________________
(१२६७) विसेसावस्सय अभिधानराजेन्द्रः।
विसोदलय शं श्रुत्वा विरचय्य झटिति निवेशितमावश्यकटिप्पनिका- शान्तः श्रीजयसिंहसूरिरभवद् निःसचूडामणिः ॥ ३ ॥ भिधानं सद्भावनामञ्जूषायां नूतनफलकम् , ततोऽपरमपि। रत्नाकरादिवतस्माद् , शिष्यरत्नं बभूव तत् । शतकविवरणनामकम् , अन्यदप्यनुयोगद्वारवृत्तिसंज्ञितम् । स वागीशोऽपि नो मन्य, यद्गुणग्रहणे प्रभुः ॥४॥ ततोऽपरमप्युपदेशमालासूत्राभिधानम् , अपरंतु तदृत्तिना- श्रीवीरदेवविबुधैः, सन्मन्त्राद्यतिशयप्रवरतोयैः । मकम् , अन्यच जीवसमासविवरणनामधेयम् , अन्यत्तु भव- दुम इव यः संसिक्तः, कस्तहुणकीर्तने विबुधः ॥५॥ भावनासूत्रसंक्षिप्तम् , अपरं तु तद्विवरणनामकम् , अन्यच्च
तथाहिझटिति विरचय्य तस्याः सद्भावनामञ्जूषाया अङ्गभूतं नि- आशा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, बेशितं नन्दिटिप्पनकनामधेयं नूतनदृढफलकम् । एतैश्च नू- यं राऽपि मुदं व्रजन्ति परमं प्रायोऽतिदुष्टा अपि । तनफलकैर्निवेशितैर्वज्रमयीव सञ्जाताऽसौ मञ्जूषा, तेषां पा- यद्वक्ताम्बुनिधिर्यदुज्ज्वलबचः पीयूषपानोचतेपानामगम्या। ततस्तैरतीवच्छलघातितया सञ्चूर्णयितुमार
गीर्वाणैरपि दुग्धसिन्धुमथने तृप्तिन लेभे जनैः ॥ ६॥ ब्धं तद्द्वारकपाटसम्पुटम् । ततो मया ससंभ्रमेण निपुणं कृत्वा येन तपः सदुश्वरतरं विश्वं प्रबोध्य प्रभोतत्प्रतिविधानोपायं चिन्तयित्वा विरचयितुमारब्धं तद्द्वार- स्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयगुणैः। पिधानहेतोर्विशेषावश्यकविवरणाभिधानं वज्रमयमिव नून- शुक्लीकुर्वदशेषविश्वकुहरं भव्यैः स्तुतं सस्पृहं, मकपाटसम्पुटम् । ततश्चाभयकुमारगणि-धनदेवगणि जिनम- यस्याशास्वनिवारितं विचरति श्वेतांशुगौर यशः ॥७॥ द्रगणिलक्ष्मणगणि-विबुधचन्द्रादिमुनिवृन्द-श्रीमहानन्द- यमुना प्रवाहविमल-श्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । श्रीमहत्तरावीरमतिगणिन्यादिसाहाय्याद्रेरे निश्चितमि- अमरसरितेव सकलं, पवित्रितं येन भुवनतलम् ॥८॥ दानी हता वयम् , यद्येतद् निष्पद्यते, ततो धावत धावत , विस्फूर्जत् कलिकालदुस्तरतमः सन्तानलुप्तस्थितिः, गृहीत गृहीत, लगत लगत , ' इत्यादि पूत्कुर्वतां सर्वात्म- सूर्येणेष विवेकभूधरशिरस्यासाच येनोदयम्। शक्त्या युगपत् प्रहरता हा हा रवं कुर्वतां च मोहादिचरटानां सम्यग्नानकरैश्चिरन्तनमुनिमः समुयोतितो, चिगत् कथं कथमपि विरचय्य तदद्वारे निवेशितमेतदिति।। मार्गः सोऽभयदेवसूरिरभवद तेभ्यः प्रसिद्धो भुवि ।।६।। ततः शिरो हृदयं च हस्ताभ्यां कुट्टयन् विषशो मोहमहाच- तच्छिष्यलवप्रायै-रगीतार्थैरपि शिष्टजनतुष्पै। रटः , समस्तमपि विलक्षीभूतं तत्सैन्यम् , विलीनं च सना-1
श्रीहेमचन्द्रसरिभि-रियमनुरनिता प्रकृतवृत्तिः ॥१०॥ थकमेव । ततः कचित् क्षेमेण शिवरत्नद्वीपं प्रतिगन्तुं प्रवृत्तं
शरदां च पश्चसप्त-त्यधिकैकादशशतेवतीतेषु ११७५ । तद् यानपात्रमिति ।
कार्तिकसितपञ्चम्यां, श्रीमजयसिंहनृपराज्ये ॥ ११ ॥ "क श्रीजिनभद्रगणेः. पूज्यस्यैतानि भाग्यवचनानि ।
विशे। तर्कव्यतिकरदुर्गा-ण्यतिगम्भीराणि ललितानि ॥१॥ विसोग-विशोक-त्रिका विगतशोके, उत्त०३२ मा आचा विवृतानि स्वयमेव हि. कोट्याचार्यैश्च बुधजनप्रवरैः। विसोगा-विशोका-स्त्री०। योगजसिद्धिभेदे, द्वा० २६ द्वा०। सङ्गच्छतेक पुनरपि, ममापि वृत्तेः प्रयासोऽत्र ॥२॥
(विशोका सिद्धिः 'केवलि' शब्दे तृतीयभागे ६६८ पृष्ठे ऋजुभणितिमिच्छतामिह, तथापि मत्तोऽपि मन्दबुद्धीनाम् ।
व्याख्याता ।) उपकारः केषाश्चित् , समीक्ष्यते शिष्टलोकानाम् ॥ ३॥ तेनात्मपरोपकृति, संभाव्य मयाऽपि भाग्यवृत्तिरियम्।
विसोतिया-विस्रोतसिका-स्त्री०। इन्द्रियैर्मनसा संयमस्थाविहिता श्रुतेऽतिभक्ति, शुभं विनोदं च चिन्तयता ॥४॥
नसावने. व्य०६ उ०। ज्यादिरूपसन्दशेनस्मरणापध्यानकयह किमपि वितथं. लिखितमनाभोगतः कुबोधाद्वा ।
चवरनिरोधतःहानश्रद्धाजलोज्झनेन संयमशस्यशोषफलायां तत् सर्व मध्यस्थै-मय्यनुकम्पापरैः शोध्यम् ॥५॥
चित्तविक्रियायाम् , दश०५१०१ उ०प्राचा०। विश०। कृत्वा च विवरणमिदं, यत् पुण्यमुपार्जितं मया किञ्चित् ।
विश्रोतसिका द्विधा-द्रब्यतो, भावतश्च। तत्र द्रव्यतःसारिणी तेनाभवक्षयाद-स्तु जिनमते प्रीत्यविच्छेदः ॥ ६॥"
पानीयं वहमानम् । भावतः-यया तृणादिकचवरस्थानीयया ग्रन्थानं प्रत्यक्षरं गणनया सहस्राणि (२८०००)
चित्तविप्लुत्या निरुद्ध सति चारित्रस्य विनाशो जायतेसा श्रीमत्तपोगॅणगगनाकणगगनमणिप्रभैः स्वपुण्यार्थम् । विश्रोतसिकेत्युच्यते । बृ०१ उ०३ प्रक० । बाचू०। शङ्काबिजयानन्दमुनीन्द्र-श्चित्कोशेऽसौ प्रतिर्मुमुचे॥१॥" याम्,-प्राचा०१७०१०३ उ० । विशेषावश्यकप्रशस्तिः
विसोदमय-वृषोदन्वत्-पुं० । विधिकृतमात्रप्रतिमापूजामरू"भीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः,
पके, प्रति। क्षोणीतलप्रथितकीर्तिरुदीर्णशास्त्रः।
पृषोदन्वदनुसारिणो मतमुपन्यस्य दूषयतिविश्वप्रसाधितविकल्पितवस्तुरुच्चै
चन्द्याऽस्तु प्रतिमा तथापि विधिना सा कारिता मृग्यते, श्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः॥१॥
स प्रायो विरलस्तथा च सकलं स्यादिन्द्रजालोपमम् । सानादिकुसुमनिचित, फलितः श्रीमन्मुनीन्द्रफलवृन्दैः। कल्पदुम इव गच्छः, श्रीहर्षपुरीयनामाऽस्ति ॥२॥
हन्तैवं यतिधर्मापौषधमुखश्राद्धक्रियादेविधेपतस्मिन् गुणरत्नरोहणगिरिगाम्भीर्यपाथोनिधि
दौलभ्येन तदस्ति किं तव न यत् स्यादिन्द्रजालोपमम्।६८। स्तुत्वानुकृतक्षमाधरपतिः साम्यत्वतारापतिः ।
प्रति०। 'चेय' शब्दे तृतीयभागे १२४३ पृष्ठे सोपपत्तिकं सम्यगबानविशुद्धसंयमतपःस्वाचारचर्यानिधिः,
व्याख्यातम्।
Jain Education International
For Private & Personal Use Only
:
www.jainelibrary.org