________________
विसोहिकरण अभिधानराजेन्द्रः।
विस्सोअसिमा विसोहिकरण-विशोधिकरण-न० । अतिचारापगमादात्मनो विस्संभिय-विश्वभ्रत-पुं० । विन्दुरलाक्षणिकः विश्व-जगत् नैर्मल्यकरणे, ध०२ अधिक।
बिभर्ति-पूरयति कचित्कदाचिदुत्पत्त्या सर्वजगदव्यापनेनेति विसोहिकोडि-विशोधिकोटि-स्त्री० । अल्पतरदोषदुष्टाया- विश्वभृत् । जीवे, एकैकेन जीवेन विश्वस्मिन्ननेकशो भ्रान्त
त्वात् , उक्नं च-"णस्थि किर सो पएसो, लोए बालग्गकोडिमुगमादिदोषकोटी, दश०५ अ० १ उ० । नि० चू।
मेत्तोऽवि। जम्मणमरण वाहा, जत्थ जिएहिं न संपत्ता"उत्त. विमोहिदाण-विशोधिस्थान-न । कर्ममलापनयनस्थाने, द
३० श० अ०१उ०।
विस्सकप्पलया-विश्वकल्पलता-स्त्री० । फलवचिकास्थाने विसोहित्तए-विशोधयितुम्-अव्य० । उच्चारादिखरण्टितोप
पार्श्वनाथप्रतिमायाम् , ती० ४३ कल्प। करणादेः प्रक्षालनं कर्तुमित्यर्थे, स्था०२ ठा०१ उ०। पूयाद्यपने-|
विस्सकम्म-विश्वकर्मन्-पुं०। देवत्वष्टरि ऋषभदेवस्य चतुर्थे तुमित्यर्थे, विपा०१७०८ ०।
पुत्रे, कल्प०१ अधि०७ क्षण । स्वनामख्याते नटभेदे , पिं० । विसोहिय-विशोधित-त्रिका विविधमनेकप्रकारं शोधितो वि. शोधितः । कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीते, सूत्र०
विस्सगय-विश्वगज-पुं०। कुक्कुटेश्वरतीर्थे पार्श्वनाथप्रतिमा
याम् , ती० ४३ कल्प। २ श्रु०१४ १०। विशोध्य-अव्य० । अपनीयेत्यर्थे, प्राचा० २ श्रु०१० १
विस्सतिलग-विश्वतिलक-पुं० । चम्पायां वासुपूज्यजिनप्र१०१ उ०।
तिमायाम् , ती० ४३ कल्प। विसोहिया-विशोधिका-स्त्री० । विशुद्धिकारिण्याम् ,सूत्र०१ विस्सभूइ-विश्वभूति--स्त्री० । वीरजिनसत्कषोडशभवीयजीव श्रु०३१०३ उ०।
विश्वनन्दिभ्रातृविशाखनन्दियुवराजपुत्रे, कल्प० १ अधि०२ विसोहेमाण-विशोधयत्-त्रि०। पादादिलग्नस्य निरवयवत्वं क्षण । ती० । प्रा० म० । प्रा० चू०। ('मरीइ' शब्दे ६ भागे कुर्वति, शौचभावेन शोधयति, स्या०।
विशेषः) विस्स-विश्व-त्रि० । सर्वशब्दार्थे,स्था०१० ठा० ३ उ० । षो।
विस्सर-विस्वर-त्रि० । विकृतशब्दे, प्रश्न १ आभ० द्वार । ऋषभदेवस्य षट्सप्ततितमे ७६ पुत्रे, कल्प०१ अधि०७ क्षण ।।
विरूपशब्दस्वरूपे, शा०१ श्रु०६०। स्वनामख्याते देवगणे, पूर्वाषाढानक्षत्रस्य विश्वेदेवा देवताः।
विस्सरूव-विश्वरूप-त्रि० । नानाविधे, विशे। चं० प्र० १० पाहु । अनु। जं०।
विस्सवत्थु-विश्ववस्तु-न० । कालत्रयवर्तिसामान्यविशेषात्मदो विस्सा । (सू०६.४) स्था०५ठा०३ उ०। विस्सउर-विश्वपुर-न०। स्वनामख्याते नगरभेदे, अथ विश्व विस्सवाइ-विश्ववादिन-पुं० । सर्ववादिनि, वीरजिनेन्द्रवापुरे धरणेन्द्रो राजा महेन्द्रः पुत्रः । ग०२ अधि।
| दिनामन्यतमे, स्था० ६ ठा० ३ उ० । विस्सोमुह-विश्वतोमुख--न० । प्रतिसूत्रं चरणानुयोगाद्य-1
विस्ससेण-विश्वसेन-पुं०।ऋषभदेवस्य चतुःषष्टितमे पुत्रे,कनुयोगचतुष्टयव्याख्याक्रमे, "धम्मो मंगलमुकिट्ट" मित्यादि
ल्प०१ अधि०७ क्षण । शान्तिनाथस्य पितरि, प्रव०१२ द्वार। श्लोके चत्वारोऽनुयोगा व्याख्यायन्ते । अनन्तार्थत्वाद् वा श्र
जम्बूद्वीपे भरतक्षेत्रे जातस्य पञ्चमचक्रवर्तिनः पितरि, स०। नेकमुखे,अनु। विशे। मामला सर्वतोऽधिकृतार्थप्रयच्छ
अहोरात्रस्यैकोनविंशतितमे मुहर्ने, सू० प्र० १० पाहु० । के, वृ०१ उ०१ प्रक०।
| विस्साषण-विश्राणन-न०। दाने, प्रा०म०१०।भाचा विस्संता-विश्रान्ता-स्त्री०। योगसमापत्तिभेदे, सा च निर्वि
विस्साम-विश्राम-पुं० । विश्रम्यते-बिरम्यते गलमेतेषु : चारसमाधिपर्यन्ते प्राह्यसमापितरूपा । द्वा०२० द्वा०।।
इति विधामाः। प्रणिपातदण्डकादिसंपत्सु विश्रमणस्थानेषु , विस्संतिमतित्थ-विश्रान्तिकतीर्थ-न० । मथुरास्थतीर्थभेदे,
प्रब०१ द्वार । चित्तस्याश्वासने, स्था०४ ठा०३ उ०। ती०८ कल्प।
| विस्सामणा-विश्रामखा-स्त्री० । श्रमापनयमसंबाधनादिरूपा
यां (ध०२ अधि०) शीतोदकादिना (निचू० ३ उ०।) विस्संदण-विस्यन्दन-न० । कणिकानिष्पन्नद्रव्यविशेषे, ध०
असंबाधनायाम् , प्रव०३८ द्वार। २ अधि०। विस्संभ-विश्रम्भ-पुं० । विश्वासे, व्य०३ उ०।
विस्सुय-विश्रुत-त्रि० । विख्याते, संघा० । औ० ।
विस्सुयकित्तिय-विश्रुतकीर्तिक-त्रि०। प्रतीतख्यातिके.का. विस्संभपाइ-विश्रम्भघातिन्-त्रि० । विश्वासघातके, मा० १
१ श्रु०१०। श्रु०२०।
विस्सुयजस-विश्रुतयशस्-त्रि० । ख्यातकोत्तौ , मा० १ ० विस्संमण-विश्रम्भण-न० । विश्वासे. आचा०१७०८
• । विश्वास. आचा०१ ध्रु०६ १६० प्रति०। अ०६ उ०।
विस्सोम(सिस्सिा -विश्रोतसिका-स्त्री०। संयमस्पर्शमकी. विस्संभर-विश्वम्भर-पुं० । भुजपरिसर्पभेदे, सूत्र० २६०३
कृत्याध्यवसायसलिलस्य विश्रोतोगमने, श्रा० प्रा०। अपप्र०।०। प्रज्ञा
ध्याने, दर्श०४ तत्त्व।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org