________________
विहार
(१२८२)
अभिधानराजेन्द्रः। कादीनां प्रायोग्यं दुर्लभमिति साधवः केऽपि कुत्राप्यन्य- स्यवस्तमपहार्युरिति कृत्वा द्वयोरत्युपपधिर्मृतकशरीरं वाअप्रेषणीया इति व्याघातः। 'वाउलणा सा' इत्यादि, एषा | न्यतरेण वोढव्यं ततो ये कालगतानां देहं द्वयोरुपधि या व्याकुलना यथा कल्पे-कल्पाध्ययने पञ्चमे उद्देशे सविस्तर वोढुं समर्थास्ते अधिकृतसूत्रविषयाः। मणिता तथाऽत्रापि द्रष्टव्या । 'नवमदसमाउ पुग्वे' ति व्या
तथा चाहक्यानर्यात, नवमे दशमे पूर्वे अभिनवे गृहीते यदि सततं न
एयगुणसंपउत्ता, कारणजाएण ते दुयग्गाऽवि । स्मयते ततो नश्येतामतोऽर्थ द्वयोर्विहारः ।।
उउबद्धम्मि विहारो, एरिसयाणं अणुनातो ॥१४॥ 'गमणमसिवादी' ति व्याख्यानार्थमाह
एतैरनन्तरगाथोक्नर्गुणैः सम्प्रयुक्ता एतहणसम्प्रयुक्ताः, काअसिवादिकारणेहिं, उम्मुगनायं ति होज जा दोमि।। रणजातेनानन्तरोदितेन केनचित्कारणविशेषेण तावाचासागरसरिसं नवमं, अतिसयनयभंगगहणता ॥ ११ ॥ र्यादिकावुणध्यायादिको वा ऋतुबद्ध काले विहरतो नकअशिवं नाम-मारिः सा उपस्थिता तत्र च बातमुल्मुकं
श्चित् दोषोऽधिकृतसूत्रेणानुज्ञानात् , तथा चाऽऽह-रिशयोयथा उल्मुकानि बहून्येकत्राहृतानि ज्वलन्ति एकं द्वौ वा
तुबद्धे काले अधिकृतसूत्रेण विहारोऽनुशातो दोषाभान ज्वलतः, एवं त्रिप्रभृतिषु बहुषु मारिः प्रभवति नैकस्मिन्
पात्कारणविशेषस्य च गरीयस्वात् जातेति चत्वारः कल्पाः इयोर्वा । तत एवमशिवकारणेनादिशब्दादवमौदर्येण राज
सूचिताः। प्रद्वेषतो वा गणभेदस्तावद्भवति यावत् पृथक पृथक् द्वा
तानेवाऽऽहबपि भवेतामतो नानुपपन्नो द्वयोर्विहारः। 'सागरे' नि व्या- जातो य प्रजातो वा, दुविहो कप्पो उ होति नायब्बो। ज्यानयति सागरसदृश-स्वयम्भूरमणजलधितुल्यं नव
एकेको वि य दुविहो,समत्तकप्पो य असमत्तो ॥ १५ ॥ ममुपलक्षणमेतत् , दशमं च पूर्वम् । कस्मादित्याह-अतिशयनयभनादनकैरतिशयैरनेकैनयैरनेकैमेजैश्च गुपिलत्वात् , ततो
द्विविधः खलु कल्पो भवति सातव्यस्तद्यथा-जातोऽजाउ-गीतार्थानामतिशयाकरर्णनं मा भूत्, नयबहुलतया भा
तश्च । एकैकोऽपि च द्विधा-समाप्तकल्पः,असमाप्तकल्पश्च । बहुलतया वा बहूनां मध्ये परावर्तनं दुष्करमिति द्वयो
एतानेव चतुरो व्याख्यानयतिबिहारः।
गायत्थो जायकप्पो-ऽगीतो खलु भवे प्रजातो तु ।
पणगं समत्तकप्पो, तदनगो होति असमत्तो ॥ १६ ॥ पाहुडविजातिसया, निमित्तमादी सुहं व पइरिके। जातकल्पो नाम-योगीतार्थःसूत्रार्थतदुभयकुशलः,अगीत:
अगीतार्थः खलु भवेदजातो-ऽजातकल्पः । समाप्तकल्पो नाम छेदसुयम्मि व गुणणा,अगीयबहुलम्मि गच्छम्मि॥१२॥
परिपूर्णसहायः, स च जघन्येन पञ्चकं-पश्चकपरिमाण ऋतुप्राभूत-पयोतिषप्राभृतं गुणयितव्यं विद्यातिशया नाम विद्या
बद्धे काले-वर्षाकाले सप्तपरिमाणः तदनकस्तस्मात्पश्चकात्सविशेषा वैराकाशगमादीनि भवन्ति ते वा परावर्तनीया ब
सकाद्वा हीनतरः कल्पो भवत्यसमाप्तोऽपरिपूर्णसहायत्वात्। सन्ते । निमित्तम्-अतीतादिभावप्ररूपकम् , अादिशब्दात्
अत्र भनचतुष्टयं तदेवाहयोगा मन्त्राश्च परिगृह्यन्ते । पते सर्वेऽपि सुख-सुखेन प्रति.
अहव जातो समत्तो, जातो चेव य तहेव असमत्तो। रिक्त-विविक्त प्रदेशे अभ्यस्यन्ते, न अगीतबहुले-अगीतार्थसंकुले गच्छे छेदश्रुतस्य व्यवहारादेर्गाथायां सप्तमी षष्ठयर्थे
असमतो जातो य, असमत्तो चेव उ अजातो ॥१७॥ गुणना-परावर्तनम् कर्तुं शक्यम् , मा तेषामगीतार्थानां क
अथवेति प्रकारान्तरे पूर्व कल्पचतुष्टयं सामान्यतःप्ररूभ्यटनतः श्रुत्वा विपरिणामतो गच्छान्निर्गमनमभूदिति
पितमिदानीं संयोगतः प्ररुप्यते । जातकल्पोऽपि समाप्तकसूरेरुपाध्यायस्य चात्मद्वितीयस्यान्यत्र गमनम् ।
स्पोऽपीत्येको भक्तः । जातकल्पोऽसमाप्तकल्प इति द्वितीयः।
प्रजातकल्पः समाप्तकल्प इति तृतीयः । अजातकल्पोऽसमा. (१०) सम्प्रति यारशे द्वयोरन्यत्र गमनमुचितं तादृशमाह
प्रकल्प इति चतुर्थः । अत्र प्रथमभङ्गः शुद्धः, शेषेषु तु त्रिकयकरणिज्जा थेरा, सुत्तत्थविसारया सुयरहस्सा। घु भनेषु यतना कर्त्तव्या। जे य समत्था वोढुं, कालगयाणं उवाहिदेहं ॥ १३॥ । 'तेसिं 'जयणे ति सूचागाथोकं पदं व्याख्यानयन् प्राहकृतकरणानामगीतार्थतया-परिणामकतया चाम्यवापि तेसि जयणा इणमो, भिक्णग्गहनिक्खमप्पवेसे य । अन्यैः सहानेकशःईशानि कार्याणि कृतवन्तः । यद्यपि च ऽणुमवणं पिव समगं, बेंति य गिहें दिजहोहाणं ॥१८॥ कदाचित् द्वितीयं सहायं न कृतवान् तथाऽपि योग्यतया तेषामाधवजीनां त्रयाणां भजानामिय यतना-समकमेकसत्करणीय इव द्रष्टव्यः । स्थविराः श्रुतेन पर्यायेण च,तथा कालं भिक्षाग्रहाय उपलक्षणमेतत् विचाराय च निकमः, सूत्रार्थयोर्विशारदाः सूत्रार्थविशारदाः, तथा श्रुतानि रहस्या- समकमेव चावग्रहस्यानुशापनम् । इयमत्र भावना-भिक्षाननि अनेकान्यनेकशो यैस्ते श्रुतरहस्या इति सहायं प्रति विशे- | हणाय विचाराय या सर्वमुपकरणमादाय समकमेव निष्कापणं सूररुपाध्यायस्य वा पूर्वगतसूत्रार्थधारिणोऽधिगतच्छे- मतः समकमेव च प्रविशतः, तथा वसति प्रथमं याचमादश्रुतस्य च श्रुतरहस्यत्वाव्यभिचारात्, तथा योरे- नौ समकमेव शय्यातरमनुशापयतः, तथा निर्गच्छन्ती सकतरस्मिन् कालगते अपरेण शरीरपरिस्थापनिकां कर्तुं ग- मकमेव शय्यातरसमीपमुपगम्य अवाते, यथा-गृहे-गृहस्य छता द्वयोरप्युपधिः शून्यायां बसती म मोक्रव्यो नद-प्रतिक्षयस्य उपधान-स्थगनं दद्यादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org