________________
अभिधानराजेन्द्रः। मथ ते कथमेकाकिनोऽसमाता वा जाता इत्यत पाह
साधारणट्ठियाणं, सेहे पुच्छंतुवस्सए जो उ । पडिमग्गेसु ममसु व, असिवादीकारणेसु फिडिया वा।। दरत्थं पिहुनिययं, साहेति उत्तस्स मासगुरु ॥११०॥ एएण तु एगागी, असमत्ता वा भवे थेरा ॥ ७१॥ ।
विचारादिविनिर्गतं साधु रष्टा कोऽपि शैक्षकः पृच्छति शेषेषु साधुषु व्रतात् प्रतिभन्नेषु वा मृतेषु वा । अथवा-ये
कुत्र साधूनां वसतय इति, एवं साधारणस्थितानाम्-साधाअशिवादिभिः कारणैः स्फिटिताः-परस्परं वित्रुटिता एतेन
रणक्षेत्रावस्थितानामुपाश्रयान पृच्छति शैक्षो यो निजकमास्थविरा एकाकिनोऽसमाता वा भवेयुः।
स्मीयमुमाश्रय दूरस्थमपिशवात्-प्रत्यासत्रं षा साधयतिसाम्प्रतम् ‘एगदुगपिण्डियाणं (६५) इत्यस्य कथयति तस्य हु-निश्चितं प्रायश्चित्तं मासगुरु। व्याख्यानार्थमाह
किं कथनीयमिस्याहएगदुगपिडिया वि हु, लम्भति प्रमोपनिस्सिया खेत् ।
सम्वे उदिसियम्वा,(अह)पुच्छर कयरोय एत्थ पायरितो। असमत्ता बहुया विहु,न लभंति अणिस्सिया खतं ।७२।
बहुस्सुय तवस्सि पव्वा-यगोय तस्थ वि कहेयव्वा।१११॥ एककाः पिण्डिता एकपिरिडताः, द्विकेन-वर्गद्वयेन पिण्डि
सर्वे यथाक्रममुपाश्रया उद्देष्टव्याः, यथा-अमुकस्याचार्यताः अपिशब्दात्-त्रिकपिण्डिताश्चतुष्कपिण्डिताश्च । -
स्योपाश्रयोऽमुकप्रदेशेऽमुकस्याऽमुके इति, एवं कथिते यत्र मीषां भावना प्रागेवोक्ता हु-निश्चितम् , अन्योऽन्यनिधि
याति तेषामाभवति । अथ स पृच्छेत् कतरोऽत्राचार्यः बहुश्रुसाः-परस्परमुपसम्पन्ना लभन्ते क्षेत्रम् , ये पुनरसमाप्ताः पर
तो वा तपस्वी या प्रवाजको वा तत्रापि तस्यामपि पृच्छास्परोपसम्पदग्रहणाभावतोऽसमाप्तकल्पास्तिष्ठन्ति ते परस्प
यां तथैव कथनीयमन्यथा कथने मासगुरु । रमनिश्रिताः, 'निमिसकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायादत्र हेतौ प्रथमा। ततोऽयमर्थः-परस्पर
सव्वे सुयत्था य बहुस्सुया य, मनिश्रितस्वात् बहुका अपि सन्तो हु-निश्चितं न लभन्ते
पव्वावगा पायरिया पहाणा। क्षेत्र समाप्तकल्पानामेव क्षेत्रस्याऽऽभवनात् । तथा पूर्वाचा
एवं तु वुत्ते समुवेति जस्स , यकृतिस्थितिः।
सिद्धे विसेसो चउरो य किएहा ॥ ११२ ॥ जइ पुण समत्तकप्पो, दुहा ठितो तत्थ होज चउरखे।
अथ सर्वे श्रुतार्थाः सर्वे बहुभुताः सर्वे च प्रव्राजकाः सर्वे चा. चउरोऽवि अप्पभूते, लभंति दो ते इतरनिस्सा ॥७३॥
चार्याः प्रधानास्ततस्तथैव यथाभावं कथनीयाः, पवं तूने यदि पुनः समाप्तकल्पः पञ्चजनात्मको यसतेः सङ्गटनादो- यस्य समीपं समुपैति सस्याऽऽभवति । अथाऽस्मीयानां बहपेणैकस्मिन् क्षेत्रे द्विधा स्थित एकस्यां वसतौ द्वौ जनावप- तरगुणोत्कीर्तनतोऽन्येषां बहुतरनिन्दनेन रागद्वेषाऽऽकुलतरस्यां त्रयस्तथाऽस्मिन् क्षत्रे अन्यस्यां वसतावम्ये चत्वारो | या विशेष कथयति, ततः शिष्टे विशेषे तस्य-विशेषकथकस्य जनाः स्थिता भवेयुस्तथाऽपि चत्वारोऽपि तस्य क्षेत्रस्या:- प्रायश्चित्तं चत्वारो मासाः कृत्स्नाः-परिपूर्मगुरुका इत्यर्थः । प्रभवो न तेषां तत् क्षेत्रमाभाव्यं भवति । यो पुनद्वौ तौ तत्
अथ सर्वेषां मिलितानां स शैक्षः समागत एवं घूयात्क्षेत्र लभेते । कुत इत्याह-इतरनिश्री, अत्राऽपि हेतौ प्रथमा।
धम्ममिच्छामि सोउं जे, पव्वइस्सामि रोइए। यतस्तावितरत्रयनिश्रातः समाप्तकल्पत्वाल्लभन्ते । अथ कस्मादसमाप्तकरूपानामेकाकिनां चाभाव्यं क्षेत्र नम.
कहणालवितो हीणो, जो पढम सो उ साहति ॥११३॥ बतीत्यत पाह
धर्मे श्रोतुमिच्छामि युष्माकं पार्थे 'जे' इति पादपूरणे, श्रुएगागिस्स उ दोसा, असमत्ताणं च तेण थेरेहिं ।। ते धमें रुचिते-प्रतिभासिते सति प्रजिष्यामि एवमुक्त एस ठविया उ मेरा,इति वि हु मा होज एगागी ॥७४॥ कथना सा धर्मस्य भवति । कः कथयतीति चेदत प्राहयत एकाकिनः सतोऽसमाप्तानां च-असमाप्तकल्पानांच
यो लब्धितः कथनलब्धेरहीनः स प्रथम साधयति-कथयति ।
अथाऽन्येऽपि द्वित्रिप्रभृतयो लन्धितः समानास्तहि यो रदोषा भूयांसस्तेन कारणेन स्थविरैरेषा मर्यादा स्थापिता
नाधिकस्तेन कथयितव्यम्। स्यपि खलु कारणात् क्षेत्रानाभवनलक्षणात् एकाकिनो समाप्तकल्पा वा मा भूवनिति । व्य०४ उ० ।
पुणो वि कहमिच्छंते, तत्तुलं भासते परो। तत्र साधारणशैक्षं वक्तुमाह
एवं तु कहिए जस्स, उवडायति तस्स सो।। ११४॥ अक्खेत्त जस्सुवठितो, खत्ते वा समठियाण साहारे। । अहं पुनरपि कथां-धर्मकथां श्रोतुमिच्छामीति ततः पुनरपि वायन्तियववहारे, कयम्मि जो जस्सुवट्ठाइ ।। १०६॥ कथां-धर्मकथा श्रोतुमिच्छामीति प्रवीति,ततः पुनरपि कथाअक्षेत्रे स्नानादिप्रयोजनतः काप्येकत्र मिलितानां यो य
धर्मकथा श्रोतुमिच्छति परोऽन्योभाषते परं ततुल्य तावन्मा स्योपतिष्ठति शैक्षः स तस्याऽऽभवति । अथवा-समकमेक
त्रमेवमपरवेलायामन्योऽपि । उक्नं च-'जारिसं पढमेण कहियं कालं ये स्थिताः पृथक पृथक् समाप्तकल्पास्तेषां समकस्थिः |
तारिस सेसहि वि कहेयब्वमिति' एवं प्रदीपकथनसदृशता तानां तत्क्षेत्र साधारणं; तस्मिन् साधारणे क्षेत्रे समक
सर्वैः कथिते यस्योपतिष्ठते तस्य स आभवति । अथाऽन्ये स्थितानाम् , अथवा-पश्चादागता अप्येवं व्यवस्थां कृत्वा
विशेषण विशेषतरेण कथयन्ति तर्हि तेषां न लभन्ते, किंतुप्रविष्टाः-यस्योपतिष्ठति तस्याऽऽभवति, तत एवं वाचन्तिके
यो रत्नाधिकस्तेषां तस्य स भवति । व्यवहारे कृते यो यस्योपतिष्ठति स तस्याऽऽभवति ।
अणुवसंते च सव्वेसिं, सलद्धिकहणा पुण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org