________________
बिहार
तेत्यिाद मूलग्रामे यदि विचारभूमेर्वा व्याघा तो भवति ततस्तेषु प्रतिवृषभग्रामेषु तिष्ठति । ताकाते समुत्प
(१२६१) अभिधानराजेन्द्रः ।
यतनामाह
उदगागखवायासु, अन्नस्स सती पथं तद्दवणे । संकामियम्मि भयथा, उदुगथंडिल अन्नत्थ ||६०४ || उनकेन वा अग्निना या बातेन या आदिशम्दात् समासादि जन्तु संसक्त्या व्याघाते समुत्पन्ने अन्यस्यां वसतौ तिष्ठन्ति । अथ नास्त्यन्या वसतिस्तेन उदकाग्निवातान् स्तम्भनीविair स्तम्भयन्ति यत्र च सप्र्पः समागत्य तिष्ठति तत्र तस्य सर्पस्यापद्रावणं विद्यया अन्यत्र नयनं कुर्वन्ति । यत्र च ग्रामस्वामी कुलानि वा श्रन्यानि संक्रान्तामि तत्र भजना कर्त्तव्या । यदि स ग्रामस्वामी कुलानि वा भद्रकाणि ततस्तत्रैव तिष्ठसन्ति । अथ प्रान्तानि ततोऽन्यत्र गच्छन्ति । अथाऽसौ ग्राम उत्थितः स्थण्डिलानां व्याघातः समजायत ततोऽन्यग्रामे गच्छन्ति ।
9
-
अवमानशय्यायां यतनामाह
इंदमहादी वसभा, गतेसु परतित्थिएमु य जयंति । पढिजसमे सखेने दुब्बलसेआ पदे चूर्ण ॥। ६०५ ।। इन्द्रमहोत्सवादी या बहुषु परतीर्थिकेषु समागतेषु स्वक्षेत्रे ये प्रतिवृषभप्रामास्तेषु अन्तरपलिकासु च भिक्षाग्रहशाय यतन्ते । अथ तेष्वपि न संस्तरन्ति ततोऽन्यत्र गच्छन्ति, दुवैलायां वर्षे सीम्यमानतया वसतौ दुर्बलायां स जातायां स्थूसां दद्यात् ।
अथ बसतिप्रमार्जने विधिमाहदोन्नि तु पमअयाउ, उडुम्मि वासासु तश्य मज्झरहे । सहि बहुसो पमजण, अईव संघट्टणा गच्छे ||६०६॥ बसतेरष्टसु ऋतुबद्धमासेषु द्वे प्रमार्जने कर्त्तव्ये । तद्यथापूर्णा अपरा च वर्षासु पुनः दतीया प्रमार्जना मध्या वि श्रेया अथ कुन्युप्रभृतिभिखसमाः संसना वसतिस्ततः वर्षाया व वयोप्रमाणादतिरिक्रमपि बहुप्र मार्जनं कुर्यात् । अथ बहु प्रमार्जने तत्र प्राणानामतीय सङ्घट्टो भवति प्रतिवद्दयो या जास्ततोऽन्यत्र प्रामे ते गच्छेयुः ।
Jain Education International
य,
गच्छतां च मार्गे यतनामाहउत्तणससावयाणि च गंभीराणि य जलाणि वजेता । तलियारहिया दिवस, अब्भासतरे वए खेते ॥ ६०७ ॥ उतृणानि नाम ऊर्ध्वो भूतानि तृणादीनि दीर्घाणीति यावत् तानि यत्र मार्गे भवन्ति, सभ्यापदानि च सिंहव्याघ्रादिपदोपेतानि यत्र दुणानि भवन्ति गम्भीराणि अतलानि जलानि यत्र भवन्ति तान् मार्गान वर्जयन्तस्तलिकारहिताअनुपानत्का दिवसतो गच्छन्ति, न रात्रौ । यच्चाभ्यासतरमतिप्रत्यासनं क्षेत्रं तत्र व्रजन्ति । वृ० १३०३ प्रक० । श्राचा० । (१४) साम्प्रतं सामान्येन शय्यामीकृत्वाऽऽह से भिक्खु वा भिक्खुणी वा समा वेगया सिजा भविजा
बिहार
बिसमा वेगया सिजा भविजा,पचाया गया०निवाया वे वाया• ससरक्खा बेगया० अप्पससरक्खा वेगया० सदसमसगा वेगया० अप्पदंसमसगा वेगया० सपरिसाडा वेगया अपरिसाडा वेगया० सउवसग्गा वेगया० निवसग्गा वेगया० | तहष्पगाराहिं सिजाहिं संविजमाखाहिं पग्गहियतरगं बिहारं विहरिला नो किंचि वि गिलाइन एवं खलु जं सच्चद्वेहिं सहिए सदा जए नि बेमि । ( ० - ११० )
सुखोन्नेयं यावतथाप्रकारासु वसतिषु विद्यमानासु प्र दीनतरम्' इति यैव काचिद्विषमसमादिका वसतिः सम्पन्ना तामेव समचितोऽधिवसेत् न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्र्यं यत्सवर्थः सहितः सदा यतेतेति । श्राचा० २ ० १ ० ३ ० १ ३० ।
(२५) प्रथमप्रावृषि प्रामानुग्रामं पतिजे भिक्खू पदमपाउससि गामाशुम्मामे दूज दूर बा साइज ।। ४६ ।।
जे भिक्खु बसाइ वासं पओसवियंसि गामायुग्गामं दूइअदूत वा साह ॥ ४७ ॥
जेति णिसे भिक्खू पुग्ववक्षिता पाउसो साढो साथगोय दो मासा । तत्थ आसाढो पढनपाउसो भएपति, अहवा खण्ड उत्तजे पदमो पाउसो परिषञ्जनि वेख पदम पाउसो भगवति । तस्य जोगग्गा जति अनुपधाझावे दो सिसिरगिम्देसु रीतिजति जति दो वा पा सुखति वृदयति तस्व चरगुरुं श्राणादियो य दोसा भति । एस सुत्यो । इवाति विस्तुती । गाद्दा
विहिसुते जो उगमो, पडमुद्देसम्मि आदिओ सुते । सो वरिवसेसो, सम्मुदेसम्म वासासु ॥ ५०६ ॥ विधि सम्वेष आयारा इह तु बिसेसे बिलियत संततियणं हरिया भरगति तस्स वि पदमुस तस्स विघातिसुते जो विधी भवितो सो चेव गिरयसेसो सिीहदसमुद्दे से पढमपाउससुत्ते विधी वत्तग्यो। सो य इमो अपगते बलु वासावासे अभिष्यषु मे पाया - मिसंभूता बहवे वि य अहुणो भिरणा अंतरा से मग्गा । बहुपासा बहुचीया ते सावस्या यो गामाशुम्मा तिजेजा । नि० चू० १० उ० ।
-
श्रशिवादिकारणेषु वर्षास्वपि विहरेत्-तथा योनियूतमत्रस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः सोऽपि कारणाभावे एव कारणे तु सम्मध्येऽपि विहतु कल्पते । तद्यथा
"अशिये भोजनास २ राज ३ रोग ४ पराभये । चतुर्मासमध्येऽपि विकल्पतेऽभ्यतः १ ॥ असति स्थण्डिले ५ जीवा-कुले ६ च वसतौ ७ तथा । कुन्युवौ तथा सप्पै १० चिडतुं कल्पते ऽभ्यतः ||२||" तथा पभिः कारवैधनुर्मासकात्परतोऽपि धातु कल्पते"वर्षादविर मेथे, मार्गे कर्दमदुर्गमे । अतिक्रमेऽपि का तिंक्या स्तिष्ठन्ति मुनिसत्तमाः ॥ १॥" कल्प०१ अधि०१ क्षण ।
For Private & Personal Use Only
www.jainelibrary.org