________________
विहार
-
(१२ )
अभिधानराजेन्द्रः। स्यर्थः। अथवा-मुण्डो लोचेन मुण्डः एष द्विविधोऽपि मु-चार्या विहरन्ति तत्र तत्र तस्य सागारिकं किमपि अतिएडो गृहस्थस्खे करोति, न तु रजोहरणदण्डपात्रादि धारय- दूरे वा ते उपलभ्यन्ते, ग्लानो वा पूर्वाचार्यों जात इति । ति, तेन सारूपिकाभिः सप्रयाणां वर्षाणामारतो-ऽर्वाक
एवं खलु संविग्गे, ऽसंविग्गे वारणा न उदिसणा। यानि प्रवाजयति-मुएितानि करोति तानि स्वयं च याबस्त्रीणि वर्षाणि न पूर्यन्ते तावत्सर्व पूर्वाचार्यस्याऽऽभवति ।
भन्भुवगतो भणती, पच्छ भणंतेण से इच्छा।१४६। अप्पाविते सच्छंदा, तिएहं उवरिं तु जाणि पब्वाये। एवमुक्तेन प्रकारेण संधिने पूर्वाचायें उद्दिश्यमाने स्खलु अपव्वावियाणि जाणिय,सोविय जस्सिच्छए तस्सा१४२॥
विधिरुतः । अथ स पूर्वाचार्यमात्मीयमसंविनमुहिराति , यानि पुनस्रयाणां वर्षाणामारतोन प्रवाजितानि-न मु
तर्हि तेनाऽसंविग्ने पूर्वावायें उद्दिश्यमाने तस्य धारणारिडतानि कृतानि किंतु सशिखाकानि वर्तन्ते तानि स्व
प्रतिषेधः कर्तव्यो न दातव्या तस्य प्रवज्या गुरुनिन्दक
स्वादिति भावः । न च स तं पूर्वाचार्यमसविनमुद्दिशेत् , च्छन्दात् यस्मै प्रयच्छति तस्याऽऽभवन्ति, प्रयाणां वर्षाणा
एष भगवतां परमगुरूणामुपदेशः । न उदिसणा' - मुपरि पुनर्यानि प्रजाजयति-मुण्डितामि करोति यानि वा
त्यादि. अथ स ब्रूते माहं संविग्नमसंविनं पा पूर्वाचार्यप्रवाजितानि सशिखाकानि तिष्ठन्ति सोऽपि च स्वयमात्मना
मुदिशामि, किं तु-त्वमेव ममाचार्य इति, तर्हि यदि पूर्वायस्य सकाशे इच्छति-प्रतिभासते तस्य समीपे प्रवाजयति
चार्यस्य नोद्देशना, यं वाऽभ्युपगतस्तं प्रत्येचं भगति, ततः प्रनजति च तानि यस्येच्छति तस्याऽभवन्ति त्रिवर्षमर्यादा.
स प्रवाजनीयः। अथ स प्रवाजितः सन् पश्चाद्वदेत् यथा पाः परिपूर्णीभूतत्वात्।
पूर्वाचार्यस्याऽहं न युष्माकमिति तत पाह-पश्चादेव गंतुणं जइ वेत्ती, महयं तुझं इमाणि अनस्स। भणति , तस्मिन् न 'से' तस्य इच्छा, किंतु-यमभ्युपगतएयाणि तुझ नाहं, दो वी तुज्झ दुवेऽमस्स ।।१४३॥ | स्तस्यैव सः। त्रिवषप्रमाणायां मर्यादायामतिकान्तायां पूर्वाचार्यस्य |
एतदेव स्पष्टतरमाहसमीपं गत्वा यदि ब्रूते-अहं युष्माकमन्तिके प्रवजिष्यामि , यानि पुनरिमानि मम समीपे उपस्थितानि तान्यन्यस्याऽ
एमेव निच्छिऊणं, उ8तो पच्छ तेसिमाउहो । मुकस्य पार्श्वे प्रवजिच्यन्ति । अथवा-एतानि युष्माकम- इयरेहि व रोसवितो, सच्छंददिसं पुणो न लभे ।१४७ हमन्यस्य, अथवा-द्वावपि एतान्यहं च युष्माकं, यदि वा
उपतिष्ठन् प्रवज्यां जिघृक्षुरेवमेव मे त्वमाचार्य इति निश्चिद्वावपि एतान्यहं चान्यस्य तदा यदिच्छति तत् प्रमाणम् । तदेवाह
स्य प्रवजितः सन् यः पश्चात्तयां पूर्वाचार्याणामात्मीयानामा.
वृत्तो जायते.इतरैर्वा येषां समीपे प्रमजितस्तै रोषितः सन् छिम्मम्मि उ परियाए, उवडियंते उ पुच्छिउं विहिणा।।
अहं पूर्वाचार्यस्यैव न युष्माकमिति स एवं युवाणः पुनः तस्सेव अणुमपखं, पुवदिसा पच्छिमा वावि।।१४४॥
स्वच्छन्ददिश-स्वेच्छया दिशं न लभते, किंतु यमभ्युपगतछिन्ने पर्याये, वर्षत्रयमर्यादायामतिकान्तायामित्यर्थः तस्मि
स्तस्यैव स इति । न स्वयमुपतिष्ठति अन्यांचोपस्थापयति विधिना , तं रष्ट्रा
यस्तु पश्चारकतो न ज्ञातो यस्यानुज्ञातस्याऽपि पूवैदिकतस्यैवोपतिष्ठतोऽनुमतेनेछया पूर्वा दिक, पश्चिमा वा दीयते, किमुक्तं भवति-यदि पूर्वाचायमिच्छति ततः पूर्वाचा
संग्रहणे भावो न ज्ञायते तस्य लिङ्गदामे विविधमाहयस्याऽऽभवति । अथाऽन्य तान्यस्य शेषतदुपस्थापित- अमाते परियाए, पुस्मे न कहेज जो समुद्रुतो । विषयेऽपि च तस्येच्छा प्रमाणं, सा च प्रागेवोपदर्शिता। स लागू माय गेज्झति,मा वन दिक्खिज मे भयणा १५८। यदि सम्यगुपशान्तः सन् स्वकमाचार्यमाश्रयते तर्हि स प्रवा.
अज्ञातः सन् यः पर्याये पूराणेऽपि समुपतिष्ठन् आत्मानं जनेन संग्रहीतव्यः, यदि पुनर्न संगृह्णाति ततः प्रायश्चित्तं मासलघु । अन्यच्च तेनासंग्रहणे यदि तस्य श्रद्धाभको
न कथयति यथाहममुकस्याऽऽचार्यस्य पश्चात्कृत इति । क
स्मान कथयति इति चेदत आह-लज्जया, यदि वाभवति , यदपि चान्यस्य समीपे दूरं गच्छन् पथि स्तेनश्वापदादिभ्योऽनर्थ प्राप्नोति तनिमित्तमपि तस्य प्रायश्चित्तं
मा तत्पाक्षिण केनाऽप्यहं ग्रहीये, अथवा-माम् अमी
पश्चात्कृतं सात्वा न दीक्षयेयुरिति भजनात्-विकल्पतस्मादवश्यं संग्रहीतव्यः।
नात् न कथयति । संविग्गमुदिसते, पडिसेवंतस्स संथरे गुरुगा। किं अम्हं तु परेणं, अहिकरणं जं तु तं सेसि ॥१४॥
नाते व जस्स भावे,न नजए तस्स दिजए लिंगे। अथान्यस्य समीपे प्रचजन् स पूर्वाचार्यमात्मीय संविग्न
दिसम्मि दिसिं नाहिति,कालेण व सोसुणंतो वा ।१४।। मुद्दिशति-प्रकाशयति , तस्मिन् संविग्नमुद्दिशति यस्य हाते या पश्चात्कृततया तस्मिन् प्रवज्यार्थमुपस्थिते यस्य समीपे प्रवजितुमिच्छति स यदि प्रतिषेधति, यथा-किम- भायो न शायले केनाऽपि कारणेन पूर्वाचार्यसमीपं न स्माकं परेण-परकीयन यत् येषामधिकरणं तत्तेषां भव- गत इति तस्य ज्ञातस्याज्ञातस्य वा लिङ्गं दीयते,दत्ते च लिविति तस्य एवं प्रतिषेधतः प्रायश्चित्तं चत्वारो गुरुकाः । केस आत्मीयां दिशं कालेन पूर्वाचार्यस्य लक्षणं हास्यपतच संस्तरणे सति द्रष्टव्यम् । अथासंस्तरन् प्रतिषेधति त. ति, स वा पूर्वाचायः कालेन परम्परया शृण्वन् तं शातः शुषः। अथ स पूर्वाचार्यस्यैव पावें कस्मालिप्र- स्यति, ततो यस्य समीपे प्रतिभासते तस्य समीपतिपद्यते ?, उच्यतेमाचार्याः, यदि वा-पत्र यत्र ते लो- । मुपगच्छतु । व्य०४ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org