________________
बिहार
कैः सह बिहार कुर्यात् के सह या न कुर्यात् तथाऽपि प्रथमं येन मुनिना छद्मस्थेनापि साकं केवली विहरेत्, तत्स्वरूपं गाथाइबेनाऽऽह
गीत्ये जे सुसंविग्गे, अखालस्सी दढम्बए । अक्खलियचरिचे समयं रागद्दोसविवञ्जए । ४१ ।। निविश्रममपठाये, सोसि ( ग ) फसाए जिईदिए । विहरिजा ते सति खउमत्थेस वि केवली ॥४२॥ तु, अनपोयांच्या-गीतः परिज्ञातोऽर्थः देवसूपस्य येन स गीतार्थः, यद्वा—गीतार्थावस्य विद्येते इत्यभ्रादित्वादप्रत्यये गीतार्थः । तत्र गीतम्-सूत्रम् अर्थः- तद्वयाच्यानम् । उक्तं च श्रीबृहत्कल्पभाग्यपीठिकायाम्
((REL) अभिधानराजेन्द्रः ।
"गी गुणिते विदित्थं खलु वयंति गीयत्थं । गीण यत्थेण य, गीयत्थो वा सुयं गीयं ॥ १ ॥ गील डोगी अस्थी थे हो नाच्यो ।
-
"
9
9
fire य अत्थे य, गीयत्थं तं वियाग्राहि ॥ २ ॥ " यः सुविग्गेति अत्यर्थं संवेगवान् आलस्यमस्यास्तीति आलस्यी न आलस्यी अनालस्वी प्रातस्परहित त्यर्थः दानि निलानि तानि नियमा उत्तरगुणा इति यस्यासी रयतः अस्खलितम्-प्रतीचाररहितं चारित्रं मूसगुणरूपं यस्यासी प्रस्वलितचारित्रः सततमगतं रागद्वेषविवर्जितः तत्र मायालोभात्मको रामः कोचनामात्मको द्वेष इति निष्ठापितानि क्षयं नीतान्यष्टौ मदस्थानानि-मानभेदा जातिकुलरूपयललामभूततपोविभवमदाच्या येनासौ निष्ठापितामदखानः, शोषिताः रुपायाः सभेदाः कोधमानमायालोमाच्या नोकषाया या बेनासी शोचितकषायः जितान्यात्मवशीकृतानीन्द्रियाणि श्रोत्रगुनासाजिकात्वमनोरूपाणि येनाऽसी जितेन्द्रियः स्थादिति शेषः । एवंविधेन तेन रथेनापि सा केवलमेकं ज्ञानमस्यास्तीति केवली विहरेत् — विचरेत् । शब्दादेकत्र बसेदपि । यद्वा-तेन इन सा केवल्यपि विहरेत् छुग्रस्थस्तु तेन सार्द्धं सुतरां बिहरेदित्यर्थः । इति विषमातरेति लक्ष गाथादन्दसी ॥ ४१ ॥ ४२ ॥ ग० २ ० ( सह विहारादि न विधीयते ते अगीयत्रादेप्रथमभागे १६२ उक्ाः) (केन सार्द्धं केवली विह रेदिति 'परदारगमण' शब्दे पञ्चमभागे ५२७ पृष्ठे दर्शितम् ।) नो खलु कप्पर देवाणुपिया ! समणा जाब पमचा विहरिए । (०५८) ० १०५०। (१२) वर्षासु न विहरेत् -
जो कप्पर निधार्य वा निग्गंधीय वा बासावासासु चरित्र ॥ ३६ ॥
अस्य सम्बन्धमाह
अहिगरणं काऊस व गच्छर वं वाऽवि उपसमेतुं जे । पुत्रं च अणुवसंते, खामेस्सं वयति संबंधो ।। ५२ ।। अधिकरणं कृत्वा कषायानुबद्धमना अन्यत्र प्रामादौ गच्छति, यद्वा-तदधिकरणमुत्पन्नं श्रुत्वा कश्चिद्धर्मश्रद्धावान् त
३२३
Jain Education International
बिहार दुपशमयितुमागच्छति 'जे' इति पादपूरणे। पदिवा पूर्वमनुप शान्तः सन्नन्यत्र प्रामादौ गतस्तत्र च स्वयमम्योपदेशेन बा रामयिष्याम्यहं तं साधुमिति परिणाममुपगतो भूयस्तत्रैव प्रा. मे मजति, तच्च गमनमनेन सूत्रे वर्षासु प्रतिषिध्यते - त्ययं पूर्वसूत्रेण सहास्य सम्बन्धः ।
अथास्यैव तृतीयं सम्बन्धप्रकारं व्याख्याति - अहवा असामियम्मि, सि को गच्छेज ओसवयकाले । सुभमवि तम्मि उगमणं, वासावासासु चारेउं ॥ ५६३ || अथवा अनुपशान्त एवान्यत्र गतस्तत्र च वर्षासु पर्युचणाकाले समायाति सत्यधिकरणे मया न क्षमितम् । अतः
कथं मे सांवत्सरिकप्रतिक्रमणं विधीयमानं सुखमेध्यतीति परिभाव्य यत्र द्वितीयः साधुचतुर्मास्यां स्थितोऽस्ति त त्राधिकरणं क्षमयितुं गच्छति, तच्च तत्र गमनं शुभमपि वर्षावर्षास्वनेन सूत्रेण वारयति इत्यनेन सम्बन्धेनायातस्यास्य ( सू० ३६) व्याख्या -नो कल्पते निर्मन्थानां निर्मन्धीनां वा वर्षोपलक्षिता वर्षा वर्षावर्षास्तासु । 'चर' गतिभक्षगयोरिति धातुरत्र गत्यर्थो गृह्यते प्रामात् प्रामं पर्यटितुमित्यर्थः । यद्वा-भक्षणार्थोऽप्यत्र गृह्यते, तथाहि भक्षणं-समुद्देशनं तच्च यथा ऋतुबद्धे साधूनां तथा वर्षासु कर्नु न कस्पते, तदानी दि चतुर्थभादिप्रत्याख्यानपराय मंति विकृतीनां चामी मन कर्त्तव्यमिति सूत्रार्थः । अथ निर्युक्तिविस्तरः । वासावासो दुविधो, पाउसवासो उ पाउसे गुरुगा । वासासु होंति लडुगा, ते वि य पुझे अर्थितस्त्र ॥५६४॥ वर्षा एव पासो वर्षावासः, स द्विधा प्रावृद वर्षाराणस्थ तत्र भवराभाद्रपदमासी प्रावृच्यते चाग्निकार्तिकी वर्षारात्रः । श्राह च चूर्णिकृत् - " पाओोसो सावणो भद्दवनोघ. वासारतो चासो कतिम्रो अस्थि "तब यदि प्रा वृषि ग्रामानुग्रामं चरति तदा चतुर्गुरुकाः, वर्षासु विचरतश्चतुर्लघुकाः, त एव चत्वारो लघुकाः पूयर्णे वर्झरात्रे अनिर्गच्छतः प्रायश्चित्तम् !
तत्र प्रावृषि विहरतस्तस्य दोषानाहवासावासविहारे, चउरो मासा हवंतऽणुग्धाया । श्राणाइयो य दोसा, विराहया संजमायाए ॥ ५६५॥ इह वर्षावासः आवशो भाद्रपदस्याभिधीयते तत्र विहार कुर्वतश्वत्वारो मासा अनुधाता गुरवः प्रायश्वितं मयति । श्राशादयश्च दोषाः, विराधना च संयमाऽऽत्मविषया । तामेव भावयति - छक्कायण विराहण, आवडणं विसमखाणुकंटेसु । वुज्झण अभिहणरुक्खो, न सावय तेथे गिलाखे य५६६ वर्षासु विहरतः षद्कायानां विराधना, तथा प्रपतनं वर्षे निपतति वर्षाकल्पादितीमनभयाद् वृक्षादेरधस्तिष्ठतः तदीयशास्त्रादिना शिरस्यभिघातो भवेत्, यद्वा-श्रापतनं कर्दमे पिछले प्रविश्य चन् विषमे च भूदे निपतेत् खाकीलकः स पादयोरास्फालेत् कण्टकैर्या पातले त् उदकवाहेन वा गिरिनद्यां वा वाहनमु
·
9
For Private & Personal Use Only
www.jainelibrary.org