________________
(१२८०) अभिधानराजेन्द्रः ।
बिहार
अथ यथाऽसी ज्ञानदर्शनचारित्राणि परिहरति तथाऽभि धित्सुराह
पुव्वयस्स य गहणं, न य संकिये पुच्छणा न सारणया । गुणतोऽपर दई, सीद एगस्स उच्छाद ।। ७०२ ॥
अपूर्वस्य श्रुतस्याग्रहणमेकाकितया पाठवितुरभावात् । न शङ्किते सूत्रे ऽर्थे वा कस्याऽपि पार्श्व प्रच्छनम्, न वा सूत्रम वा विकुट्टयतः सारणा - शिक्षणा मैवं पाठीरित्यादिका भवति तथा अपरान् गुणतो दृष्ट्रा सीदति परिहीयते एकस्यैकाकिन उत्साहः स्वार्थपरावनायामभियोग इत्युको ज्ञानपरिद्वार।
सम्पति दर्शनचरणयोः परिहारमाहचरगाऽऽनुग्गणं न च वच्छलाइ दंसणासंका। श्री सोहि अजनया, निप्पग्गहिया व चरणम्मि || ७०४ ॥ नरकारिभिः कणाद सौगत सांख्यप्रभृतिभिः पापरिभिः कुयुकाभिमदेव सोऽगीताचेतथा तस्य भवेत् । न चासावेाकितया साधर्मिकाणां वात्सल्यमादिशकर तीर्थभावनां वा कुर्यात् शङ्कायो वा दोषा देशतः सर्पतो वा तस्य भवेयुरित्येवं दर्शनमसी परिहरति तथा 'थी' इत्येकाकिन्या स्त्रिया सम्भादि नाऽऽत्मपरोभयसमुत्या दोषा भवेयुः । 'सोहि नि सोधिःप्रायश्रितं तदपराधमापन्नस्थ तस्य को नाम ददातु। अनुधमता च तस्य सारणादीनां निष्पादिव' ति भवेत् नियन्यगागुर्वाज्ञेति यावत् निर्गतः प्रग्रहादिति निष्प्रग्रहस्तस्य भावनिता गुर्वाज्ञाया श्रमावान्पाणिपादमुखधावना दिनिराकरोतीत्यर्थः एवं चरतविषयपरित्याग इति । किंव सामभवजोगार्थ को मिहिण्णसंधुओ होइ । दंसणनाणचरित्ता - ण मइल पावई एक्को ॥ ७०५ | स एकाकी आमरायभाविनां विनययापतीनां यो गानां बाह्यो नाऽऽभागी भवति । गृहिणामगारिणां संज्ञा समाचारस्तस्यां संस्तुतः परिचयवान् भवति दर्शनानार प्राणां मालिन्यमेकः सन् प्राप्नोति । तत्राभि परिणामितमतेर हो मीणामपि दर्शनं निपुणो का परि तसंवर्तित समीचीनभिव प्रतिभासते इत्यादिना विस विप्लवेनोन्मार्गप्ररूपण्या वा दर्शनमालिन्यं विशाखिलमास्यायनापितान्यभ्यस्वतस्तेषु बहुमानबुद्धिं कुर्वतो कानमालिन्यं पुनरेकाफि सुप्रीतमेव ।
अथ गृहसंज्ञासंस्तुतः कथं भवतीत्युच्यतेकपमकर गिहिकजे, संतप्पद पुच्छई तर्हि वसई | संथवसिहदोसा भासा हिमनदुसोगो य ॥ ७०६ ॥ गृहकार्ये क्रयविक्रयादावनभिमते कृते, अभिमते वा श्र
संतप्यते सन्तापमनुभवति यथा अशोभनं समजनि यदेतेनागारिणा श्रमुकं वस्तु व्यवहृतम्, अमुकं न व्यवहुतमित्यादि । तथा पुष्यति लामादिकां बार्त्ता च तस्य पार्श्वे पृच्छति, तहि वसई 'ति तत्र तेषां गृहस्थानां मध्य प्रवासौ वसति, तत्र च घसतो नि
Jain Education International
बिहार रन्तरं यस्तैः सह संस्तपस्तेनात्यन्तिकः स्नेहस्तेषु समुअसति तद्वान् तदीयपस्या यत् क्रीडापनं यचारगदि तादिशिक्षापणं यच्च तदुपरोधतः कुण्टलविण्ट लादिकरणं तदेवमादयो दोषा द्रष्टव्याः, तथा भाषां-- सावद्याम सावगीवातावात् आवक ! गभ्यतामा गभ्यतामुपविश्यतामित्यादि गृहिरके व वस्तुजाते केनचिचीरादिना हते स्वयं वा नष्टे तस्य स्नेहातिरेकतः शोकः-- परिदेवनादिरूपः स्यादिति, यत एवंविधदोषोपनिपातस्तत एकाकिविहारविरहेण गच्छ्वाखमध्यासीनेन साधुना यावज्जीवं विहरणीयम् । पृ० १ ० १ प्रक० कीदृशस्य गच्छो दीयते ? अयोग्यस्थ वा गच्छं प्रयच्छन् अयोग्यो वा गच्छं धारयन् कीदृशं प्रायचितं प्राप्नोति इति 'गदर' शब्दे भागे ८२० पृष्ठे ।) (प्रायवित्तविषयः 'पच्छित्त' शब्देऽपि पञ्चमभागे २०३ पृष्ठे गतः । ) (७) आचार्यस्योपाध्यायस्यैकाकिनो विहारो न कल्पतेनो कप्पर आयरियउपज्झायस्स एमाणियस्स हेमंतगिम्हासु चरिए ॥ १ ॥ कप्पड़ आयरियउवज्झायस्स अप्पचिइयस्स हेमंतगिम्हासु चरिए ॥ २ ॥ णो कप्प गावच्छेइयस्स अप्पत्रीयस्स हेमंत गिम्हासु चरिए ॥ ३ ॥ कप्पर गणावच्छेइयस्स अप्पतइयस्स हेमंतगिम्हासु चरिए ॥ ४ ॥ णो कप्पड़ आयरियउवज्झायस्स अप्पचीयस्स वासावासं वत्थए || ५ || कप्पइ आयरियउवज्झायस्स अप्पतइयस्स वासावासं वत्थए || ६ || यो कप्पड़ गयावच्छेइयस्स अप्पतइयस्स वासावासं वत्थए ॥ ७ ॥ कप्पड़ गणावच्छेइयस्स अप्पच उत्थस्स वासावासं वत्थए ॥ ८ ॥ से गामंसि वा० जाव संनिवेसि वा बहूणं यरिय उवज्झायाणं पबियाणं, गणावच्छेइयाणं अप्पतइयाया, कप्पइ हेमंतगिम्हासु चरिए अन्नमरणं णिस्साए ॥ ६ ॥ से गामंसि वा जाव संनिवेसंसि वा बहूणं आयरियउवज्झायाणं अप्पतइयाणं बहूणं गणावच्छेइयाअप्पचउत्थाएं कप्पर वासावासं पत्थए मन्नं निस्साए ।। १० ।। ( व्य० )
म कल्पते आचार्यश्योपाध्याय समाहारो - चार्योपाध्यायं तस्य आचार्योपाध्यायस्य चेत्यर्थः एकाकिनो हेमन्तग्रीष्मयोः शीतकाले उष्णकाले चेत्यर्थः, चरितुंविहर्तुम् ॥ १ ॥ कल्पते श्राचार्यस्योपाध्यायस्यात्मद्वितीयस्य हेमन्तग्रीष्मश्चरितम् ॥ २ ॥ एवं द्वे सुत्रे गावच्छेदकस्य भावनीये नवमत्रा (३) आत्मनिषेधः द्वितीयसूत्रे (४) स्वारम तृतीयस्यानुना । एवममीषां चत्वारि वर्षायापपि वेदितव्यानि नरमत्र प्रथमसूत्रे(2) प्राचार्यस्योपाध्यायस्य वामद्वितीयस्य प्रतिषेधो द्वितीय) स्वात्मीयस्यानुशा तृतीय (७) गावच्छेदकस्यामनीयस्य प्रतिषेधः चतुर्यसूत्रे () स्वात्म चतुर्थस्पानुदेतिया बाजयस्वतोऽपि विहारो न कल्पते यस बर्ष जघन्यादिभेदतो विहारपरिमाणम्।
For Private & Personal Use Only
9
www.jainelibrary.org