________________
विसेस अभिधानराजेन्द्र:।
विसेसाबस्सय यणेच तद द्रव्याविष्वपि विशेषबुद्धिःस्थानिक द्रव्यादिव्य-विसेसबद्धि-विशेष्यवद्धि-स्त्री० । विशेष्यताक्रान्तबुद्धी, नातिलिविशेषरिति । द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभि-| गृहीतविशेषणाविशेष्यबुद्धिरिति वचनात् । स्या० रण्याश्रीयन्ते सर्वस्य सामान्यविशेषात्मकत्वादिति। एतनुप्र-विसेससम्मा-विशेषसंज्ञा-स्त्री०। पृथगभूताभिधाने, सम्म०१ क्रियामात्र, तद्यथा-"नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः" नित्य
काण्ड। द्रव्याणि च । चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि चेति नियुक्तिकत्वादपकर्णयितव्यमिति । सूत्र०१ श्रु० १२
विसेसावस्सय-विशेषावश्यक-न०। मावश्यकग्रन्थस्य प्रअाविसेसो दुविहो, अंतषिसेसो,अणंतविसेसो य । प्रा. थमाध्ययनभाज्यविवरणे, विशे० । चू०१०। अन्त्या विशेषाः-सकलसाधारणरूपाः, अबान्तरविशेषाश्च पररूपव्यावर्तनक्षमाः। मा० म०१० ।
श्रीसिद्धार्थनरेन्द्रविश्रुतकुलव्योमप्रवृत्तोदयः, प्रकर्षे, स० १४६ सम०। रमणीयत्वे, वृ०१ उ० ३ प्रक० ।
सदोधांशुनिरस्तदुस्तरमहामोहान्धकारस्थितिः। विश्लेष-पुं० । वियुक्तीकरणे, पृथक्करणे, विश्लेषे कृते स
उताशेषकुवादिकौशिककुलप्रीतिप्रणोक्षमो, ति यदवतिष्ठते तदपि विश्लेषतो जातत्वाद् विश्लेषः । आ
जीयावस्खलितप्रतापतरणिः श्रीपईमानो जिनः ॥१॥ रोपणाच्छेदे, व्य०१ उ०।
येन क्रमेण कृपया श्रुतधर्म एष, विसेसण-विशेषण-न । भेदे, ब्यावर्तने, 'संभवद्व्यभिवा
श्रानीय मादशजनेऽपि हि संप्रणीतः। राभ्यां स्याद् विशेषणमर्थवत् 'ल। प्रा०म०।०।।
श्रीमत्सुधर्मगणभृत्प्रमुखं नतोऽस्मि,
तं सूरिसामनघं स्वगुरूंश्च भक्त्या ॥२॥ विसेसणविसिस्सभाव-विशेषणविशेष्यभाव-पुं० । व्यावर्त्य
आवश्यकप्रतिनिबद्धगभीरभाष्यब्यावर्तकन्वे, प्रा० म०१०।
पीयूषजन्मजलधिगुणरक्षराशिः। विसेसणाण-विशेषज्ञान-न । प्रात्मनो गुणदोषाधिरोह
ख्यातः क्षमाश्रमणतागुणतः क्षिती यः, लक्षणस्य विशेषस्य माने, यथा-"प्रत्यहं प्रत्यवेक्षत, नर- सोऽयं गणिविजयते जिनभद्नामा ॥३॥ श्वरितमात्मनः । किं नु मे पशुभिस्तुल्यं, किन्नु सत्पुरुषरि- यस्याः प्रसादपरिवर्धितशुद्धबोधाः, ति ॥१॥"ध०१ अधिक।
पारं प्रजन्ति सुधियः श्रुततोयराशेः । विसेसएणु-विशेषज्ञ-पुं० । विशेष जानातीति विशेषः ।
सानुग्रहा मयि समीहितसिद्धयेऽस्तु, यथावस्थितगुणदोषविवेचनसहे, दर्श०२ तस्व। अपक्षपा- सर्वशासनरता श्रुतदेवताऽसौ ॥४॥ तित्वेन गुणदोषविशेषाविशेषवेदिनि,ध०१ अधिः । तदितर- इह चरणकरणक्रियाकलापतरुमूलकल्पं सामायिकाविषवस्तुविभागवेदिनि अविशेषज्ञस्तु दोषानपि गुणत्वेन गु- अध्ययनात्मकश्रुतस्कन्धरूपमावश्यकं तावदर्थतस्तीर्थकरैः, णानपि दोषत्वेनाध्यवस्यति । प्रव० २३६ द्वार।
सूत्रतस्तु गणधरैर्विरचितम् । अस्य चातीव गम्भीरार्थता ससाम्प्रतं विशेषज्ञ इति षोडशं गुणं प्रचिकटयिषुराह
कलसाधुश्रावकवर्गस्य नित्योपयोगितां च विज्ञाय चतुवत्थूणं गुणदोसे, लक्खेइ अपक्खवायभावेण ।
दशपूर्वधरण श्रीमद्भद्रबाहुस्वामिनतव्यास्थानरूपा "श्रापाएण विसेसगणू , उत्तमधम्मारिहो तेण ॥ २३ ॥
भिणियोहिअनाणं, सुयनाणं चेव श्रोहिनाणं च" इत्यादि
प्रसिद्धग्रन्थरूपा नियुक्तिः कृता। तन्मध्ये च सामायिकाध्ययवस्तूनां द्रव्याणां सचेतनाऽचेतनानां धर्माऽधर्महेतूनां वा
ननियुक्ति विशेषत पवातिबहुविचारदुर्षिशेयार्थामतिशयोपगुणान् दोषांश्च लक्षयति-जानात्यपक्षपातभावेन-माध्य
कारिणी चावगम्य केवलामृतरसस्यन्दिवाग्विलासैः श्रीमस्थ्यसुस्थचेतस्तया पक्षपातयुक्तो हि दोषानपि गुणान्
जिनभद्रगणिक्षमाश्रमणपूज्यैस्तदर्थव्याख्याऽऽत्मकमेव 'कयगुणानपि दोषानध्यवस्यति समर्थयति च । उक्तश्च-"आ
पवयणप्पणामो' इत्यादिगाथासमूहस्वरूपं भाज्यमकारि। ग्रही वन निनीपत्ति युक्ति, तत्र यत्र मतिरस्य निविष्टा ।
तस्य च यद्यपि श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैः, श्रीकोट्यापक्षपातरहितस्य तु युक्ति-यंत्र तत्र मतिरेति निवेशम् ॥१॥"
चार्यैश्च वृत्तिर्विहिता पत्तते, तथाऽप्यतिगम्भीरवाक्यात्मअतः प्रायेण बाहुल्येन विशेषतः सारेतरवेदी उत्तमध
कत्वात् , किंचित्संक्षेपरूपत्वाच-दुःषमानुभावतः प्रमादिमहिः प्रधानधर्मोचितो भवति । सुबुद्धिमन्त्रिषदिति । ध०
भिरपचीयमानानां किमपि विस्तराभिधानरुचीनां शिष्याणां २०१अधि०१६ गुण । (तवृत्तम्-'सुबुद्धि' शब्दे वक्ष्यते।)
नाऽसौ तथाषिधोपकारं सांप्रतमाधातुं क्षमाः, इति पिचिन्स्य वस्त्ववस्तुषिभागवेदिनि, वृ०४ उ०।
मुत्कलतरवाक्यप्रबन्धकमा किमपि विस्तरपतीय मन्दमतिजाणाति जो विसेसं, हिताहितादीण सो विसेसरण।
नाऽपि मया मन्दतममतिशिष्यावबोधार्थ, भुताभ्याससंपाण वि होति णिब्बिसेसो, समचंदणलोद्धिचिखल्लो॥ दनार्थ च वृत्तिरियमारभ्यते। विशे०। । पं०भा०१ कल्प । विशेषं जानातीति विशेषः । श्रा- अथ प्रकृतोपसंहारार्थमात्मनः औद्धस्यपरिहारार्थचार्यः विशेष जानीते अनुवर्तविशेष वा । पं०चू०१कल्प। श्रीजिनभद्रगणिक्षमाश्रमणपूज्याः प्राहुःविसेसप्या-विशेषपूजा-स्त्री० । धर्माचार्यादितविशेषार्चना- इय परिसमापियमियं, सामाइयमत्थमो समासेण । याम् , पञ्चा०८ विव०।।
वित्थरो केवलियो, पुन्वविभो वा पहासंति॥३६०२।। विसेसपूयापुत्र-विशेषपूजापूर्व-२० । प्राक्तनदिनापेक्षया वि
इत्युक्तमकारेण सर्वेणापि भाष्येणावश्यकप्रन्थस्य प्रथममशितरार्चनपुरःसरे, पश्चा-विवः ।
ध्ययनं सामायिकं समासेन-संक्षेपेणार्थतः परिसमापितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.orgi