________________
बिहार
पणगो व ससगो वा, कालदुगे खलु जहम्मतो गच्छो । बचीसाइसहस्त्रो उकोसो सेसमो मन्को ॥ ४ ॥ कालनिके ऋतुबद्धे काले, वर्षाकाले च जघन्यतः खलु यथाक्रमं गच्छो भवति, पञ्चकः सप्तकन्ध । पञ्च परिमाण - मस्य पञ्चकः, एवं सप्तकः, वाशब्दः समुच्चये । किमुक्लं भवति तु काले पक्षको वर्षाकाले सरका मिति चेत् , उच्यते-नवशे काले आचार्य आत्मश्रीयो गावच्छेदकत्वात्मीयः एवं पचकः । वर्षाकाले जघन्यत आचार्य आत्मतृतीयो मयावच्छेदकः आत्मच तुर्थः पर्ष सप्तक इति उत्कर्षतः कालशिकेऽपि द्वात्रिंशत्सहस्राणि । तथा च भगवत ऋषभस्वामिनो ज्येष्ठस्य गणधरस्य पुण्डरीकनानो द्वात्रिंशत्सहस्रो गच्छोऽभूत् । शेषकःशेषपरिमाणो मच्छो मध्यमः ।
(८) सम्प्रति जघन्यतः पञ्चकसप्तकाभ्यां हीनतायाः प्रायधितमाद
उठवासे लहुलगा, एए गीते भगीते गुरुगुरुगा । अकपसुषाण राचि लहुओ लहुया वसंतासं ॥ ५ ॥
उडत ऋतुकाले पञ्चकाय हीनानां गीतार्थानां विहरतां प्रायश्चित्तं लघुको मासः । ' वाले 'ति वर्षाकाले ससकात् हीनानां गीतार्थानां विहरतां चत्वारो लघुका मासा, पते लघुलघुका गीते गीतार्थविषयायाः । गीते अमीतार्थविषयाः पुनर्गुरुगुरुकाः किमुकं भवतिऋतुकाले पञ्चकात् हीनानामगीतार्थानां वसतां प्रायश्चित्तं गुरुको मास, वर्षाकाले सप्तकात् हीनानामगीतार्थानां च चत्वारो गुरुका मासाः । श्रकृतश्रुतानामगृहीतोचित - सूत्रार्थतदुभयानां बहुनामपि पचफसलकादीनामपि वसतां यथाक्रममृतुकाले प्रायश्चित्तं लघुको मासः, वर्षाकाले खत्यारो लघुकाः।
(१२८१) अभिधान
-
अत्र चोदक आह-एवं सुचविरोहो, अत्थे वा उभयतो भवे दोसो । कारणियं पुण सुनं इमे य तहि कारणा हुंति ॥ ६ ॥ यदि नामेतद् जघन्यादिभेदेन गच्छपरिमाणं तत एवं सति सूत्रतोऽर्थतस्तदुभयता विरोधे दोषो भवेत् स्बेऽन्यथा विहारानुज्ञानात् । अत्राचार्यः माह- कारणिक कारणैर्निर्वृत्तं पुनरिदं सूत्रमतो न दोषः । तानि च कारयानि पुनरिमानि वक्ष्यमाणानि तत्राधिकृतसूत्रप्रवर्त्तनतो भवन्ति ।
Jain Education International
तान्येवाहसंघय पाउलया, नवमे पुष्यम्मि गमयमसिवादी । सागरजाये जयणा, उउबद्धे लोयणा भणिता ॥ ७ ॥ या कारणविषया शेषयन्यविषया व सुचागाथा ततोऽयं संक्षेपार्थः संहननं ययुत्तमं भवति व्याकुलता वा व्याकुलीभवनं वा गच्छे, नवमे वा पूर्वे, उपलक्षणमेतत् स्शमे या सूत्रमभिनवगृहीतं सम्यक स्मसंयमस्ति गमनं वा शिवादिभिः शिवाय
३२१
-
राजेन्द्रः ।
बिहार
शम्, 'सागर' ति स्वयम्भूरमणसदृशमतिप्रभूतमनेकासि - शयसम्पन्नम् नवमं पूर्व परावर्त्तनीयमस्ति, ततः पतेः कारपि विरेयाताम् । तथा-'जाते' चि जातादिकल्पो वक्तव्यः, तत्रापि भङ्गचतुष्टये प्रथमवर्जेषु शेषेषु त्रिषु भङ्गेषु यतना वक्तव्या । तथा ऋतुबद्धे काले आगच्छगच्छद्भिरविरहितं तत् स्थानं कर्तव्यं गणिनाऽप्यवलोकमा स्वयं करणीया कारीया था। पतानि कारणान्पधिकृतसूत्रप्रवृत्तौ भणितानि ।
साम्यतमेनामेव गाथां व्याचिख्यासुः प्रथमतः संहननमिति परं व्याख्यानयतिवायरिय उवज्झाया, संघयणधितिए जे उ उबवेया । सुभत्यो बहु, गहितो गच्छे व पापातो ॥ ८ ॥ श्राचार्या वा उपाध्याया वा ये संहननेन प्रथमेन वज्र-ऋष - नाराचलचणेन धृत्या च वज्रकुसमानया उपेताः सूत्रमय वा बहु-प्रभूतो गृहीतो गच्छे च सूत्रार्थसारण
व्याघातः ।
(६) कुतो व्याघात इति
उच्यते व्याकुलनातः । तामेव व्याकुलनामाह
धम्मकहि महिडीए, आवस्यनिसिहिया य आलोए । पडिपुच्छ वादि पहुराग, रोगी तह दुल्लभं भिक्खं ॥ ६ ॥ बाउला सा भणिया, जह उद्देसम्मि पंचमे कप्पे । नवम दसमा पुब्बा, अभिवगहिया उनासेखा || १०|| स हि धर्मकथी लब्धिसम्पन्नस्ततो भूयान् जनः श्रोतुमागच्छतीति धम्मंकथथा व्याकुलना तथा महर्दिको राजादिः धर्म्मश्रवणाय तस्य समीपमुपागच्छति, ततस्तस्य विशेषतः कथनीये तदावर्तने भूयसामावर्जनादन्यथा व्याकुलनातः सम्यग् धर्म्मग्रहणाभावे तस्य रोषः स्यात् । तसिंग रुऐ भूयांसो दोषाः। अथवा अन्यः कथनापि मद्द जिंकाय कथयति, तदानीमपि तुष्णीकैर्भवितव्यं मा भूत् कोलाहलतस्तस्य सम्यग्धर्म्माप्र तिपत्तिरिति कृत्या तथा महति गच्छे बहव आवश्यक निर्गच्छन्तः कुर्वन्ति बहवः प्रविशन्तो नैषेधिक ते सम्यग्निरीक्षणीयाः, अन्यथा तयोरकरणे उपलक्षणमेतदन्यस्या अपि सामाचार्याः प्रत्युपेक्षणाऽदेः सम्यकरणे यदि स्मारणं न करोति तत उपेक्षाप्रत्ययप्रार्याश्वसम्भवस्तत आवश्यकादिनिरीक्षणायां व्याघातः । तथा भिक्षामटित्वा समागतस्य तस्य सहाटकस्वालोचयतो यदि पठ्यते तदा विकटनायामप्रेतनस्थ पश्चात्तनस्य च सम्मोहः, सम्मोहाच्च सम्यगनालोचना, सद्भावाच्चरव्याघात इति तदाऽऽलोचनायां न पठनीयम्। तथा च गच्छे वसतो बद्दवः प्रतिपृच्छानिमित्तमागच्छन्ति, ततस्तेषामपि प्रत्युत्तरदाने व्याघातः । तथा तं हुतं तत्र स्थितं श्रुत्वा वादिनः समागच्छन्ति ततस्तेऽपि निग्रहीतस्याः, अन्यथा प्रवचनोपघातस्ततस्तन्निग्रहणेऽपि व्याकुलना तथा महति गये बद्दचः प्राघूकाः समागच्छ न्ति ततस्तेषां विभ्रामण्या पर्युपासनया च व्याघातः तथा बहचः खलु महति गये महानास्तेषां यावदालोचना धूयते तावव्याकुलन तथा मद्दति गणे भूयसां प्रा
For Private & Personal Use Only
www.jainelibrary.org