________________
(१२७६) विहार अभिधानराजेन्द्रः।
बिहार स्तेनानां प्रसरस्ततस्तेनास्ता अपहरन्ति, एवं सोऽजानन्
अधुना एषणाद्वारमाहगाविनाशयति।इतरस्तु जानन् एतानि सर्वाण्यापरस्थानानि
माहार उवहि सेजा, गुग्गमउप्पायणेसणकडिल्ले। परिहरति, योऽपि निश्रितस्तमपि परिहारयति,एष दृष्टान्तः। अयमर्थोपनयः-योगीतार्थः ससर्वानपि दोषान् स्वयं परि
लग्गइ अवियाणंतो, दोसे एएसु सब्वेसुं ॥३०॥ हरति, यस्तु निश्रितस्तं परिहारयति । यः पुनः स्वयमगीता- आहारो-भक्तपानादिरूपः, उपधिः-कल्पादिलक्षणः, शय्या. धों यश्च प्रगीतार्थनिश्रितस्तयोरात्मविराधना संयमविराध- वसतिः, एतेषां ग्रहणे इति गम्यते । किं विशिष्ठे ?, इत्याहना च भवति ।
उद्भमेन-उद्गमदोषैः षोडशभिराधाकर्मप्रभृतिभिरुत्पादनया उ. (३) तानेवात्मविराधनादिदोषान् विवक्षारगाथामाह--
त्पादनादोषैर्धाच्यादिभिः षोडशभिरेषणया-गवेषणादिदोषैः
शकितघ्रक्षितप्रभृतिभिः संयोजनाप्रमाणानारधूमैः काकगामग्गे सेहविहारे, मिच्छत्ते एसणादिविसमे य ।
लादिक्षितैश्च 'कडिल्ले' इति महागहने सति सोऽविजानन् सोही गिलाणमादी,तेणा दुविहा व तिविहा वा ॥२७॥ एतेष्वनन्तरोदितेषु दोषेषु सर्वेषु लगति । द्वारगाथायामेषमार्गे-मार्गविषये तथा शैक्ष-शैक्षकुलविषये एवं विहारे मि- णादाविति य आदिशब्दः स समस्तोद्गमादिदोषपरिग्रहाथैः। ध्यात्वे एषणाऽऽदौ विषमे शोधौ ग्लानादौ दोषाः,स्तेना द्विवि तथा 'विसमें' इति विषमे च पर्वतजलादौ या यतना तां सन धाखिविधा या ये भवन्ति तेभ्योऽपि दोषा भवेयुः, एप द्वा- जानाति, अजानंश्चात्मविराधनां संयमविराधनां चामोति । रगाथासंक्षेपार्थः।
___ सम्प्रति शोधिद्वारमाहसाम्प्रतमेनामेव द्वारगाथां विवरीषुः प्रथमतो
मूलगुण उत्तरगुणे, आवमस्स य न जाणई सोहि । मार्गद्वारं शैक्षद्वारं चाह
पडिसिद्धे त्ति न कुणति,गिलाणमादीण तेगिच्छं ॥३०॥ मग्गं सद्दव रीयइ, पाउस उम्मग्गगहणजयणाए ।
मूलगुणविषये उत्तरगुणविषये च प्रायश्चित्तमापत्रस्य सेहकुलेसु य विहरइ, अणुयत्तति ण गाहेइ ॥ २८॥ | यस्य यादृशी यस्मिनपराधे दातव्या शोधिस्तस्य तादशी मार्ग--पन्थान सेवते सोऽजानन् अगीतार्थः सन् द्रवचारि- तस्मिन्नपराधे न जानाति, अजानानश्चाप्रायश्चिऽपि श्रतया रीयते--गच्छति । तत्र संयमविराधना कुन्थ्वादिसत्वो
तिप्रभूतं प्रायश्चित्तं दद्यादिति महत्याशातना भवेत् । गतं पमर्दनात् , आत्मविराधना पादादिविस्खलनात्। तथा श्र- शोधिद्वारम् । अधुना ग्लानादिद्वारमाह-'पडिसिद्धे' त्यादि न्यतया 'पाउस'त्ति प्रावृष्यपि काले गच्छति तत्रापि सं
प्रतिषिद्धा खलु चिकित्सा षड्जीवनिकायविराधनोपपत्तेयमविराधना आत्मविराधना च । तथा मार्गोन्मार्गानभिज्ञ
रिति वचनमेकान्तेनाङ्गीकुर्वन् ग्लानादीनाम् श्रादिशब्दः स्वतया उन्मार्गेऽपि गच्छति, तत्र स्थाणुकण्टकादिभिरात्माविरा
गतानेकभेदसूचकः आगाढानागाढसहासहबालतरुणग्लाधना, सचित्तपृथिव्याद्युपमर्दनात्संयमविराधना च । तथा
नादीनां चिकित्सां न करोति, न च तद्विषयां यतनां जानाग्रहणशिक्षायाम्, श्रासेवनाशिक्षायां वा अप्रवीणत्वात्, अय
ति । ततः चिकित्साया यतनायाश्च प्रकरणे भूयांसो दोषातनया वा गच्छेत् अयतनया च संयमात्मविराधना । गतं
स्ते च प्रागेव प्रथमोद्देशकेऽभिहिताः। मार्गद्वारम् । शैक्षद्वारमाह- सेहे' त्यादि शैक्षकुलानि-अभिन
सम्पति तेणा दुविहा व तिबिहा वा' इत्यादि वप्रपन्नवतानि तेष्वक्षतया स विहरति-तेभ्यो यतनया भ
व्याख्यानयतिपानादिकमुत्पादयतीति भावः । तथा न तानि अनुवर्त्त- अप्पसुय ति य काउं, बुग्गाहेउं हरंति खुट्टादी। यति-नानुवर्तनागुणतः बर्द्धमानतरधर्मश्रद्धाकानि करोति तेणा सपक्ख इयरे, सलिंगिगिहिमबहा तिविहा ॥३१॥ अनुवर्तनाया अपरिज्ञानात् । तथा न प्रायति तानि प्र
स्तेना द्विविधाः-स्वपक्षाः, परपक्षाश्च । तत्र स्वपक्षा द्विइणशिक्षामासेवनाशितां वा श्रावकधम्मोचिताम् उभयो
विधाः-गीतार्थाः, पावस्थादयश्च । नत्र गीतार्था इदं चि. रपि शिक्षयोस्तस्याकुशलन्यात् । गतं शैक्षद्वारम् ।
म्तयन्ति-अमी अल्पश्रुता अल्पश्रुतत्वाच अगीतार्थाः; नचाअधुना विहारद्वारं मिथ्यात्वद्वारं चाह
गीतार्थाना क्षेत्रमस्ति । ततः एवं चिन्तयित्वा तेषां सचित्तादस्सुदे से पच्चंते, वइयादिविहारपाणबहुले य। । दि गीतार्था अपहरन्ति । पावस्थादयः पुनः खुल्लकादीन् ब्यु अप्पाणं च परं वा, न मुणइ मिच्छत्तसंकंतं ॥ २६ ॥
दग्राहयन्ति, तथा दुष्करा चर्याऽमीषां न च दुष्करचर्यायाः
सम्प्रति देशकालौ तस्मादत्रागच्छतेति । एवं व्युग्राह्य सोऽमतया दस्युवेशे-चौरदेशे विहारं करोति, यदि घा
खुल्लकादीन आदिशब्दात्तरुणादिपरिग्रहः, अपहरन्ति । परप्रत्यन्ते-बहुले म्लेच्छाकुले,अथवा-लुब्धतया प्रजिकादौ
पक्षा-मिथ्यादृष्टयस्तेऽपि खुल्लकादीन् व्युग्राह्य अपहरन्ति । श्रादिशदात्-स्वजातिकादिकुलपरिग्रहः, यदि वा-प्राणियहु
अथवा-त्रिविधास्तेनास्तद्यथा-स्वलिङ्गाः, पार्श्वस्थादयः ले जीवसंसक्ने देशे एतेषु यथायोगमामविराधना संयमविरा
तेऽपि पूर्ववत्, गृहिणस्तस्करास्ते उपधिप्रभृतीनपहरन्ति । धना च भूयसीति । गतं विहारद्वारम् । अधुना मिथ्यात्वद्वा
अन्ये घा-स्वलिगृहिण्यो व्यतिरिक्तास्ते च भिक्षुकादयोऽरमाह-'अप्पाणंचे' स्यादि, स वराकोऽजानन् प्रास्मानमपि कुप्रकपणादिभिर्मिथ्यात्वशङ्कासंक्रान्तं न जानाति , नाऽपि
वगन्तव्यास्ते खुल्लकादीन व्युग्राह्याऽपहरन्ति । परम् । ततः मान्मनः परस्य च मिथ्यात्वं प्रबर्द्धयतीत्युभये
एए चेव य ठाणे, गीयस्थो निस्सितो उ वजेइ । पामपि संसारप्रवर्द्धकः । गतं मिथ्यात्वद्वारम् ।
भावविहारो एसो, दुविहो उ समासो भणिभो ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org