________________
(१२७७) विहार अभिधानराजेन्द्रः।
विहार एतान्येवानन्तरोदितानि स्थानानि गीतार्थो गीतार्थनि-विहारस्यैवासम्भचात् । अथ सफलं तर्हि द्वयोर्विहारः सूत्रे श्रितश्च वर्जयति । तत्र गीतार्थः स्वयं कुशलत्वाद् , गी-| नानुज्ञात इति योऽयमर्थतः प्रतिषिद्धो भवद्भिर्विहारः सोसार्थनिश्रितश्च गीतार्थोपदेशेन एष भावविहारो द्विवि-| ऽथों निरर्थकः सूत्रेणाऽबाधितत्वात् । धो भणितः समासतः-संक्षेपेण ।।
प्राचार्य आहसो पुण होई दुविहो, समत्तकप्पो तहेव असमत्तो । मा वय सुत्तनिरत्थं, न निरत्थगवाइणो जतो थेरा। तत्थ समत्तो इणमो, जहममुक्कोसतो होइ ॥ ३३ ॥ कारणियं पुण सुत्तं, इमे य ते कारणा हुंति ॥ ५० ॥ स पुनः-भावविहारो द्विविधोऽपि भूयो द्विविधो भव- मा वद-मा बृद्दि त्वं चोदक ! यत्सूत्रं निरर्थकम् , यतः स्थति, तद्यथा-समाप्तकल्पः , तथैवासमाप्तो-समाप्तक- विरा भगवन्तो निरर्थकवादिनो न भवन्ति तेषां श्रुतकेवल्पः । तत्र यः समाप्तकल्पः स द्विविधो भवति । तद्यथा- लित्वात् । यद्येवमर्थतः प्रतिविद्धो द्वयोर्विहारः, अथ च सूत्रे जधन्य, उत्कृष्टश्च ।
प्रतिपादित इति कथम् ? अत आह-सूत्रं पुनः कारणेषु भवं अनयोरेव प्रमाणमाह
कारणेन निवृत्तं वा कारणिकं कारणान्यधिकृत्य प्रवृत्तमिति
भावः । तानि च कारणानि भ्रमूनि-वक्ष्यमाणलक्षणानि । गीयत्थाणं तिण्हं, समत्तकप्पो जहमतो होइ ।
तान्येवाहवत्तीससहस्साई, हवंति उक्कोसो एस ॥ ३४ ॥ असिवे प्रोमोयरिए, रायासंदेसणे जयंता वा। गीतार्थानां (तिरह) त्रयाणां विहारः समाप्तकल्पो जघन्यो अजाण गुरुनियोगा, पवजा नातिवग्गदुगे ।। ५१ ॥ भवति,उत्कृष्टस्त्वेष समाप्तकल्पो द्वात्रिंशत्सहस्राणि भवन्ति । | अशिव-क्षुद्रदेवताकृत उपद्रवः तस्मिन् द्वयोपिहारः, तथा तिएह समत्तो कप्पो, जहमओ दोलि उज्जुया विहरे। | अवमौदर्य-दुर्भिक्ष तस्मिन् . अथवा-राजा प्रद्विष्टो भवेत् गीयत्थाण वि लहुओ, अगीऍ गुरुगा इमे दोसा ॥३५॥
ततो द्वयोर्विहारः 'संदेसण 'त्ति-श्राचार्यप्रेषणेन द्वौ वि
हरेयाताम् 'जयन्ता वा' इति यतमाना नाम ज्ञाननिमित्तं दर्शत्रयाणां किल समाप्तकल्पो जघन्यो भवति । ततो यदा
ननिमित्तं वा प्रयत्नवन्तः । इयमत्रावना-विषमशास्त्राणि द्वी विहरतस्तदा द्वयोर्गीतार्थयोर्विहरतोर्लघुको मासः सम्प्रति कालगृहीतानि च र्याद नाभ्यस्तानि क्रियन्ते ततो प्रायश्चित्तम् , अगीतार्थयोश्चत्वारो गुरुकाः । द्वयोश्च
विस्मृतिमुपयान्ति । गच्छे च सबालवृद्धाकुले भिक्षाचर्याविहरतोरिमे वक्ष्यमाणा दोषाः ।
दिना व्याघातस्तत आचार्यानापछय तैर्विसृष्टी द्वावप्यन्यत्र तानेवाह
गच्छेयाताम् । एवं दर्शनप्रभावकशास्त्रनिमित्तमपि द्वयोर्विदोएह वि विहरंताणं, मलिंगगिहिलिंगअन्नलिंगे य । हारो भावनीयः । श्राचार्याणां या एकस्मात् क्षेत्रात् , अन्यहोइ बहुदोसवसही, गिलाणमरणे य सल्ले य ॥३६॥
स्मिन् क्षेत्रे नयने संघाटस्य गुरुनियोगात् द्वयोर्विहारो भवेत् .
यदि वा-प्रव्रज्याभिमुखः कोऽपि सञ्जातत्ततस्तस्य स्थिरीद्वयोर्विहरतोः स्वलिङ्गगृहिलिङ्गानधिकृत्य भूयांसो दोषाः ,
करणार्थ सवाटकः प्रेष्यः, गदि वा-ज्ञातिवर्गः-स्वजनवर्गः तथा एका वसतिपालकः. एको मिक्षार्थ गतस्तत्र यो
कस्याऽपि साधोर्चन्दापनीयो जातः , ततस्तद्वन्दापनार्थ द्वी भिक्षार्थ गतस्तस्य स्वलिङ्गे मंन्यस्या पालापादिकं
विहरेयातामिति । पृच्छन्त्या श्रात्मपगेभयसमुत्था दोषाः, परलिने चरका
तत्र यतनामाहदिकायाः, गृहिलिङ्गे स्त्रियाः प्रोषितभर्तृकादिकायाः, 'होड बहुदोसवसहि' त्ति हिगडमानात् वसतिबहुदोषा भवति ।
समयं भिक्खग्गहणं, निक्खमणपवेसणं अणुप्मवणं । किमुक्तं भवति-वसतिपालस्य हिण्डमानापेक्षया भूयांसो एको कहभावामो, एको व कहं न आवमो ॥ ५२ ॥ दोषाः। एकान्तमिति कृत्वा स्वलिङ्गिन्यादीनामुपपातसम्भ- यदि नाम प्रागुक्तकारणवशात् तौ विहरन्तौ द्वावपि सवात् , प्रदीपनके च लग्ने एकाकी स कथं करोति । मकं-युगपत् भिक्षाग्रहणं कुरुतः: समकं भिक्षानिमित्तं हिश्रथेते दोषा मा भूवन्निति शून्यां वमतिं कृत्वा निर्ग- राडेते इत्यर्थः । एवं समकमेव शेषप्रयोजननिमित्तमपि च्छतः तदानीं वक्ष्यमाणा बनो दोशस्तद्यथा-द्वयो- निष्कामतो व्रजतः, समकमेव च प्रविशतः-गत्वा प्रत्याविहरतोयोको ग्लानो भवति तदा तस्य ग्लानस्य एका- गच्छतः, तथा समकमेवाऽनुज्ञापनं कुरुतः । किमुक्नं भवकिना मोचन पिपासादिसम्भवः, तथा मरणे-मरणका- ति-समकमेव नषेधिक्यादिकं शरगातरादिकमनुशापयतः ले शल्यं नोद्धतमिति शल्यन तथाऽवस्थिते सति गरी- ततः एकाकिनः सतो ये प्रागुक्ता दोषाः ते प्रायो न सम्भयांसो दोषाः । व्य० । ( वसतेः सर्वो विषयः वसहि' शब्दे | वन्ति । पर आह-यद्येवं समकभिक्षाग्रहणादिकरण कथमेकः ऽस्मिन्नेव भागे ६३८ पृष्ठे गतः।)
प्राप्तः-प्रायश्चित्तस्थानमापन्नः, एको वा कथं नाऽऽपन्नः? इति। __ अत्रोपसंहारमाह
सूरिराहजम्हा एते दोसा, तम्हा दुण्डं न कप्पति विहारो। एगस्म खमणभाण-स्स धोवणं बहियइंदियऽत्थेहिं । एयं सुत्तं विफलं, अह सफलं निरन्थयो अत्थो ॥४६॥ | एएहि कारणेहिं, आवलो वा अणावलो ।। ५३ ।। यस्माद् द्वयोर्विहारे एते-अनन्तरोदिता दोषणस्तस्मान । एकम्प क्षपणमभक्तार्थोऽभवत्-एकेन तु क्षपणं न कृतम् , कल्पते दयोपिहारः । अत्र पर ग्राह-लन्येतत्मत्रमफलं यो- तत्र यदि तपएकारी शस्नोति ततो द्वावपि समकं भिक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org