________________
( १२००) अभिधान राजेन्द्रः ।
बिहार
पूर्वस्थिने सूत्रादि एकानि अन्यस्यागन्तुकस्य समीपे सूत्रादि जिमेधाविनं शिष्यं प्रेषयति यदिवा-गीतार्थे ग निक्षिप्य स्वयं वाचयति तदा तत्क्षेत्र तस्यैव मूलागस्तुकस्य । अथ गणमनिक्षिप्य श्रगीतार्थे वा गणं निक्षिप्य सूत्रादि गृह्णाति तदा ग्राहयितुः क्षेत्रम् श्रगीतार्थस्य च गणं निक्षिपतः प्रायश्वितं चतुर्गुरुकमिति । तथा साधारणे व पोराचार्य सुत्रादिचिन्तायामेव एप गमो ज्ञानभ्यस्तद्यथा-द्वयोः साधारणक्षेत्रे एको यथपरस्य समीप सुमादिकं प्रहीतुकामः प्रा विनीतं शिष्यं प्रेषयति गाया गीतार्थे निचिप्य स्वयं युद्धानि तदोभयो साधारणम् । श्रथ गणमनिक्षिप्यागीतार्थे वा निक्षिप्य वाचयति तदापः क्षेत्र नेतरस्य तदपि च तावद्याव त्स ततो गच्छान्न निर्गच्छति । निर्गते उभयोः साधारणम् । अगीतार्थस्य याचतुर्गुरुम्।
•
साहारणो उ भणितो, इयाणि पच्छा कडं तु वोच्छामि । सो दुविहो बोधन्धो, गिरथसाविचो ।। १३४ ॥ साधारणोऽभिहितः इदानीं पश्चात्कृतं वक्ष्यामि, सच धाद्विविधः तद्यथा-गृहस्थः सारूपिकच गृहेगृहलिने तिष्ठतीति गृहस्थः, समानं रूपं सरूपं तेन चरतीति सारूनिका
अनयोरेव स्वरूपमभिधित्सुराह
सो ससिह गिहत्थो, रयहरवज्जो उ होइ सारूत्री । धारे निसिजं तु एवं ओलंवगं ।। १३५ ।। गृहस्थः पश्चात्कृतो द्विविधः - अशिखः, सशिखश्च । तत्र यः केशान् धारयति स सशिखाकः, यस्तु मुण्डनेन तिष्ठति सोऽशिखाको भवति, रजोहरण्यर्ज, रजोहरण
ये दाणादीनामुपलक्षणम्। ततोऽयमर्थः यः केवलं शिरसो मुण्डनमात्रं कारयति न च रजोहर कपापादिकंधरनि सोऽशिखाक इति । यस्तु सारूपी सापिका स निषद्यामेकनिषधोपेतं रजोहरखम् असम्यकं दण्डमुपलक्षणमेतत् पात्रादिकं च धारयति, शिरश्च मुण्डयति ।
अत्राऽऽभवनमाह
गिहिलिंगं पडिवञ्जर, जो ऊ तद्दिवसमेव जो तं तु । उवसामेती मो तस्सेव ततो पुरा आसी ॥१३६॥
यो व्रतं मुक्त्वा गृहिलिङ्ग प्रतिपन्नो योऽन्य उपलक्षणमेतत् मूलाचार्यो वा तद्दिवसमेव उपशमयति पुनरपि व्रतग्रहणायामिमुखीकरोति येनैव उपशमितस्तस्यैवाऽऽभवति, न मूलाचार्यस्य उक्रं च पच्छाकडो गिद्दत्यी-भूनो तदिवस पव्यइउमिच्छइ । जस्स सगासे इच्छा, तस्सेव य होइ सो चेव ||" इति एष विधिः पुरा आसीत्, संप्रति पुनर्लिङ्गे परित्यक्तेऽपि त्रिषु वर्षेषु गतेषु तदाभवनपर्यायः परिपूर्णो भवति मारत (न अ ) ।
किं कारणं केव वात्रायेंगेयं मर्यादा स्थापितेति चेत आहइसिंह पुण जीवाणं, उक्कडकनुसत्तणं वियाणित्ता ।
Jain Education International
बिहार
तो भवाहुणा उ, वरिसा ठाविया ठत्रणा ॥ १३७॥ इदानीं पुनर्जीचानामष्टं फलुपत्वं विज्ञाय ततो भद्रवाहुना त्रैवर्षिका त्रियपत्रमा स्थापना - मर्यादा स्थापिता । चारित्रया संयमेोदकपरिवहनला कि मर्या दा पालीकृतेति भावः । सम्प्रति त्रैवर्षियामेव स्थापनायां विशेषमभिधित्सुराहपरलिंग निराहवे वा सम्मसणजहे उ संकते । तद्दिवसमेव इच्छा, सम्मत्तजुते समा तिमि ॥ १३८ ॥ परलिङ्गं द्विधा गृडिलिङ्गं परतीपिंकलित प रतीर्थिकलिङ्गं गृह्यते तस्मिन् परतीर्थिकति निहये या - त्यक्सम्यग्दर्शने संक्रान्ते यस्य समापे तद्दिवमपीच्छातस्य स श्रभवति । श्रयमत्र भावः स भग्नवारित्रपरिणामः सम्यग्दर्शनमपि परित्यज्य परिवाजकादीनां निवानां मध्येगतः यदि तद्दिवसमेव यस्य समीपे प्रब्रजितुमिच्छति ततः स तस्यैवाऽऽभवति न मूलाचार्यस्य । अथ सम्यक्त्वसहि तः परािदिषु गतस्ततस्तस्मिन् सम्पने परसादिगते मुलाचायमर्यादा तिस्रः समाः-श्रीणि वर्षाणपेषु पूर्वेषु पूर्वपस्पति ।
---
--
"
एमेव देसियम वि, सभातिर तु समरणुसिटुम्मि । मेसु वि एवं अचाइमेन पुरा एसिंहं ।। १३६ ॥ एवमेव - श्रनेनैव प्रकारण दोशकऽपि समाभाषिकेण समानभाषाव्यवहारिणा समनुशिष्टे ज्ञातव्यम् । किमुक्कं भवनिद्रविडान्धादिदेशोद्भवो म्लेच्छप्राय आर्यभाषामजानानो यो विपरितः सन् गृहस्थीभूतः प रिब्राजकादिषु नियेषु वा मिलितो यदि केनाऽपि सामाषिकेण समनुशिष्टः सन् प्रत्यावर्तते तर्हि तस्य समनुशासकस्याऽऽभवति, नाऽन्यस्य । अथ ससम्यक्त्वः परलिङ्गादिषु गनस्तर्हि मूलाचार्य पर्यायपरिमाणं तिस्रः समाः । अवसयषि एवं पूर्वमासीत् यथा अवधीभूतं तदिवसमषि यत्र प्रशमयति स तस्याऽऽभवति । इदानीं पुनः कषायैरत्याकी नेयं व्यवस्था, किं तु त्रीणि वर्षाणि । उक्तो गृहस्थः
पश्चात्कृतः
For Private & Personal Use Only
·
सम्पति साकपिकमधिकृत्याहसारूपी जञ्जीवं, पुव्वावरिवस्स जे य पवावे | अपवाविऍ सच्छंदो, इच्छाए जस्स सो देइ ॥ १४० ॥ सारूपिको रजोहरणादिधारी स यावज्जीवं पूवाचार्यस्याऽऽभवति न तु त्रिवर्षप्रमाणा तस्य मर्यादा। यानि च ससारूपिकः प्रव्राजयितुं मुण्डितानि करोति तान्यपि पूर्वाचार्यस्वाऽऽभयन्ति ने मुनित्वात्। पानि पुनस्तेन न मुरिङतानि किं त्वद्यापि सशिखाकानि वर्त्तन्ते तदायत्तानि च ता न्यप्रवाजितान्यधिकृत्य स्वच्छन्द आत्मेच्छा । तथा चाहयस्येच्छया स ददाति तस्याऽऽभवान्त नाऽन्यस्येति । एनया पुत्रादिषु द्रव्यं पुत्रादीनि पुनः पूर्वाचार्यस्वभवन्ति। जो पुरा निहत्थमुंडो, वा मुंडो उ नि० परिमाणं | अरिणं पव्यावे, सयं च पुष्वायरिसच् ।। १४१ ।। यः सदस्य गुरु गृहस्थमुराड चुरेण मुड़इ
www.jainelibrary.org