________________
(१२१२) विहार अभिधानराजेन्द्रः।
विहार तए णं अहं गोयमा अमया कयाइ पढमं सरदकाल
अथ नियुक्तिविस्तर:समयंसि अप्पबुडिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं पुम्मेऽनिग्गमे लहुगा, दोसा ते चेव उग्गमादीया । सिद्धत्थगामानो णगराओ कुम्मारगाम णयरं संपडिए दुबलखमगगिलाणे, गोरस उवहिं पडिच्छति ॥६०८॥ विहाराए । (सू० ५४२+) भ० १५ श०।
यदि पूर्णे वर्षावासे ततः क्षेत्रान्न निर्गच्छन्ति ततः चत्वा('गोसालग' शब्दे तृतीयभागे १०१६ पृष्ठे ब्याख्या गता।)। रो लघुकाः, त एव चोगमाशुद्धि समुत्थादयो दोषा ये (वर्षासु सार्मिकाणामुदन्तवहनार्थ चतुः पञ्च योजनानि मासकल्पप्रकृते दर्शिताः । अपरे चामी दोषाः 'दुब्बल':गच्छेत् , तत्र वस्त्रग्रहणम् 'उबहि' शब्दे द्वितीयभागे १०६७ त्यादि , ये साधवो वासेन दुर्बलाः-कृशीभूतशरीरास्ते पृष्ठे उक्तम् ।)
कदा वर्षावासं पूरयिष्यन्त इत्येवं निर्गमनं प्रतीक्षमाणा (१६) वर्षासु व्यतिक्रान्तासु विहरेत् । साम्प्रतं गतेऽपि
यत्परितापनादिकमवाप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याह
क्षपका वा विकृष्टतपोनिस्तप्तवपुषो निर्गमनं प्रतीक्षन्ते ग्ला
नो वा अधुनोत्थितो दुःखं तत्र तिष्ठति तत्र चतुर्मासादूर्ध्वअह पुण एवं जामिजा चत्तारि मासा वासावासाणं वीति
मप्यवस्थाने क्षेत्रस्य चमढिततया तथाविधपश्वाद्यभावात् , कंता हेमंताण य पंच दसरायकप्पे परिसिते अंतरा से मग्गे गोरसाऽऽधारको वा कश्चित् सिन्धुदेशीयः प्रवजितः, सोबहू पाणा०जाव ससंताणगा णो जत्थ बहवे. जाव उवा
ऽपि गोरसाभावान्न तत्र स्थातुं शक्नोति, उपधिर्वा पूर्वगृही. गमिस्सन्ति, सेवं नच्चा णो गामाणुग्गाम दूइजिजा ॥
तः परिक्षीणः, अतस्तम् अभिनवमुत्पादयितुं साधवो निर्ग
मनं प्रतीक्षन्ते, ततस्तेन विना यत्परिताप्यन्ते. तन्निष्पन्नम-1 अह पुण एवं जाणिजा चत्तारि मासा वासावासाणं वीतिक
निर्गच्छतां प्रायश्चित्तम् । ता हेमंताण य पंच दसरायकप्पे परिवुसिए अंतरा से मग्गे अथ निर्गच्छन्ति तर्हि किं भवतीत्याहअपंडा० जाव ससंताणगा बहवे जत्थ समण जाव उवा
एए न होंति दोसा, बहिया सुलभं च भिक्ख ओही य । गमिस्संति य सेवं णचा तो संजयामेव गामाणुग्गामंद
भवसिद्धियाउ प्राणा,बिइयपय गिलाणमादीसु ॥६०६।। इजिजा। (सू०-११३)
निर्गच्छतामेते अनन्तरोक्का दोषा न भवन्ति । बहिश्वप्रथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृद्का- बहिर्नामेषु विहरतां भैक्षं सुलभं भवति, तेन च दुर्बलक्षलसम्बन्धिनोऽतिक्रान्ताः; कार्तिकचातुर्मासिकमतिक्रान्त
पकादीनामाप्यायना स्यात् , उपधिश्च बहिः प्राप्यते, भवमित्यर्थः , तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्य
सिद्धिकाश्च सत्त्वा योधमासादयन्ति, केचिद्वा तदानीमाअ गत्वा पारणकं विधेयम् , अथ वृष्टिस्ततो हेमन्तस्य चार्याणां दर्शनमभिलषन्ति तेषां च विरत्यादिप्रतिपत्तिः, श्रा पञ्चसु दशसु वा दिनेषु पर्युषितेषु-गतेषु गमनं विधे
झा च भगवतां-तीर्थकृतां कृता भवति, यत एवमतो मिर्गयम् , तत्राऽपि यद्यन्तराले पन्थानः सारडा यावत्सस- न्तव्यम् । द्वितीयपदे ग्लानादिषु कारणेषु निर्गच्छति आदिन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः स
शब्दाद्-अवमौदर्यादिपरिग्रहः, अत्र च यतना यथा मासमागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशीर्य
कल्पे कृता तत्र 'भागतिभागद्धे जयन्ति निच्छे अलम्मेवा' यावत्तत्रैव स्थेयं, तत ऊर्ध्व यथा तथाऽस्तु न स्थेयमि
इत्यादिना दर्शिता तथैव द्रष्टव्या। ति । एवमेतद्विपर्ययसूत्रमप्युक्तार्थम् । आचा०२ श्रु०१ चू० ३ १०१ उ० । दश । नि० चू० । ओघ ।ग०।
तम्हा उ विहरियव्वं, विहिणा जे मासकप्पिया गामा । (१७) हेमन्तप्रीष्मयोश्चरितुं कल्पते
छड्लेइ वंदणादी, तइ लहुगा मग्गणा पच्छा । ६१०॥ कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिम्हासुचार
यदि ग्लानादिकारणं न स्यात्ततो अवश्य विधिना मासए॥ ३७॥
कल्पः, प्रकृतोला ये मासकल्पप्रायोग्या प्रामास्तेषु पिहर्त
व्यम् । अथ मासकल्पप्रायोग्याणि क्षेत्राणि चैत्यवन्दनादिभिः अस्य सम्बन्धमाह
कारणैर्वच्यमाणैः छईयति तदा यावन्ति क्षेत्राणि परित्यज्य दुस्संचर बहुपाणा-दि काउँ वासासु जंन विहरिंसु ।। गच्छति 'तई'त्ति तावन्ति चतुर्लघुकानि 'मग्गणा पच्छ' ति तस्स उ विवजयम्मि, चरन्ति मह सुत्तसंबंधो॥६०७॥ ।
द्वितीयपदे मासकल्पप्रायोग्यक्षेत्राणामपि परित्यागे ये गुणावर्षासु कईमाकुलतया दुस्संचरं बहुप्राणहरितादिसंकु
स्तेषां मानणा-अन्वेषणा प्रत्याहिता। लं वा मेदिनीतलं भवतीति कृत्वा यत्तदानीं न विहत
अथ वन्दनान्येव कारणानि प्रतिपादयतिवन्तः, तत एव तस्य वर्षाचासस्य विपर्यये ऋतुबद्धका- आयरियसाहुवंदण-चेइयनीयलए तहा सन्नी । लेषु संचरमकल्पप्राणजातीयं वा मत्वा चरन्ति । अथैष
गमणं च देवदंसण-वइगासु य एवमाईणि ॥ ६११॥ पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्ध इत्यनेन सम्बन्धेना55यातस्याऽस्य (सू०३७) व्याख्या-कल्पते निर्ग्रन्थानां था | श्राचार्याणां साधूनां चैत्यामां वा चन्दनार्थ गच्छन्ति, निजनिर्ग्रन्थीनां वा हेमन्तग्रीष्मयोरटसु ऋतुबद्धमासेषु-चरि- काः-संज्ञातकाः असंझिन:-श्रावकास्तेषामुभयेषामपि दर्श.. तुं-प्रामाऽनुग्रामं पर्यरिमिति सूत्रार्थः ।
नार्थे देशदर्शनार्थ वा गमनं करोति । बजिकासु वा क्षारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org