो विही गमणे । एहामो त्ति न जाणइ, ऽगीतो पडिलोम असतीए।६४१॥ दव्वे खित्ते काले, भावे पंथं सुपडिलेहे ॥ ६४५ ॥ अगीतार्थपन्थान-मागे मास-मासकल्पविधिं वासं- व्यापारिता-श्राचार्येण नियुक्ताः स्वच्छन्दा नाम ये आवर्षावासविधिम् उपाश्रय-वसतिम् एतानि परीक्षितुं न भिग्रहिकास्तषामुभयेषामप्ययं गमने विधिः । तद्यथा-द्र-" जानाति । तथा शय्यातरेण पृष्टः कदा यूयमागमिष्यथ?,ततो | व्यतः क्षेत्रतः कालतो भावतश्च पन्थानं प्रत्युपेक्षन्ते । ऽसौ प्रवीति-इयता कालेनाद्धमासादिना वयमेष्याम इत्येवं
कथमित्याहबदतो यः गल्यविधिभाषणजनितो दोषस्तमगीतार्थों न
कंटगतेणा वाला, पडिणीया सावया य दब्बम्मि । जानाति, यत एवमतः प्रथमतो गणावच्छेदकेन गन्तव्यम् । तम्याऽभावे अपरोऽपि यो गीतार्थः स व्यापारणीयः, त
समविसमउदगथंडिल-भिक्खायरियंतरा खत्ते ॥६४६।। स्याप्यसत्यमाव प्रतिलोमं पश्चानुपूर्त्या पतानेव गीतार्थमा- दिय राउ पञ्चवाए, य जाणई सुगमदुग्गमे काले । दि कृत्वा प्रेषयेत् ।
भावे सपक्खपरप-क्खपल्लणा निएहगाईया ॥६४७॥ केन विधिनेत्युच्यते
द्रव्यतः कण्टकास्तेना ब्यालाः प्रत्यनीकाः श्वापदाश्च पसामायारिमगीए, जोग्गमणागाढखमग पारावे ।
थि प्रत्युपेक्षणीयाः । क्षेत्रतः-समो-गिरिकन्दराप्रपातनिम्नोवेयावच्चे दामण-जुयलसमत्थं व सहियं वा ।। ६४२॥ प्रतरहितः पन्था विषमस्तद्विपरीतः 'उद्ग' ति पानीअगीतार्थ शोधनियुकिसामाचारी कथयित्वा प्रेषणीयत- यदुलो मार्गः स्थण्डिलानि भिक्षाचर्या तथा अन्तरा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org