________________
(१२८६) विहार
अभिधानराजेन्द्रः।। तह चेव गणावच्छो,किं कारण जेण तरुणो उ ।। १२४॥ साधारण क्षेत्र स्थिता यदि यथा वारंवारणायाः परयथा 'कप्पट्टी' ति बालिका नीलकेशी-कृष्णकेशी; तरु
स्परं कण्डूयन्ति एवं वारंवारेण परस्परं सूत्रमर्थ वा णीत्यर्थः सर्वस्य तरुणस्य महतो. वा प्रार्थनीया भवति,
गृह्णन्ति, यथाऽहमद्य तव पावें गृहामि कल्ये त्वं मम तथा गणावच्छेदकोऽपि । किं कारणम् ?, सूरिह-येन
पार्श्वे ग्रहीष्यसि । अथवा-पौरुषीप्रमाणेन मुहर्वा वाकारणेन स गणावच्छेदकस्तरुणस्ततस्तरुणतया तरुण्या म
रकं कुर्वन्ति तदा यो यदा यस्य पायें गृह्णाति तस्य ताहत्या वा प्रार्थनीयो जायते ।
वन्तं कालमाभाव्यमितरः सूत्रस्यार्थस्य वा प्रदाता अपह
रति। दोएहं चउकम्मरहस, हवेज छकं न मो न संभवति ।
मह पुवठिए पच्छा, अप्पो एजाहि बहुस्सुतो खेत्ते । सिद्धं लोके तेण उ,परपञ्चयकारणा तिमि ॥१२॥
सो खेत्तुवसंपमो, पुरिमलो खेत्सितो तत्थ ।। १२६।। लोके इदं सिद्ध-प्रतीतं यद् द्वयोश्चतुःकर्ण रहस्यं भवति ष.
अथ पूर्वस्थिते क्षेत्रिके क्षेत्रस्वामिनि गणावच्छेदके टकर्ण, 'मो' इति पादपूरणे । त्रयाणां रहस्यं न सम्भवति.
प्राचार्य वा पश्चादन्यो बहुश्रुतस्तस्मिन् क्षेत्रे आगच्छति तेन कारणेन परप्रत्ययकारणात् परेषां प्रत्ययोत्पादनार्थ त्रयो
तर्हि स तदनुमत्या तत् क्षेत्रमुपसम्पन्न इति तत् क्षेत्रे क्षेत्रिविहरन्ति । इतरथा समर्थः स आत्मनिग्रहं कर्तुम् । प्रयोऽपि
कः-क्षेत्रस्वामी पूर्वतनः एव न पश्चातनः। चोत्सर्गतो न कल्पन्ते तत इदमपि सूत्रं कारणिकमवगन्तव्यम्।
खेत्तेतो जइ इच्छे-जा सुत्तादी उ किंचि गिरोहउं । कारणतश्च तेषां त्रयाणां तिष्ठतामियं यतना
सीसं जइ मेहावि, पेसे खेतं तु तस्लेव ॥ १३० ।। जयणा तत्थुबद्धे, समभिक्खाणुल्म णिक्खम पवेसो।। क्षेत्रिकः-क्षेत्रस्वामी यदि पश्चादागतस्य समीपे किञ्चिन्नु वासास दोगिह चिद्रे.दो हिंडेऽसंथरे इयरे ॥१२६॥ सूत्रादिग्रहीतुमिच्छति तत्र यदि शिष्य मेधाविनं प्रेषयति तत्र ऋतुबद्धे काले इयं यतना-समकं भिक्षा. समकं
तहि क्षत्रं तस्यैवं पूर्वस्थितस्य न पश्चादागतस्य। शय्यातरस्य समीपे वसतेरनुज्ञा, समकं विचारार्थ नि- असती तब्धिहसीसे. अणिखित्तगणे उ वायए संकमति । क्रमः, समकं बसती प्रवेशः । वर्षासु पुनरियम्-द्वौ पश्चात् अहवा य अगीयत्थे, निक्खिवइ गुरुगन य खेत्तं ।।१३१॥ तिष्ठतो हिरडेते एतच संस्तरणे. इतरौ द्वौ गणावच्छे
अथ तथाविधो मेधावी शिष्यो नास्ति नतस्तद्विधे शिष्ये दकतदन्यलक्षणौ वसनेः प्रत्यासम्नेषु गृहेषु वसतिं प्रलोकमा
अति-विद्यमाने अनिक्षिप्ते स्वशिष्यस्य गीतार्थस्य, गण नौ हिण्डेते यावता न पूर्यते तावदितरानीतं गृह्णीतः । इद
यदि सूत्रादि पश्चादागतस्य समीपे वासयति, नर्हि तत्क्षेत्रे मपि वषांविषयं कारणिकम् । अकारणे चतुर तिष्ठतां
पश्चादागते वाचयति संक्रामति । अथागीताथै स्वशिष्ये प्रायश्चित्तं चतुर्लघु।
गणं निक्षिपति निक्षिप्य च पश्चात्सूत्रादि वाचयति, तर्हि सम्प्रति बहुत्वविषये गणायच्छेदकसूत्रे भावयति- अगीतार्थे गणं निक्षिपतस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः, एमेव बहूणं पी, जहेव भणिया उ अायरियसुत्ते । न च तस्य क्षेत्रं, किंतु-सूत्रादिवाचयितुः पश्चादागतस्य । जाव य सुअोवसंपय, नवरि इमं तत्थ नाणत्तं ॥१२७ । अह निक्खिवती गीते, होई खेत्तं तु तो गणस्सेव । एवमेव-अनेनैव प्रकारण । किमुक्तं भवति-यथा एक- तस्स पुण अत्तलामो, वायंते न निग्गतो जाव ॥१३२॥ वे ऋतुबद्धे वर्षासु च पूर्व सूत्रमुक्तमेवं बहूनामपि ऋ-| अथ गीते-गीताय शिष्ये गणं निक्षिपति निक्षिप्य च पश्चातुबजे वर्षासु च वक्तव्यम् । भावनाऽपि च यथा बहुत्व- दागतस्य समीपे सूत्रादि गृह्णाति, 'तो' ति ततः क्षेत्रं गण. विषये आचार्यसूत्रे भणिता तथैवाऽत्राऽपि भणनीया । स्यैवाऽऽभवति न पाठयितुः पश्चादागतस्याचार्यस्य । अथ सा च तावत् यावत् श्रुतोपसम्पत् । तथाहि-तैरपि समा
यदा गणमनिक्षिप्यागीतार्थे वा निक्षिप्य सूत्रादि गृह्णाति तदा प्रकल्पीकरणार्थमन्योऽन्यनिश्रया वर्तितव्यम् । परस्परोप- कियन्तं कालमाभाव्यं तत् क्षेत्र पाठयितुः, अत आह-तसम्पदा इत्यर्थः । सा च निश्रा द्विविधा-गीतार्थनिश्रा, स्स' इत्यादि, तस्य पुनः पाठयितुः पुनस्तस्मिन् क्षेत्रिकेवा. श्रतनिधा च । तत्र यदीतार्थस्य समीपे उपसम्पत्सम्पा- | वयति प्रात्मलाभः आत्मीयत्वेन क्षेत्रस्यालम्मन तावत् दनं सा गीतार्थनिधा, तया परस्परोपसम्पन्नत्वेन समा- यावत् स ततो गच्छान्न निर्गतो भवति, किमुक्तं भवतिप्तकल्पीभूतयोर्कयोस्त्रयाणां वा वर्गाणां समकमागतानां सा- यावत्तस्य समीपे अध्ययनार्थमवतिष्ठते तावत्तस्याध्यापयितुः धारण क्षेत्रम् । तथा श्रुतार्थ निश्रा श्रुतनिश्रा, साऽपि च | पश्चादागतस्याऽऽभवति तत् क्षेत्रम् , यदपि च शिष्यादिकं यथा प्राकू प्राचार्यसूत्रेऽभिहिता तथा अत्रापि भणितव्या , तस्य सूत्रादिग्रहीतुरुपतिष्ठति तदपि तस्याऽऽभवति, निर्गते नवरमिदं तत्र निधायां नानात्वम् ।
व ततो गच्छात्तस्मिन् भूयस्तस्यैव पूर्वस्थितस्य क्षेत्र सेक्रातदेवाऽऽह
मतीति । साधारणडिया उ, सुतत्थाई परोप्परं गिरहे। - आगंतगोऽवि एवं, ठवेंतो खेतोवसंपयं लभति । वारंवारेण तहिं, जह पासा कंडुयते उ ।। १२८॥ साहारणे य दोएह, एसेव गमो य नायव्यो ।।१३३ ॥ ते सर्वे द्विवगास्त्रिवर्गा वा समाप्तकल्याः समकमेकस्मि-| आगन्तुकोऽपि एवं पूर्वोक्लेन प्रकारेण गच्छे स्थापयन् न क्षेत्रे यदि स्थितास्ततः साधारणं तत् क्षेत्रम् , ते तस्मिन् । क्षेत्रोपसम्पदं लभते । इयमत्र भावना-आगन्तुकोऽपि यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org