________________
विहार
(१२७५) विहायस
अभिधानराजेन्द्रः। के प्रवज्य द्वादश वर्षाणि श्रामण्यं परिपाख्य विजये देवलोके | गीयत्थे इड्विदुर्ग, सेसं गीयत्थनिस्साए ॥ २४ ॥ उपपद्य महाविदेहे सेत्स्यतीत्यनुत्तरोपपातिकदशानां प्रथमे बर्गे षष्ठेऽध्ययने सूचितम् ।)
गीताथी द्विविधास्तद्यथा-गच्छगता , गच्छनिर्गताच ।
तत्र 'गच्छनिर्गता इमे' जिनकल्पिको गीतार्थः, परिहारविविहार-विहार--पुं० । विहरणं विहारः । मनुष्यत्वेनावस्थाने, |
शुद्धिकोऽपि गीतार्थः, अपिशम्दाघथालन्दकल्पिकः प्रतिउत्त०१४ १०। क्रीडायाम् , स्था०८ ठा० ३ उ० । एकरा-| माप्रतिपन्नोऽपि च गीतार्थः, अमीषां विहारो गीतार्थः । गपादिना विचित्रक्रीडायाम् , प्रश्न १ संव० द्वार । सूत्र०।। च्छवासे गीतार्थे गीतार्थविषये ऋद्धिद्विकम् तद्यथा प्राचार्य, स्था० । विचरणे, स्था० ७ ठा० ३ उ०। मुनिचर्यायाम् , उपाध्यायश्च । अथवा-श्राचार्यः शेषं चतुष्टयम्-उपाध्यायग०१ अधि० । व्य० । मासकल्पादौ, आव०४ पासूत्र।। प्रवृत्ति-स्थविर-गणावच्छेदिरूपमेतच द्विकं स्थाननियुक्त (१) विहारनिक्षेपमाह
मिति । व्यवह्रियते स्वस्वव्यापारे तेषां नियुक्तत्वात् , शेषाः नाम ठवणा दविए, भावे य चउब्बिहो विहारो हो।
सर्वे अनियुक्ताः। ते यदि गीतार्थाः, यदिवा-भगीतार्थाः सबै
गीतार्थनिश्रया विहर्तव्यम्। विविहपगारेहि रयं, हरई जम्हा विहारो उ ॥२१॥
अत्र पर प्राहमामविहारः, स्थापनाविहारः, द्रव्ये-द्रव्यनिमित्तं द्रव्यभूतो विहारो द्रव्यविहारः, भावे-भावविहारः, परमेष धि
चोएइ अगीयत्थे, किं कारण मो निसिझइ विहारो । हारश्चतुर्विधो भवति । इह च नोश्रागमतो भावविहारेण सुण दिटुंतो चोयग, सिद्धिकरं निण्हवे एसि ॥ २५ ॥ गीतार्थेनाऽधिकारः, न शेषैः, ततस्तमधिकृत्य व्युत्पत्ति
चोदयति-प्रश्नं करोति, अगीतार्थे अगीतार्थस्य किं कोमाह-यस्माद्विविधैरनेकैः प्रकारै रजः-कर्म हरति तस्मा
रणं-किं निमित्तं 'मो' इति पादपूरणे निषेध्यते विहारः। द्विहार इत्युच्यते । विविध हियते रजः-कम्मीनेनेति विहारः,
सूरिगह-हे चोदक! त्रयाणामप्येतेषां गीतार्थाऽगीतार्थनिभकर्तरि घप्रिति व्युत्पत्तेः सम्प्रति नामादिभेदा व्याख्येयाः।
श्रितानां सिद्धिकरं दृष्टान्तं शृणु। तत्र यस्य विहार इति नामस नामविहारः स्थापनाविहारश्चिअकर्मण्यन्यत्र वा पालिख्यमानः स्थापनाविहारः। द्रव्य
तमेवाहविहारो द्विधा-आगमतो, नोागमतश्च । तत्रागमतो
तिविहे संगिल्लम्मि, जाणते निस्सए अजाणते । विहारशब्दार्थशाता तत्र चानुपयुक्तः । नोश्रागमतनिधा-स- | पाणंधि छित्तकरणे, अडवि जले सावए तेणा ॥२६॥ शरीर-भव्यशरीर-तद्यतिरिक्रभेदात्। तत्र शशरीरभव्यशरीरे
संगिलो नाम-गोसमुदायस्तस्मिन् रक्षणीये त्रिविधो रक्षा प्राग्वत्।
के रष्टान्तः,तद्यथा-जानन निश्रितोऽजानंश्च, एषोऽतरार्थः । तद्व्यतिरिक्तमाह
भावार्थस्त्वयम्-" एगो रक्खगो नगरस्स गावीण, सो पाहारादीणट्ठा, जो उ विहारो अगीयपासत्थे । निजेहिं श्रोगासेहिं गावीतो जंतीए तीनो य खेत्ताईणं अवजो याचि अणुवउत्तो, विहरइ दब्वे विहारो उ॥२२॥ रोहं न करेति । तेहिं प्रोगासेहिं नेइ प्राणेह य । जत्थ य तेयो नाम आहारादीनामाहारोपधिप्रभृतीनामायोत्पाद
णाइभयं नऽस्थि तत्थ चारे । अन्नया दो पुरिसा गाधीनो माय अगीतानाम्-अगीतार्थानां पार्श्वस्थानां च, गाथायां रक्खामि त्ति उट्टिया। अम्हे भइयाए गायो रक्खामो ति च समाहारद्वन्द्वः षष्ठीसप्तम्योरथै प्रत्यभेदाश्च सप्तम्या निर्दे- नागरगा चिंत्तन्ति-सो एगो न तरइ सब्बनगरस्स गावीओ शः, तथा-योऽप्यनुपयुक्तः सन् विहरति एष सर्वोऽपि द्रव्य- रक्खिउं । तम्हा एए विनिजुजंतु त्ति भणिया-रक्खह । तत्थ विहारः, आयो द्रव्यनिमित्तत्वात् द्रव्यविहारः। द्वितीयोऽ. एगो तस्स पुराणस्स संखेडिपालस्स निस्साए गावीमो मेह नुपयुक्तत्वादिति उक्नो द्रव्यविहारः । भावविहारो द्विधा- प्राणेश्य । अजाणतोत्ति काउंतस्स मरण चंकमा। बितिआगमतो,नोभागमतश्च । तत्राऽऽगमतो विहारशब्दार्थज्ञाता श्रो संखेडिपालश्रो चितेति-अहमन्नस्स निस्साए न चारेमि तत्र चोपयुक्तः, नोभागमतो भावविहारो द्विधा-गीतार्थों,
सयमेव अहं रक्खिउं समत्थो। सो चारीओ पतो अजाणतो निधितश्च ।
इमाणि ठाणाणि न याणाइ । 'पाणंधी ति देशीपदमेतत् वर्ततथा चाह
नीवाचकम् । ततोऽयमर्थक्षेत्रे क्षेत्रक्षेत्रसकुलेषु प्रदेशेषु नगर. गीयत्थो य विहारो, बीअो गीयत्थनिस्सितो होइ। प्रदेशनिर्गमयोग्या वर्तन्यः क्षेत्रपारणंधयः तान्न जानाति, अएत्तो तइयविहारो, नाऽणुमातो जिणवरेहिं ॥२३॥
जानंश्च ताभिर्गा नयति पानयति च यत्र क्षेत्रषु शाल्यादय उ.
तास्तिष्ठन्ति, गावश्च गच्छन्त्य प्रागच्छन्त्यश्च रच्यमाणा अपि विहारः प्रथमो भवति गीतार्थ:-गीतार्थसाध्यात्मको,
शाल्यादि चरन्ति । ततः क्षेत्रस्वामिभिः क्षेत्रोपद्रवमूल्यं याद्वितीयो गीतार्थनिश्रितः-गीतार्थस्य निश्रा-सं- च्यते । एवं करणेऽपि दोषा वाच्याः। करणं नाम-राजकीयश्रयणं गीतार्थनिश्रा,सा साताऽस्येति । पाठान्तरं गीतार्थ- मन्यदीयंचा चीतम् । तथा अडवित्ति सो बराकोऽजानन् गा मिश्रित इति,तत्र गीतार्थसंयुक्त इति व्याख्येयम्।इतः-श्राभ्यां | अटवीमपि प्रवेशयति, तत्र पुलिन्दादिमिर्गावो मार्यन्ते, तथा गीतार्थ-गीतार्थनिश्रिताभ्यामन्यस्तृतीयो विहारो नानुज्ञातो 'जले ति सोऽजानन् नद्यादिषु तत्र प्रदेशे गाः पाययति यत्र जिनवरेन्द्रः।
ग्राहादिभिर्जलचरैव श्राकृष्यन्ते 'सावए ' ति स मूढो(२) तत्र गीतार्थ गीतार्थनिश्रितं च विहारमाह- वराकस्तत्र प्रदेशे नयति यत्र व्याघ्रादयो दुष्टस्वापदास्तैश्व जिणकप्पितो गीयत्यो,परिहारविसुद्धितो वि गीयत्थो।। गाव उपद्यन्ते, ' तेणं' ति तेषु च निकुञ्जादिषु नयति पत्र
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org