________________
विहंगम
तत्र 'भावगति प्राप्य अस्तिकायास्तु' इति त्र भाषगतिः पूर्वषतां प्राप्य अभ्युपगम्याश्रित्य किम् ? 'अस्तिकायास्तु' धर्मादयः तुरान् पकारार्थः स चावधारये तस्य चतः प्रयोगः, भावगतिमेष प्राप्य न कर्मगति, सर्वे विहङ्गमाः खलु सर्वे चत्वारः नापुनः कारामाधारत्वात्। विक्रमा इति-विहं गच्छन्त्यवतिष्ठते स्वतां विभ्रतीति विहङ्गमाः । चशब्दोऽवधारणे विहंगमा एव न कदाचिन्न विहंगमा इति, कर्मगते:प्राग्निरूपित शब्दार्थायाः किम् - इमौ भेदी वयमासलक्षणाविति गाथार्थः ॥ ११६ ॥
तावेयोपदशेपनाह-
(१२७३ ) श्रभिधानराजेन्द्रः ।
.
3
तस्या
4
चिगगई चलखगई. कम्मगई उय समासओ दुबिहा | तदुदयवेययजीवा, विहंगमा पप्प विहगगई ॥ १२० ॥ इद्द गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिमि रिति गतिः विहायसि - आकाशे गतिर्विद्वायोगतिः, कर्मप्रकृतिरित्यर्थः तथा चलनगतिरिति परियं परिस्पन्दने वर्त्तते चलने स्पन्दनमित्येको ऽथैः चलने च त इति सा चलनगतिः - गमनक्रियेति भावः । कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स वाचधारणे, कर्मगतिरेव द्विविधा न भावगतिः, एकरूपत्वेन व्याख्यातत्वात् तत्र तदयवेदकजीवा' इति । अत्र तदित्यनेनावन्तरनिर्दिष्टां विहायोगति निर्दिशति, तस्या- विडायोगतेः उदयस्य विपाक इत्य थे, तथा वेदयन्ति - निर्जरयन्ति उपभुञ्जन्तीति वेदकाः नदुदयस्य वेदकाश्च ते जीवाश्चेति समासः । आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम् नजीवानां वेदकत्वावेदकल्प योगेन सफलत्वात् प्रवेदका मिद्धा इति । विहङ्गमाः प्राप्य विहायोगति' मिति अत्र विदे विहायोगरुदयादुद्गच्छन्तीति विहङ्गमाः प्राप्य श्राधि? स्य कि प्राप्य वायोगतिम् - विहायोगतिरुका तां विपस्ताम्यक्षरात्येवं तु द्रव्यानि विहायोगतिं प्राप्य तदुदयवेदकजीवा विहंगमा इति गाथार्थः ॥ १२० ॥
3
"
Jain Education International
अधुना द्वितीयकर्मगतिभेदमधिकृत्याह-चलनं कम्मगई खलु पहुच संसारिणो भवे जीवा । पोग्गलदव्वाई वा, विहंगमा एस गुणसिद्धी ।। १२१ ॥ चलनं-स्पन्दनं तेन कर्मगतिर्विशेष्यते कथम् ?-चनाख्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भयति-- कम्र्मशब्देन क्रियाऽभिपते' सैय गतिशब्देन मे चलनशन्देन च । तत्र गतिविशेष किया किशेष चलनम् । कुतः ?--व्यभिचाराद् इह गतिस्तावनरकादिका भवति श्रतः क्रियया विशेष्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततखलनेन विशेष्यते, अतधलनाच्या कमंगविश्वसनकर्मगतिस्ताम् अनुस्वारोऽलाक्षणिक - शब्द एवकारार्थः स चावधारणे, चलनकर्मगतिमेव न विहायोगतिं प्रतीत्य-- धाश्रित्य किम् ? संसरणं-संसारः, संसरणं-- ज्ञानावरणादिकर्मयुद्धानां गमनं स एषामस्तीनि संसारिकः अनेन सानां युदासः भये इति अ
३१६
१
विहगगणाम
,
शब्दो भवेयुरित्यस्यार्थे प्रयुक्त जीवा उपयोगादिलक्षणाः ततश्चायं वाक्यार्थः --- चलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीया विहंगमा इति विदं गच्तुति चलन्ति सर्वेराममदेरिति विहंगमा तथा 'पुङ्गलद्रव्याणि वे' स्था दि. पूरणगलनधर्माणलातानिपुङ्गव्याणि
,
पु
विप्रतिपत्तिनिरासार्थम् तथा येते पुलाः केचिदन्याः सन्तोऽभ्युपगम्यन्ते सर्वे भाषा निरात्मानः' इत्यादिवचनाद, अतः पुलानां परमार्थसद्रूपताख्यापनार्थे द्रव्यग्रहणम्, वाशब्दो विकल्पयाची, द्गलद्रव्याणि वा संसारियो वा जीवा विहंगमा इति । तत्र जीवानधिकृत्याग्यर्थी निदर्शितः, पुलास्तु विहं गच्छ न्तीति विहंगमाः, तच गमनमेषां स्वतः परतश्च संभवति, अब स्वतः परिगृह्यते विहंगमा इति च प्राकृतशेल्या जीचापेक्षया बोक्रम्, अन्यथा द्रव्यपणे विहंगमानीति वक्तव्यम् एव भाषाविहङ्गमः कथम् ? -गुडिया-वर्यसम्ब न्धेन, प्राकृत शैल्या वाऽन्यथोपन्यास इति गाथार्थः ॥ १२१ ॥ एवं गुणसिद्धया भावविम उक्तः साम्प्रतं संज्ञासि या अभिधातुकाम ग्रह
"
सन्नासिद्धिं पप्पा, विहंगमा होंति पक्खियो सच्चे । (१२२)
1
संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धिः, संज्ञासंबन्ध इति यावत् तां संज्ञासिद्धिं प्राप्यश्राश्रित्य किम् ? - विहे गच्छन्तीति विहंगमा भवन्ति, के?पक्षा येषां सन्ति ते पक्षिणः, सर्वे- समस्ता हंसादयः पुलादीनां विहंगमत्वे सत्यप्यमीषामेव लोके प्रतीतत्वात् । दश० १ ० । विहग-विहग-पुं० । पक्षिणि, अनु० | ध्य० | ० | कल्प० । स्था० । रा० । “ विहग इव सव्वश्रो विषयमुको, " विहग सर्वतो विप्रमुक्तः निष्परिग्रह इत्यर्थः । प्रश्न० ५. संव० द्वार ।
66
- । विहगगह विहायोगति स्त्री गमनं गतिः सा पुनर पा वादिविहरणात्मिका देशान्तरमासहेतुन्द्रियादीनां प्र तिरभिधीयते नैकेन्द्रियाणां पादादेरभावात् । कर्म्म० १ कर्म० । विहायसा - आकाशेन गतिर्विद्यायोगतिः । श्राकाशगमने, कर्म० १ कर्म० । सा द्विधा शुभा प्रशस्ता अशुभअप्रशस्ता । क्रमेणोदाहरणमाह-'बसुट्ट' त्ति वृषो, वृषभः सौरमेयो बलीवर्द इति यावत् ततो वृषस्य उपलक्षणत्वाद्गजलभराजहंसादीनां प्रशस्ता विहायोगतिः उ-करमः क्रमेलक इति यावत्ततः उष्ट्रस्य उपलक्षणत्वात् खरतिड़ादीनामप्रशस्ता विहायोगतिरिति । कर्म० १ कर्म० । विहगगणाम विहायोगतिनामन्न० विद्यायोगतिनिबन्धनं नामकर्म । नामकर्मभेदे यतः शुभेतरगमनयुक्तो भवति । स० [२] सम० । कम्० विहायसा गतिर्गमनं विहायोगतिः । ननु सर्वगतत्वाद्विद्दासस्ततोऽन्यत्र गतिरेव न संभवतीति किमर्थ विहायसा विशेषणम् ?, सत्यमेतत् किं तु यदि गतिरित्येवोध्येत तर्हि नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यासतस्तद्वयवच्छेदार्थ विहायसा त्रिशेपराम् विहायसा गतिः, न तु नारकत्यादिपर्याप
"
9
पा गतिः विहायोगतिस्तन्नाम विहायोगतिनाम
For Private & Personal Use Only
,
www.jainelibrary.org