________________
(१२७६) विहार अभिधानराजेन्द्रः।
विहार त्रैव गता-तद्व्याख्याऽत्र)-इह सूत्रार्थधरत्वे चतुर्भङ्गी। तद्य- उवसंपन्नो मंदो, होहिइ वोसट्ठतिहाणो ॥ ६९८ ॥ था-सूत्रधरो नामैको नार्थधरः१,अर्थधरो नामैको न सूत्रधरः
एकः सन् विहरतीत्येवं शील पकविहारी, सब अजातक२, एकस्सूत्रधरोऽप्यर्थधरोपि ३, अपरो न सूत्रधरो ना
ल्पिकोऽगीतार्थः , तथा च्यवनं-चारित्रात् प्रतिपतनं प्यर्थधरः४, अयं चतुर्थों भङ्ग उभयशून्यत्वादवस्तुभूतः। शेष
तस्य कल्पः-प्रकारश्च्यवनकल्पः-पार्श्वस्थादिविहार भनत्रयमधिकृत्याह-गीतेन सूत्रेण केवलेन सम्यक्पठितेन
इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वमुपसम्पन्न गीतमस्यास्तीति गीती भवति । अथैन केवलेन सम्यगधिग.
प्रतिपन्नः सन् मन्दः-सबुद्धिविकलो भविष्यति, व्युत्स्तेनार्थी भवति,शातव्यम् अर्थधरः इत्युक्तं भवति । यस्तु प्री
त्रिस्थानः-व्युत्सृष्टशनि-परित्यक्तानि त्रीणि स्थानानि-मातेन चार्थेन चोभयेनाऽपि युक्तस्तं गीतार्थ विजानीहि इति ।
नादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः, एषा नियुक्तिगाथा । इदमत्र तात्पर्यम्-तृतीयभगवत्यैव तत्त्वतो गीतार्थशब्दमविकलमुद्रोदुमर्हति न प्रथमद्वितीयभगवर्तिनाविति ।
अथैनामेव विवृणोति(५) अथ येषां गीतार्थानां तनिश्रितानां वा
मुत्तूण गच्छनिग्गते, गीयस्म वि एकगस्स मासो उ । विहारो भवति तान् दर्शयति
अविणीए चउ गुरुगा, चवणे लहुगा-य भंगट्ठा ॥६६६।। जिनकप्पिओ गीयत्थो,परिहारविसुद्धिोऽवि गीयत्थो।
मुक्त्वा गच्छनिर्गतान्-जिनकल्पिकादान् गीतार्थस्याऽपि गीयत्थे इडिदुर्ग, सेसा गीयत्थनीसाए ॥६६शा एककस्य एकाकिविहारं कुर्वतो मासलघु, अविनीत गीता) जिनकल्पिको नियमाद्गीतार्थः परिहारविशुद्धिकः, अपिश- एकाकिविहारिणि चत्वारो गुरुकाः, च्यवने-पार्श्वस्थादिब्दात्प्रतिमाप्रतिपन्नको यथालन्दकल्पिकश्चावश्यतया गीतार्थः
विहारे यदि मनसाऽपि संकल्प कुरुते तदा चत्वारो लघुकाः, जघन्यतोऽप्यधीतनवमपूर्वान्तगीताचारनामकतृतीयवस्तुक
'भंग?' ति अष्टौ भङ्गा अत्र कर्त्तव्याः । तद्यथा-एकाकी वादेषामिति । तथा गच्छे गीतार्थविषयमृद्धिमतोराचार्यो
अजातकल्पिकः च्यवनकल्पिकश्च १, एकाकी जातकल्पिकपाध्याययोकिं द्रष्टव्यम् ।सूत्रे अनुलोमः प्राकृतत्वात् प्राचा
श्च्यवनकल्पिकश्वर, एकाकी अजातकल्पिको न व्यवनकर्य उपाध्यायो चा नियमाद्गीतार्थः । एष सर्वेषामपि स्वात
ल्पिकः ३, एकाकी जातकल्पिको न च्यवनकल्पिकः४, एवयेण विहारो विशेयः, शेषाः साधो गीतार्थनिश्रया प्राचा
मेकाकिपदेन चत्वारो भङ्गा लब्धाः, नैकाकिपदेनापि चत्वारो योपाध्यायलक्षणगीतार्थपारतन्त्र्ये विहरन्ति ।
लभ्यन्ते । संख्यया अष्टौ भङ्गाः । अत्राऽमो भन्नस्त्रिीप
पदेषु शुद्धत्वात्मायश्चित्तरहितः । शेषेषु तु यथायथमनन्तरोकं इदमेव पश्चाचे भावयति
प्रायश्चित्तम् । एतेषु सप्तष्वपि भङ्गेषु वर्तमानस्य दोषमुपदपायरियगणी इडी, सेसा गीता वि होंति तनीसा ।
शयितुमुपसम्पन्नपद ब्याचष्टेगच्छगयनिग्गयावा,ठाणनिउत्ता ऽनिउत्ता वा ।।६६६॥
एगागित्तमणट्ठा, उपसंपाइ चुत्रो व जो कप्पों। प्राचार्य-सूरिर्गणी-उयाध्यायः एतौ यत ऋद्धिमन्तौ सा
सो खलु सोचो मंदो, मंदो पुण दव्यभावेणं ॥७००। तिशयशानादिद्धिसम्पनी अतिशायनेऽत्र मत्वर्थीयः, यथा रूपवती कन्येत्यादी अतःशेषाः साधवो गीतार्था अपि त
य एकाकित्वम् अनर्थात्-ज्ञानादिप्रयोजनाभावादुपसम्पद्यते निश्रया प्राचार्योपाध्यायपरतन्त्रतया विहरन्ति । अथ के ते
अङ्गीकरोति, यो वा च्युतः प्रतिपतितः कल्पात्-संविनय शेषाः, इत्याह-गच्छगता, गच्छनिर्गता वा । तत्र गच्छगता हारात् स खलु बराकः द्रव्यजीवितेन जीवन्नपि शोच्यः-- गच्छमध्यवर्तिनः, गच्छनिर्गता" असिवे श्रोमोयरिए"
शोचनीयः संयमजीविताभावात् , मन्दश्वासौ ( मन्दम्वरूपं इत्यादिभिः कारणैरकाकीभूताः । अथवा-स्थाननियुक्ताः
'मंद' शब्दे अस्मिन्नेव भागे २५ पृष्ठ गतम् । ) वृ०१ उ०१ प्रस्थानाऽनियुक्ता वा स्थाने-पदे नियुक्ना व्यापारिताः स्थान
क० । अथ यदुक्तं नियुक्तिगाथायां 'होहिद चोसतिद्वारगे । नियुक्ताः-प्रवर्तकस्थविरगणावच्छेदकाख्याः; पदस्थगीतार्था
त्ति तत्र कानि पुनस्ताति त्रीणि स्थानानि यानि न पइत्यर्थः । तद्विपरीताः स्थानाऽनियुक्ताः, सामान्यसाधव इत्य
रित्यक्तानि । उच्यतेर्थः । एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति । नाणाई तिहाणं, अहव ण चरणप्पो परयणं च । कथमित्याह
सुत्तत्थ तदुभयाणि व, उग्गमउप्पायणामो वा।।७०२।। मायारपकप्पधरा, चउदसपुवी अजेय तम्मझा।
एकाकी-मानादीनि शानदर्शनचारित्राणि श्रीणि स्थानानि तन्नीसाएँ विहारो, सबालवुड्डस्स गच्छस्स ।। ६६७॥
वक्ष्यमाणनीत्या परित्यजतीति 'अहवरण ' ति अखण्डमभाचारप्रकल्पधरा निशीथाध्ययनधारिणो जघन्यगीतार्थाः, व्ययमथवाऽर्थे चरणमारमा प्रवचनं चेति वा श्रीणि स्थानानि। चतुर्दशपूर्विणः पुनरुत्कृष्टाः, तन्मध्यवर्तिनः कल्पव्यवहार- तत्र गीतार्थतयाऽसौ षट्कायविराधनया चरणम् , अतिप्रचुदशाश्रुतस्कन्धधरादयो मध्यमाः तेषां जघन्यमध्यमोत्कृष्टानां
राहारलक्षणादिना ग्लानत्वाधापना वाऽऽत्मानम् अयतनया गीतार्थानामनिश्रया बालवृद्धस्याऽपि गच्छस्य विहारोन
संशाव्युत्सर्गादिना प्रवचनं च परित्यजति । अथवा-सूभवति ।
प्रार्थतदुभयानि त्रीणि स्थानानि, तत्रासावकाकितया कदा(६) न पुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्तुं युक्तः चित्सूत्रं विस्मारयति, कदाचिदर्थ, कदाचित्तदुभयम् । यद्वा. कुत इति चेदुच्यते
उद्गमोत्पादने वाशब्दादेषणा बेति त्रीणि स्थाननि च एगविहीर अजा-यकप्पिओ जो भवे चवणकप्पे । । निरशन्वादेकाकी परित्यजतीति प्रकटमेष ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org