________________
विस्सोसिचार०
विस्सो[[स][सिआरदिय विश्रोतसिकारहित भि० संयमानुसारिचेतोषिघातवर्जिते, पं० ० ३ द्वार । चिह्न-विह-पुं० । अनेकाइगमनीये पथि साचा० २०१० ३ अ० १ उ० । अध्वनि, नि० चू० १३० । अटवीप्राये दीवें अध्वनि, श्राचा० २ ० १ चू० ३ ० ३ उ० । विधन० विधीयते क्रियते कार्यजातमस्मिन्निति विधम् । श्राकाशे, भ० २० श० २ उ० ।
विहायस् १० विशेषे दीयते व्यज्यते तदिति विद्वायः । आकाशे, भ० २० श० २३० । चिहई - देशी-वृन्ताक्याम् ००७ वर्ग ६३ गाथा । विहंगम - विहङ्गम- पुं० । विहायसा गच्छतीति विहङ्गमः । पक्षिणि, सूत्र० १ ० ३ ० ४ उ० ।
,
एमए समया बुत्ता, जे लोए संति साहुयो । विहंगमा व पुप्फेसु, दाणभत्तेसणे रथा ॥ ३ ॥
-
('धम्म' शब्दे चतुर्थभागे २६८८ पृष्ठे व्याख्यातमिदं सूत्रम् ।) अवयवार्थ सूत्रस्पर्शिक नियुक्त्या प्रतिपादयति तत्रापि विहङ्गमं व्यास द्विविधः द्रव्यविहङ्गमो भायबिडंगमध । तत्र तावद् द्रव्यविहङ्गमं प्रतिपादयन्नाह -
(१२७२) अभिधानराजेन्द्र
"
धारे तं तु दब्वं तं दब्यवहङ्गमं त्रियाणाहि । भावे विहंगम पुरा, गुणसमासिद्धियो दुविहो ।। ११७।। धारयति - श्रात्मनि लीनं धत्ते ततु द्रव्यमित्यनेन पूपण कर्म निर्दिशति वेन हेतुभूतेन विहंगमेरपस्थत इति । तुशब्द एवकारार्थः । अस्थानप्रयुक्तश्च, एवं तु द्रष्टव्यःधारयत्येय, अनेन च धारयत्येव यदा तदा इव्यविक्रमो भवति नोपभुङ्ग इत्येतदावेदितं भवति इव्यमिति चात्र क
Jain Education International
1
पुद्गलद्रव्यं गृह्यते न पुनराकाशादि, तस्थामूर्त्तत्वेन धारसायोगात् संसारजीवस्य न कथंचिन्मूनत्वेऽपि प्रकृतानु पयोगित्वात् । तथाहि यदसी भवान्तरं नेतुमलं यच विह महेतुतां प्रतिपद्यते तदत्र प्रकृतम्, न चैवमन्यः संसारिजीव इति तं द्रव्यविहंगममित्यत्र यत्तदोर्नित्याभिसंबन्धादग्यतरोपादानेनान्यतरपरिग्रहादयं वाक्यार्थ उपजायते- धारयत्येष तद् द्रव्यं यस्तं इव्यमिमितिह मास इति इष्यविहंगमः इत्यं जीवद्रव्यमेव, विहंगमपर्यायेणाssवर्तनाद, विहंगमस्तु कारणे कार्योपचारादिति । तं विजानीहि श्रनेकैः प्रकारैरागमतो ज्ञाताऽनुपयुक्त इत्येवमादिभिर्जानीहि । दश० ।। भावविहंगमव्याख्या 'भाव' शब्दे पसमभाग २४२० पृष्ठे गया) तस्मिन् भावे कर्मविपाकलक्षणे, किम् ? विहङ्गमो वश्यमाशब्दार्थः पुनः शब्दो विशेष न पूर्वस्मादत्यन्तमयमस्य एव जीव किं तु स एव जीवस्त एय युगलास्तथाभूता इति विशेषयति गुरुध हा व गुण गुणः अन्यर्थः संशा पारिभाषिकी सिद्धिः सिद्धिः सि दिशब्दः सम्बन्धवाचकः तथा च लोकेऽपि
3
·
1
बतु" इत्युक्ते
सम्बन्ध एवं प्रतीयत इति नया गुरुभूतया कि -द्विविधोद्विकारण
9
विहंगम
गुणसिद्ध या अन्वर्थसम्बन्धेन तथा संज्ञासिद्धया च-यहच्यामिधानयोगेन च यद्येवं द्विविधइति नपव्यम् गुणसंहासियेत्यनेनैव वैविध्यस्य गतत्वात् न, अनेनैव प्रकारे वैविध्यम् आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ॥ ११७ ॥
"
"
"
तत्र यथोद्देशं निर्देश इति न्यायमाभित्य गुणसिद्धबा यो भावविहङ्गमस्तमभिधित्सुराद्द
"
-
विमागास भाइ, गुणसिद्धी तप्पइट्ठियो लोगो । तेरा उ विदङ्गमो सो, भावत्थो वा गई दुविहा ।।११वा विजातिविमुञ्चति ते हि स्थिति दायात्खयमेव तेभ्यः श्राकाशप्रदेशेभ्यश्च्यवन्ते, तांश्च्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादिविमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह-शाकाशं भरायते, न शरीरादि संज्ञाशब्दत्वात्, आकाशन्ते दीप्यन्ते स्वधमोंपेता आत्मादयो यत्र ताकाशम् किम् १-संतिष्ठत इत्यादि क्रियाव्यपोहार्थमाह-भण्यते श्राख्यायते । गुणसिद्धिरित्येतत्पदं गाथाभङ्गभयादस्याने प्रयुक्रम् संवन्धश्रास्यते नतु विहंगमः 'स' इत्यत्र तेन वित्यनेन सह वेदितव्य इति । ततया वाक्यार्थः तेन तुष्यस्यैयकारार्थमाधारणार्थत्वाद्येन विमाकाशं भय्यते तेनैव कारणेन गुसिद्धबा -- श्रन्यर्थसम्बन्धेन विहङ्गमः । कोऽभिधीयत इत्याह-- तत्प्रतिष्ठितो लोकः, तदित्यनेनाकाशपरामर्शः, तरमाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः प्रतिष्ठति स्म प्रतिष्ठितः प्रथितवानित्यर्थः अनेन स्थितः स्थास्यति चेति गम्यते । कोऽसावित्यमित्यत आह-लोक: सोक्यत इति लोकः, केवलज्ञानभास्वता दृश्यत इत्यर्थः । इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्तिकायस्याधारत्वेन निर्दित्याश्चत्वार एवास्तिकाया गृह्यन्ते यतो नियुक्लिकारेणाभ्यधाषितत्प्रतिष्ठितो लोकः विहङ्गमः स इत्यत्र विहे गर्भास गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरयमनेकार्थत्वादातूनामवस्थाने वर्त्तते ततश्च विहे स्थितयांस्तिष्ठति स्थास्यति बेति भावार्थः स इति चतुरस्तिकायात्मकः, भावार्थ इति भावश्चासावर्थश्व भावार्थः, श्रयं भावविहङ्गम इत्यर्थः । उ एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम श्राह - ' वा गतिर्द्विविधेति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु इष्टव्यः-- गतियाँ द्विविधेति तत्र गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः ॥ ११८ ॥
36
तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह-भावगई कम्मगई, भावगई पप्प अस्थिकाचा उ । सब्वे विहंगमा खलु, कम्मगईए इमे भया ।। ११६ ॥ भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा-भवत्येतेषु लगता उत्पादमा परिणामधिशेषा इति भावाः- अस्तिकायास्तेषां गति तथा परिसामवृत्तिभषगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्मज्ञानावरणादि पारिभाषिकम क्रिया या कर्म च ततिश्वासौ कर्मगतिः, गमनं गच्छत्यनया बेति गतिः,
For Private & Personal Use Only
3
www.jainelibrary.org