________________
( १२९६) अभिधानराजेन्द्रः ।
विसेमावस्मय
9
संक्षेपेणास्यार्थः कथितः संक्षेपमानमात्रशकिराम्यम | विस्तरतस्यशेषविस्तरेणातिगम्भीरार्थत्वादिरं केवलिनः पूविदो वा प्रभाषन्त इति ।। ३६०२ ।।
अचैतद् भाग्यं श्रुत्वा विनेयानां यदिदेव फलं भवति तदुपदर्शनार्थमाह
न्
सच्यायोगमूल, मासं सामाअस्स सोऊन । होइ परिकम्मिश्रमई, जोग्गो सेसाणुयोगस्स || ३६०३ ॥ इदं च सर्वानुयोगमूलं - सर्वानुयोगकारणं सामायिकस्य भाष्यं - विवरणं श्रुत्वा निशम्यैतत्परिकर्मितमतिः सन विनेयः शेषशाखानुयोगस्य योग्य: कुलमो भव ति । इति चत्वारिंशद्गाथार्थः ॥ ३६०३ ॥ पूर्वे चाध्यवसानप - पर्यन्तव्याख्यातगाथानाम् ||२८०३ ॥ उभयं व्याख्यातभाष्यगाथानाम् || ३६०३ || शेषाणि तु चतुर्दशाधिकसप्तशतान्यतिदे शेनैव गतानि न तु व्याख्यानानिने गणितानि इत्येषा शिष्यदिता नाम विशेषावश्यकवृत्तिः समाप्ताद गम्भीरापारजन्मजरामरणसलिलसंचयसंपूर्ण र
1
तभ्राम्यन्महामोहावर्तभीमे विविधविस्रोतसिकावेलाव्यतिकरदुरतिकमै निःसंरूपविकल्प कल्लोलमालाकुले प्र सरदज्ञानमहामेघदुर्दिनान्धकारनिकुरम्बभीषणे अनेकापद्विद्युन्निपात संपादितमहाभये रागद्वेषदुर्वात संततिसंजनितहृदयत्कम्पे अविधानसंज्पलितकोधातिरीपडवामु से अमानमानशेलस्खलन दुर्गी कृतममागमन्यतिकरे मायायल्लीवितानगुप्यत्सत्व संघात विमवसलिलातिदुप्रलो भ्रमहोदरे विषिधन्याधिसंबन्धमत्स्य कच्छपृष्ठपुच्छ टाटोपग्राहकादिप्रचुरजलचरसंचरण संजनितविषमसंचारे शारीरमानसानन्त दुःखप्रदापारसंखारवारांनिधी मां निमनं विकलं निःशरणं दीनमवलोक्य कोऽपि करुणापरीतमानसः सद्गुणगुरुमहापुरुषः सम्पम्दर्शनातिदमहाप्रतिष्ठानमष्टादशशीलाङ्ग सहस्रविचित्रफलक निविडघटनाविराजितं सम्यग्ज्ञाननियमकान्वितं सुसाधुसंस कार्थसूत्रनिटिबन्धनव संवरकीलप्रभग्ननिःशेषा
Jain Education International
-
-
अपद्वारे सुतिसामायिकच्छेदोपस्थानीयमेदमिवरम्यभूमिकाइयं तदुपपतिसाधुसमाचारकरणरणमण्डपं समन्ततोत्रियस्वरागुप्तम् अशुभाच्य घसायसंनद्धदुर्योधयोधसहस्रदुरवलोकं, सर्वतो निवेशितसद्गुरूपदेशाथलिकनिकुरम्यं मध्यव्यवस्थापितस्थिरतरानसरलसद्बोधकूपस्तम्भं तद्विन्यस्तप्रकृष्टशुभभावमयमद्दासितपटं तद्ग्रसमारूढमौसदुपयोगपञ्जरदोवारिकं तवामाद्नगरनिकरसमायुक्तमित्यादिसर्वाङ्गसंपू र्णतया प्रवणं चारित्रमयं महायानपात्रं समर्पयामास, भणितवांश्च भो महाभाग ! समधिरोह त्वमस्मिन् यानपात्रे । समारुदान मदशियां कुर्याम दुस्तरमध्यनुं कुर्वाणस्त्वमक्षेपेणैव भवजलधिमुत्तीर्य प्राप्स्यसि निःशेषदुःखातिक्रान्तमनन्तसुखमयं शिवरत्नद्वीपम् । ततश्च तद्वचनेनाश्वासितोऽहमारूढ स्व समर्पितं च मम तेन महापुरुषेण सद्भावनामञ्जूषायां प्रशिष्य शुभमनोनामकं महारत्नम् अभिहितं च मां प्रति र क्षणीयमिदं प्रयत्नतो भद्र ! तिष्ठति हास्मिन् महाप्रभावे शुभमनोरने एतद् यानपात्रम्, यथोक्तो निर्यामकः, कूपस्तम्भः, यो धा, परवारिक सर्व क्रमेणावतिष्ठमानमभीत्व प्रा
विसावस्य
"
9
पयति, तदभावे तु सर्वमेतत् प्रलयमुपयाति । श्रत एव तव पृष्ठतः सर्वादयेतदपहरणार्थ लमिष्यन्ति ते मोहराजादयो दुतरकाराः तेभ्यश्च त्वयेदमित्रीयम्। सद्भावनाम पाङ्गानां चातो नानामसंभवे ऽन्यान्यमूनि च तदङ्गानि तस्यां निवेशनीयानि । इत्यादिशिक्षां प्रयच्छन् मयाऽपि समं दूरदेशं गत्वा ततोऽन्तर्दितः संजातः । धुता सर्वो5पि व्यतिकरः प्रमादपरतामिधानां महापक्ष समाधिनेन दुष्टतरकराधिपतिना मोहराजेन ततो रे रे तस्कराधमाः! दता वयम् यतः केनाग्यरमरिया निजपानपात्रमारोप्यास्मदविषयभूतं शिवरत्नद्वीपं नेतुमारब्धः सोऽमुकसंसारिजीवः, स च न केवल चलितः, किमयन्यानपि यचादमामा खड़ा नेकान् नयन् तिष्ठति तद् यावदेतदस्मदी यसंसारनाटकं सर्वशून्यं न करोति तावद् धावत धावत ' इति षः भ्रममुत्थाय महाबु दुर्बुनिमिकांम हानावमारूढः कुवासनाभिधान नौवृन्दादि रूढाशेषतस्करनिकरसहित एव प्रधावितः सत्वरम् । समागतश्च यानपाप्रदेशम्। ततः पूरकृतं पञ्जरदीयारिके भो भोः ! समायाता एतास्तास्तस्करचेटिकाः, प्रगुणीभवत यूयम् । तदेतत् श्रुत्वा त्या नियमकोत्साहितास्तदुपदिशविधिनैय रलमण्डपमा रूढाः सञ्जीभूताधारित्रधर्मपतिसैन्येन सह पूर्वोरुपा योधाः। गृहीतानि च सर्वैरपि परदीयारिकामियो चितं जीवादिस्वचिन्तनादिरूपाणि नाराचादिप्रहरणानि । मोदराजेनापि निरूपितो मिथ्यादर्शनमन्त्री उत्पादिताः कषायचरटाः, तर्जितं हास्यादिषट्लुएटाकवृन्दम् पुरस्कृतः पुरुषवेदादिपरिवृत काममहातस्करः व्यापारितानिद्वा तद्रादयः प्रेरिता सुर्दशनावरणादयः अग्रेसरीकृतं रोगाचसातवे दनीय सैन्यम् प्रवर्तिता जरा उत्तरायाय स्वयमपि च निजतनयरागके सरिद्वेषगजेन्द्रादितलपर्णान्वि तेन मोहचरटाधिपेन वेष्टितं समन्ततोऽनन्त गुणपरिपाटया यानपात्रम्। प्रहर्तुमारब्धं चापेन सर्वैरपि समकालम् । ततश्च सदागमसेनाधिपोत्साहितेन सम्यग्दर्शनमन्त्र माक्षिप्तो मिथ्यादर्शनमन्त्री, प्रशम - मार्दवा - ऽऽर्जवादिमहायोधैरपि लीलयैव निरुद्धाः क्रोधादिकषायखरडा, वैराग्यब्रह्मवामासुरपि दूरमुत्यासितो हास्यादिनिजतवर्गानुगतः काममा लुटका अप्रमादमदारधिनाऽपि श्रुतोपयोगोद्यमादिनाराचैस्ताडिताः शिरसि निन्द्रा-तन्द्रादयः, तदावरणक्षयोपशमचीरेणाप्यधरीकृताञ्च क्षुदर्शनावरसादयः सद्धर्मानुष्ठानोद्दीपित सातोदय सैनिकेनापि वि लक्षीकृतं रागाद्यसातवे दनीय सैन्यम्, पुण्योदयमहाबलराजपुत्रेणापि निष्प्रभावीकृता जराऽन्तरायादयः । एवमन्येषामप्यनन्तानां चारित्रधर्मराज सैनिकानां निजनिजप्रतिपक्षेण सह महासमरसम्म प्रसेनजसे किञ्चिदनश्यमानमवलोक्य ' रे रे तस्कराधमाः ! किमेतदारम्यम्, स्थिरीभूय लगत लगत सर्वात्मना ' इति ब्रुवाणो मोहचरटचक्रवर्ती ससैन्यवारयो युगपत् प्रम् केचित् तीव कुलपातिनो मोदसैनिकाः केनापि पण समारोहन्ति तद् पानपात्रम् विमतारयितुमुपक्रमन्ते माम् प्रविशन्ति रणमण्डपस्यान्तः, प्रहरन्ति छत्रीभूताः समाहत्य जर्जरयन्ति सद्भावनामपाङ्गानि ततो मया तस्य परमपुरुषस्योपदे
9
3
For Private & Personal Use Only
www.jainelibrary.org