________________
(१२७४) विहगगइणाम अभिधानराजेन्द्रः।
विहायस तत् विविध-प्रशस्तविहायोगतिनाम, अप्रशस्तविहायोगति- | श्रामण्यं परिपाल्य मृत्वा विजये कल्पे देवत्वेनोपपद्य महानाम । तत्र यदुदयाजन्तोः प्रशस्ता विहायोगतिर्भवति, य-1 | विदेहे वर्षे सेत्स्यतीति अनुत्तरोपपातिकदशानां प्रथमे धगें था हंसादीनां तत् प्रशस्तविहायोगतिनाम, यदुदयात्पुनरप्र- | अष्टमेऽध्ययने सूचितम् ।) शस्ता विहायोगतिर्भवति यथा खरोष्ट्रमहिषादीनां तदप्रश-विहवण-विधवन-न। विनाशे, शा०१६०१०। स्तविहायोगतिनाम । कर्म०६ कर्म । पं० सं०।
विहवा-विधवा-स्त्री० । धवो मनुष्यः स विनष्टो यस्या इति विहगगइपवजा-विहगगतिप्रव्रज्या-स्त्रीपक्षिन्यायेन परि
समासः । श्रोधामृतपतिकायां नार्याम् , व्य०३ उमाका बारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहग-विहसिय-विहासित-न। अर्द्धहसितादी, झा०१ श्रु०६०। गतिप्रवज्या । प्रव्रज्याभेदे, स्था० ४ ठा०३ उ०।
विहसिवित्र-देशी-विकसिते, दे० ना०७ वर्ग ६१ गाथा। विहम-देशी-पिअने, दे० ना०७ वर्ग ६३ गाथा ।
विहा-विधा-स्त्री०। विधान विधा। उपसर्गादातः। ५।३।११०। विहत्तु-विहत्य-अव्यानाशयित्वेत्यर्थे, 'अंदसु पक्खी य वि
इत्यङ् प्रत्ययः । नं० । विधाने, भेदे, विशे० । प्रकारे, अनु। हत्तु देहं ' । सूत्र०१ श्रु०५ अ० १ उ०।
सूत्र०। प्राचा० । स्था० । शा० । विहत्थि-वितस्ति-स्त्री० ।"वितस्ति-वसति-भरत- कातर-विहाड-विघाट-त्रि.विकटे, ब्य०१ उ०। मातुलिङ्गे हः" ॥ १।२१४॥ इति तस्य हः । प्रा०। वि-विहाडग-विघाटक-त्रि०।चूर्णके, सूत्र०१ श्रु०४ अ०१उ०। स्तृताङ्गुलिहस्ते, सूत्र.१ २०५१०१ उ०ा वारस अंगुलाई विहत्थी" भ०६ श०७ उ०। द्वादशाङ्गलप्रमाणा वित
Tई | विहाडजणपज्जुवासण-विहाटजनपर्युपासन-न० । विहाटयस्तिः। प्रय०२५४ द्वार । द्वादशाङ्गलानि वितम्तिः । द्वौ पादौ
ति दीप्यमानाञ्छोत्रबुद्धौ प्रकाशमानानर्थान् दीपयति प्रकावितस्तिः । अनु० । जं०।
शयतीति विहाटः विहाटश्चासौ जनश्चतुर्दशपूर्वधिदादिलो
कः, तस्य पर्युपासनम्- कारणे कार्योपचारात् ' सेधाजविहम्ममाण-विहन्यमान-त्रि० । विविध परीषहोपसगैईन्य
निततयाख्यानम् । वागमव्याख्याने, सम्म ३ काण्ड । माने, प्राचा०१ श्रु०६ ० ५ उ०।
विहाडण-देशी-अनर्थे, दे० ना०७ वर्ग ७१ गाथा। विहम्मेमाण--विधर्भयत-त्रि० म्याचारभ्रटान् कुर्वति, वि
विहाडिय-देशी-विनाशिते, जी०१ प्रति०। पा०१ श्रु०१०॥ विहय-विहत-त्रियविशेषतस्ताडिते, प्रश्न०१आश्रद्वार । विहाण-विधान-न० । भदे, श्राव, ४० प्रकारे, आव०४विहरण-विहरण-नाविचरणे,प्रश्न० ४ श्राश्र द्वार। क्रीडने,
श्रा विशे० । नि० चू० । पं०व० । श्राचा० । प्रश्न । 'धातवोऽर्थान्तरेऽपीति' विवों हरतिः क्रीडायाम् । प्रा०।
सम्पादने, पो०६ विव० । स्था। विधिलमितरव्यवच्छिन्नं
धानं पोषणं स्वरूपस्य यत्तत् प्रतीत्य सामान्यचिन्तामाथिविजनस्वे, विपा० १ श्रु० ६ ०।
त्येति शेषः, कृष्णो नील इत्यादिप्रतिनियतो वर्णविशेष इति विहरंत-विहरत-त्रि० । निष्प्रतिबन्धकत्वेनानियतं विचरति,
यावत् । इतरव्यवच्छेदकतयाऽर्थपोषणे, जी० १ प्रति० । उत्त०२०। विहरता वि य दुविहा, गच्छगया गच्छनि- विधि-प्रभातयोः, दे० ना०७ वर्ग १० गाथा। ग्गया चेव' श्रोय।
| विहान-नका परित्यागे, स्था० ३ ठा०३ उ०॥ विहयपवजा-विहतपत्रज्या-स्त्री०। दारिद्रयादिभिररिभिर्वा |
वा विहाणग-विधानक-न। स्वार्थे कः। भेदे,प्रश्न०१ आश्रद्वार। विहतस्य प्रवज्यायाम् , स्था०४ ठा० ४ उ० ।
विहाणाएस-विधानादेश-पुं० । भेदप्रकारे, भ० २५ श०४ विडरिग्र-देशी-सुरते, ३० ना०७ वर्ग ७० गाथा ।
उ०। समुदितानामप्येकैकस्यादेशने, भ० २५ श०३ उ०। विहरियन्त्र-विहर्तव्य-त्रि० । साधुना चरितव्ये,प्रश्न०३ स-1
विहाणु-विभात-न० । प्रातःकाले; "शीघ्रादीनां वहिल्लादयः" व० द्वार।
४२२॥ इति विभातस्थाने विहाणु इत्यादेशः। “ढोल्ला विहरेमाण-विहरत-त्रि० । विहारेण रामादिषु अवतिष्ठमा-|
मर तुह वारिश्रा, मा करु दोहामाणु । निद्द गमिही रत्तडी, ने, रा०।
दडवड होइ विहाणु।" प्रा०४ पाद । विहल-विफल-त्रिश्रप्राप्तेच्छिताथै, प्रश्न० ३ आश्रद्वार। विहाय--विहाय-अव्या चिमुच्येत्यर्थे, पश्चा०६ विव० । त्यविह्वल-त्रि०। "क-ग-च-ज-त-द-प-य-वां प्रायो लुक"। क्त्वेत्यर्थे, सूत्र० १ श्रु०१४ अ०। ८२३७७। इति वलोपः। "रहोः" शE३॥ इति हस्य द्वित्वं विहायस्-न । अाकाशे, औ०। न । विभ्रान्ते, प्रा०२ पाद ।
| विहायगइ-विहायोगति-स्त्री० । स्पृशद्गत्यादिके गतिभेदे, भ० विहल-विहल-पुं०। मगधराजश्रेणिकस्य चेल्लणागर्भजे हल्ले- ८ श०७ उ०। प्रव। न सह यमलजे पुत्रे, भ. श. ३ उ० । आव० । श्राविहायस-विहायस्-पुं०। मगधराजश्रेणिकमहाराजस्य चेल्ल. क. । प्रा० चू० । ( स च वीरान्तिके प्रव्रज्य द्वादश वर्षाणि | णादेवीगर्भसम्भूते खनामख्याते रात्रि,अणु०(स च वीरान्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org