________________
विहार
(१२५) विहार
अभिधानराजेन्द्र:। राइविवादि उवसंतो, तस्स सो मा य नासउ॥११॥
तामेवाहअथ यारशं प्रथमेन कथितं तारशमन्यैरपि कथिते स नो- समकुलगा कुलथेरे गणथेरे, गणिज्यएयरा संघे । पशाम्यति-न प्रव्रज्याभिमुखीभूतो भवति ततः तस्मिन्न-1 रायणिए थेरेऽसति, कुलादिथेराण वि तहेव ॥११६॥ नुपशान्ते पुनः कथना धर्मस्य सर्वेषां रत्नाधिकादीना-र
यदि ते सर्वे समकुलकाः-समानकुलकास्ततः कुलस्थविरस्य नाधिकप्रभूतीनां स्वलब्ध्या-यथा स्वशक्तुिलनया, एवं च
ददति । अथान्यकुलका अपि विद्यन्ते ततः 'सो' सहस्थकथने यस्य समीपेस उपशान्तस्तस्याऽऽभवति । कस्मादेवं
विरस्य, अथैषां मध्ये तत्कालमेकस्याऽप्यभाषस्तत श्राहकथनेति चेदत पाह-मा सोऽनुपशान्तः सन् नश्यतु
'रायणिए' इत्यादि रत्नाधिकस्थविरस्याभावे कुलादिस्थवि. संसारं परिभ्रमत्विति कृत्वा । अथ सर्वे प्राचार्या एकत्र मिलितास्तिष्ठन्ति स च शैक्षक एवं कश्चन पृच्छति को
राणामपि तथैव अभावे ददति। प्राचार्यस्तत एवं कथनीयम्-सर्वे बहुश्रुताः, सर्वे याs
साहारणं व काउं, दोएिह वि सारेंति जाव अलो उ। ऽचार्याः, सर्वे प्रधाना इति , एवमुक्त यदि शैक्षको ब्रूते यं उप्पजइ सिं सेहो, एमेव य वत्थपत्तेसुं ॥ १२०॥ जानीथ यूयमाचार्य तं मम दर्शयत।
साधारणं वा तं शिष्यं कृत्वा द्वावपि तं तावत्सारयतो तत्राह
यावदन्यशिव्यस्तयोरुत्पद्यते। ततो विभजनमिति । अत्र द्वि. जं जाणह मायरियं, तं देह ममंतिए व भणियम्मि। | ग्रहणं त्रिप्रभृतीनामुपलक्षणं तेन बहूनामप्ययं न्यायो द्रष्टजइ बहुया ते सीसा, दलंति सव्वेसिमेकेकं ।। ११६ ।।
व्यः । एवमेव वस्त्रपात्रेष्वपि साधारणतया सम्पनेषु विधियं जानीथ युग्माचार्य तं मम 'देह' ति दर्शयतेत्येवं भ
द्रष्टव्यः। णिते यदि ते शिष्याः शिष्यत्वेनोपस्थिता बहवो भवन्ति,
अत्र पर आहततः सर्वेषामेकैकं शिष्यं ते एकत्र मिलिताः परस्परसम्म- चोएइ वत्थपाया, कप्पंते वासवासि घेत्तुं जे । स्या ददति-प्रयच्छन्ति।
जह कारणम्मि सेहो, तह तालचरादिसुं वत्था ।।१२१॥ अथ एकः शिष्यस्तत्र विधिमाह
चोदयति शिष्यः वर्षावासे वनपात्राणि प्रहीतुं कल्पन्ते राइणिया थेरा सति, कुलगखसंघे दुगादिणो भेदा। काका पाठयति प्रश्नावगमः । सूरिराह-यथा कारणे पूर्वोपएमेव वत्थपाए, तालायर सेवगा वणिए ॥११७॥ स्थित इत्येवलक्षणे अव्ययच्छित्तिकारको भविष्यतीत्येवं यद्येक एव शिष्यस्तदा यस्तेषां सर्वेषामपि रात्निको रत्ना- रूपे या अपवादतः शैक्षः कल्पते तथाऽपवादतस्तालाचघिकस्तस्य तं समर्पयन्ति । अथ सर्वे समरत्नाधिकास्त- रादिषु वस्त्राणि उपलक्षणमेतत् पात्राणि च कल्पन्ते । तो यस्तेषां वृद्धतरस्तस्य । अथ सर्वे वृद्धास्तहिं यस्य शि- साहारणो अभिहतो, इयाणि पच्छाकडस्स अवयारो। ग्या न सन्ति तस्य । अथ सर्वेषामपि शिष्या न विद्यन्ते
सो उ गणावच्छेइय-पिंडगसुत्तम्मि भलिहिति ॥१२२।। तत इयं सामाचारी-सर्वेषां शिष्याणामसत्यभावे 'कुल' त्ति यदि ते सबै समानकुलास्ततः कुलस्थविरस्य ते वदति ।
यदुक्तं प्राक द्विविधं शैक्षं वक्ष्ये-साधारण, पश्चात्कृतमिति अथान्यकुलसत्का अपि तत्र ते तत पाह-'गण' त्ति गण
च तत्र साधारणः शैक्षोऽभिहितः, इदानी पश्चात्कृतस्याsस्थविरस्य समर्पयन्ति । अथान्यगणसत्का अपि तत्र विद्यन्ते,
वतार:-प्रस्तावः स तु गणायच्छेदकपिएडगसूत्रे गणावच्छेतत आह-'संघ'ति सहस्थविराय ददति । अथवा-स ए
दकबहुत्वसूत्रे भविष्यते तदेवमाचार्योपाध्यायगतान्येकत्वकः शिष्यः साधारणस्तावत् क्रियते यावदन्ये उपतिष्ठन्ते
बहुत्वसूत्राणि भावितानि । उपस्थितेषु च तेषु यदा सर्वेषां परिपूर्णा भवन्ति तदा
संप्रति गणावच्छेदकैकत्वबहुत्वसूत्राणि बिभावयिषुराहविभज्यन्ते । एवं द्विकादयोऽपि भेदा वाच्याः-विप्रभृती- एमेव गणावच्छे, एगत्तपुहुत्तदुविहकालम्मि । नामपि शिष्याणामुपस्थितानामेव विभाषा कर्तव्या । एव- जं इत्थं नाणत्तं, तमहं वुच्छं समासेणं ॥ १२३॥ मेव-अनेनैव च प्रकारेण वनपात्रेऽपि-वस्त्रपात्रादिलामेऽपि द्रष्टव्यम् । तव वस्त्रपात्राऽदिकं तालाचरा वा दधुः सेव
एवमेवाचार्योपाध्यायसूत्रगतेन प्रकारेण द्विविधे कालेका वा वणिजो वा एतेषां प्रायो वर्षासु दानसम्भवात् ।
ऋतुबद्ध काले वर्षाकाले च गणावच्छेदकैकत्वपृथक्त्वसूत्रा
णि भावयितव्यानि । किमुक्तं भवति-यथा आचार्योपाएनामेव गाथा व्याचिख्यासुः प्रथमतः 'रायणिया
ध्यायानामेकत्वपृथक्त्यसूत्राणि द्विविधकालगतानि व्याख्याथेरा सनि' इति व्याख्यानयति
तानि, या वाऽऽभवति अनाभवति च समाचारी, तथा गरायणियस्स उ एगं, दलंति तुल्लेसु थेरगतरस्स । णायच्छेदकस्याऽप्येकत्वपृथक्त्वसूत्राणि द्विविधकालगतातुलेसु जस्स असती, तहावि तुला इमा मेरा ॥११॥
नि भावयितव्यानि, सैव च सामाचारी अाभवत्यनाभवएकं शिष्यमुपस्थितं रात्निकस्य-रत्नाधिकस्य ददाति ।
तीति, नवरमत्र यन्नानात्वं तदहं समासेन वक्ष्ये । तत्र अथ सर्वे समरत्नाधिकास्ततस्तुल्येषु रत्नाधिकेषु यः स्थ- |
ऋतुबद्धे तापदण्यने यदि गणावच्छेदक आत्मद्वितीयो चिरतरस्तस्य, 1 सर्वे स्थविरतरास्ताई तुल्येषु स्थविरत
घसति तदा तस्य प्रायश्चित्तं मासलघु । रेषु यस्य शिवमभावस्तस्य, अथ शिष्याभावेनाऽपि सर्वे
इमे च दोषाः-- तुल्यास्तत इयं मर्यादा।
जह होति पत्थणिज्जा, कप्पट्टी नीलकेमीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org