________________
(१२६३) विहार अभिधानराजेन्द्रः।
बिहार दिकं लप्स्येऽहमिति कृत्वा गच्छति, पवमादीनि कारणानि | गच्छस्य वा बहुगुणतरं तत् क्षेत्र स्थानप्रत्यनीकाद्यभावात् मासकल्पयोग्यक्षेत्रं परित्यजन्नवलम्बते ।
भिक्षात्रयवेलासद्भावात् , प्राचार्यादीनां वा प्रायोग्य तत्र __ अथ तान्येव व्याख्यानयति
विद्यते । यद्वा-'पायरियाई व' ति सम्यक्त्वं ग्रहीतुकामाः
केचिदाचार्याणां दर्शनं कासन्ति श्रादिशब्दात्परप्रवादी अपुव्वा विवित्तबहु-स्सुया य परियारवं च आयरिया ।
वा कश्चिदुद्घोषणं कारयेत् , यथा-शून्याः परप्रवादाः, परियारवजसाहू, चेइयपुवा अभिनवा वा ॥६१२॥
इत्यादि, ते चाचार्या वादलब्धिसम्पन्ना अतस्तन्निग्रहार्थमाहिस्सामि व नीए, सन्नी वा भिक्खुमाइबुग्गाहो। । मागाढयोगवाहिनां वा प्रायोग्यमर्वाक् न प्राप्यते, परस्मिन् बहुगुणअपुव्वदेसे, वइगाइसु खीरमादीणि ॥ ६१३ ॥ ग्रामे तु प्राप्यते । यद्वा-आगाढं सप्तधा , तद्यथा-द्रव्या
ऽऽगाढं क्षेत्राऽऽगाढं कालागाढं भावागाढं पुरुषागाद • अपूर्वा-अरएपूर्वा विविक्ता निरतिचारचारित्रा बहुश्रुताना
चिकित्सागाढं सहायागाढम् । तत्र द्रव्यागाढमेषणीय म-युगप्रधानागमा विचित्राः श्रुतवन्त उपचारवन्तश्च बहुसा
द्रव्यं यत्र न लभ्यते, क्षेत्रागाढं नाम-तदतीव खलु क्षेत्र धुसमूहपरिवृता एवंविधा प्राचार्या अमुके नगरे तिष्ठन्ति
स्वल्पभैक्षादायकमित्यर्थः, कालागाढं तत्क्षेत्र न ऋतुक्षम, तानहं वन्दिष्ये, साधघोऽप्येवंविधगुणोपेता एव नवरं परि
भावागाढं-ग्लानादीनां प्रायोग्यं तत्र न लभ्यते, पुरुषागावारवर्जास्ते भवन्ति ।चैत्यानि अपूर्वाणि वा चिरन्तनानि जी
ढमाचार्यादिपुरुषाणां तदकारकम् , चिकित्सागाढं वैद्यास्तत्र वन्तस्वामिप्रतिमादीनि अभिनवानि वा तत्कालकृतानि
न प्राप्यन्ते, सहायागाढं सहायास्तत्र न सन्तीति । एतानि ममादृष्टपूर्वाणीति बुद्ध्या तेषां वन्दनाय गच्छन्ति । तथा निजकान् वा संज्ञातकान् ग्राहयिष्यामि बोधयिष्यामी
एएहि कारणेहिं, एक्कदुगंतरतिगंतरं वाऽवि । त्यर्थः। संझिनो वा श्रावकान् भिक्षुकादिः कुप्रावचनिकपरिवा- __ संकममाणो खेतं, पुट्ठो वि जो नऽतिक्कमइ ।। ६१६॥ जकादिः परपाषण्डीव्युग्राहयति-तेषां स्थिरीकरणार्थ,देशो.
एतैरशिवादिभिः कारणैरेकं वा द्वे वा त्रीणि घाऽपान्तरावा बहुगुणः सुलभभैक्षतादिगुणोपेतोऽपूर्वश्च वर्तते, जि
लक्षेत्राणि अतिक्रम्यापरं क्षेत्र संक्रामन् पूर्वोक्नदोषैः स्पृकायां गोकुले आदिशब्दात्-प्रचुरद्रव्यं प्रतिग्रामादिषु वा|
घोऽपि न दोषवान् भवति , यतो यस्मात्तीर्थकराशामसौ क्षीरदधिघृतावगाहिमादीनि लभ्यन्ते एवमादिभिः कारण
नातिकामति । यद्वा-यतो नाम यतनायुक्तः । र्मासकल्पप्रायोग्याणि क्षेत्राणि परित्यजति ।
निकारणगमणम्मि उ, जे चिय आलंबणाउ पडिकुट्ठा । अत्र दोषान् दर्शयति
कजम्मि संकमंतो, तेहिं चिय सुज्झई जयणा ।६१७) श्रद्धापे उव्वाता-भिक्खोवहिसाणतेणपडिणीए ।
निष्कारणे अशिवाद्यभावे यद-गमनमपान्तरालक्षेत्राओमाण अभोजघरे, थंडिले असती य जे जत्थ ॥६१४॥
रित्यागेन क्षेत्रान्तरसंक्रमण तत्र तान्येवाऽऽचार्यसाधुचैत्यते साधयोऽध्वनि वजन्त उद्वाताः-परिश्रान्ताः सन्तश्चि
चन्दनादीनि पालम्बनानि प्रतिक्रुष्णानि-प्रतिषिद्धानि कार्येन्तयन्ति-अत्र ग्रामे गुरवः स्थास्यन्ति, प्राचार्याश्च तं ग्राम
द्वितीयपदे शानदर्शनादिविशुद्धिनिमित्तं संक्रामन् तैरेवाचाव्यतीत्याऽग्रतो गतास्ततस्ते छिन्नायामाशायां व्रजन्तो यद
र्यादिभिरालम्बनैर्यतनायुक्नेषु शुद्धयति-अदोषभाग् भवतीनागाढमागाढं वा परिताप्यन्ते तनिष्पन्नं प्रायश्चित्तम्। मैक्ष
त्युक्तो मासकल्पविहारः। बृ० १ उ०३ प्रक०। पा तत्र स्फिटितायां वेलायां न प्राप्यते, अत्यन्तपरिश्रान्ता
(१८ अथ बिहारद्वारविषयं विधिमभिधित्सुराहमार्ग एवोपधि परित्यजेयुः। अकाले पर्यटतां श्वान उपद्रवं कुर्युः,स्तेना वा तेषामुपधि तानेव वा अपहरन्ति । प्रत्यनीको निप्फत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा । वा तदानीं विजनं मत्वा हन्याद्वा मारयेद्वा । अपमानं स्व- आयरियउवज्झाया, भिक्खू थेरा य खुड्डा य ॥६१८॥ पक्षतः परपक्षतो वा भवेत्। श्रभोज्यगृहेषु वा रजकादि
शिष्याणां निष्पत्ति कुर्वन्तः स्थविरा-गच्छवासिनः सासम्बन्धिषु भिक्षां गृह्णीयुः, तत्रैव वा तिष्ठेयुः, ततश्च प्रवच
धवो विहरन्ति-अप्रतिबद्ध विहारं विदधति । तेषां चेत्थं नविराधना । स्थण्डिलानि वा तत्र न भवेयुः, तेषामभावे विहरतामियं मर्यादा-सामाचारी । तत्र गच्छवासिनस्तासंयमात्मविराधना । एवं ये यत्र दोषा भवन्ति तेऽत्र यो
वत्पञ्चविधाः-तद्यथा-प्राचार्यः, उपाध्यायो, भिक्षवः, स्थविजयितव्याः ।
राः, क्षुल्लकाश्चेति । अथ द्वितीयपदमाह
धीरपुरिसपनत्तो, सप्पुरिसनिसेवित्री श्रमासविही। बितियपए असिाई, उवहिस्स व कारणा व लेवो वा । बहुगुणतरं व गच्छे, आयरियाई व आगाढे ॥६१५॥
तस्स पडिलेहगा पुण,सुत्तत्थविसारया भणिया।६१६। द्वितीयपदे अशिवादीनि कारणानि विशाय व्यतिव्रजेयुरपि
धीरपुरुषैस्तीर्थकरगणधरैः प्रक्षप्तः, सत्पुरुषैश्च जम्बूप्रभतत्र यदपान्तराले क्षेत्रं तदशिवगृहीतम्, आदिशब्दाद्-अव
वादिभिर्निषेवितुमनुष्ठितो मासकल्पविधिः । तस्य पुनर्मामौदर्यराजद्विष्टादिदोषयुक्तं स्वाध्यायो वा तत्र न शुद्धयती
सकल्पविधेः प्रत्युपेक्षकाः सूत्रार्थविशारदाः साधवो भत्यादिपरिग्रहः । उपधिर्वत्रपात्रादिरूपस्तत्र न लभ्यते ,
पिता भगवद्भिः । स पुनर्विहारः शरदादिर्भवति । पुरोवर्तिनि तु प्रामादी लभ्यते अतस्तस्य कार
कथमिति चेदुच्यतेसात् लेपो वाऽप्रतोवर्तिनि प्रामे लभ्यते न तत्र, वासावासे ऽतीए, अद्वसु वारो अतो उ सरदाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org