________________
बिसुव
दश सप्तदशोत्तरपर्वशतातिक्रमे द्वादश्यां दशमं विषुवमिति । पुनरप्यत्रैवार्थे प्रकारान्तरेण करणमाहपब्वा य बडादिका, दुवारसॉऽदिया दमाचसाखाउ । तिगमाइगा विष तिही, धदुगरा सम्बविसुवेसु || ६ ||
(१९६१) अभिधानराजेन्द्रः ।
विषुवेषु पर्वचिन्तायां पडादिकानि यथोत्तरं द्वा शाधिकानि तावद् ज्ञेयानि यावदशावसानानि दशसंख्यानि विषुवाणि भवन्तीत्यर्थः । तथा पर्वाणामुपरि तिथिचिन्तायां त्रिकादिकाः - त्रिप्रभृतिका यथोत्तरं पडत्तरास्तिरायः सर्वेषु विषुवेषु तावदवसेवा वावसानि विषुवादशसंख्यानि भवन्ति तद्यथा--प्रथमं चिपुर्वपदपतिक्रमे तृतीयस्यां तिथी द्वितीयविषुवचिन्तायां प्रागुपर्व संख्याने द्वादश प्रक्षिप्यन्ते तिथिसंख्यया षद् तत आगतं द्वितीयं विषुवम् अष्टादशपनातिक्रमे नवम्यां तिथी। भूयोऽपि द तीयविषुवचिन्तायाम् अनन्तरोकृपर्वसंख्याने द्वादश प्रक्षिप्य
"
तिथिचिन्नायां पततं पवित्रिंशत्पर्वातिक्रमे पञ्चदश्याम् । चतुर्थोवषुवचिन्तायां पुनरप्यनन्तरो रूपर्वसंख्याने द्वादश प्रक्षिप्यन्ते, तिथिचिन्तायां षट्, ततस्तिय एकविंशतिर्भवन्ति, पञ्चदशभिश्च गुण्यन्ते लब्धमेकं पर्व, तत्पराशी प्रक्षिप्यते श्रागतं त्रिचत्वारिंशत्पर्यातिकमे पठयां तिथी चतुर्थ विषुवमिति४ एवं पञ्चमाम्यपि दशमपयेतानि विकास भावनीयानि ।
1
तत्र पर्वसंख्याने संग्राहिका इयं गाथाछक व्वारस तीसा, तेयाला पंचपण अट्ठी | तह य असी विणउई, पंचाऽहियसयं च सत्तरस ॥ ७ ॥ प्रथमं विपुत्रं षट् पर्वाण्यतिक्रम्य द्वितीयं द्वादश, तृतीयं त्रिशतमं सप्तदशोनं चतुर्थ त्रिचत्वारिंशत्, पञ्चमं पञ्चपञ्चाशत्, षष्ठं षष्टिः, सप्तममशीतिः, अष्टमं द्विनवतिः नवमं पअधिकं शतम्, दशमं सप्तदशोत्तरशतम् ।
संप्रति पर्योपरि तिथिसंख्यानसंग्राहिकां गाथामाहतया नवमी व तिही, पद्मरसी छडि वारसी चेव । जुगपुब्वद्वेश्या, ता चेन हवंति पच्छद्वे ॥ ८ ॥ युगपूर्व यानि पञ्च चिषुवासि तेषु यथाक्रममिमाः प परि तिथयस्तद्यथा तृतीया नवमी पञ्चदशी पष्ठी द्वादशीविश्वस्य पश्चाद्भवन्ति तृतीयस्य प्रथमं विषयं द्वितीयं नवम्यां तृतीयं पञ्चदश्यां चतुर्थ पञ्चमं द्वादश्याम् एता एव तिथयः क्रमेण युगस्य पश्चाद्धेऽपि भवन्ति । तद्यथावि तृतीयस्यां सप्तमं नवम्याम् अमं पञ्चदश्यां नवमं षष्ठयां, दशमं द्वादश्यामिनि एवंभूते निध्यानयनार्थ वाऽमु प्रकार पूर्वसूरयः परिभाष हायनगतदिवस राशेस्यशीत्यधिकशतप्रमाणस्य दश वि
कलयुगे भवन्ति इति दर्शनांगो हियते लग्धा श्रष्टादश, ते त्यज्यन्ते प्रयोजनाभावात् शेषा उद्वरन्ति त्रयस्ते प्रथमविषुवादारभ्य यथोत्तरं द्वयत्तरेण ओजसा प्रतियां ते त्रय एकेन
Jain Education International
गुण्यन्ते द्वितीययचिन्तायां त्रिभिस्तृतीयविषुवत्रन्नायां समाभः पर्यधावद्दशमयिषुर्याचन्तायामेकोनविंशत्या, पर्याया
बिसुष
"
उद्धरन्ति ता गुण्यन्ते, ततो यथोक्तास्तिथयो भवन्ति । तद्यथा-प्रथमविषुवचिन्तायां ते त्रयः, एकेन गुणितं तदेव भवतीति तत भगतं प्रथमं विषु तृतीयस्यां तिथौ द्वितीय विषुवचिन्तायां ते त्रयस्त्रिभिर्गुण्यन्ते जाता नव श्रागतं द्वितीयं विषुवं नवस्यामिति । तृतीयविषयचिन्तायां यः प शभिर्गुण्यन्ते जाताः पञ्चदश, भागतं तृतीयं पञ्चदश्याम् । चतुर्थविषुवचिन्तायां ते त्रयः सप्तभिर्गुण्यन्ते जाता एकविंशतिः शेषास्तिष्ठन्ति षद् आगतं चतुर्थे विषु षष्ठामिति । एवं सर्वत्रापि भावनीयम् । सम्पति केन नक्षत्रेस सह योगे किं विषुवमिति चिन्त्यते, तत्र यदि दशभिर्विषुवैः सप्तषष्टिश्व पर्याया लभ्यन्ते ततो द्विभागविषुवेण कति चन्द्रपर्याया लभ्यन्ते ?, राशित्रयस्थापना - १०-६७-१ अत्रामयेन राशिना एककलक्षखेन ममस्य राशेः पष्टिरूपस्य गुणने जाता सप्तपहिरेव विषुवं वाऽयनस्य द्विभागरूपमिति दश द्वाभ्यां गुरुयन्ते जाता विंशतिः, तया सप्तषष्टेभांगोला पर्यायाः शेषास्तिष्ठन्ति सप्त ते पर्यायरूपं भागं न प्रयच्छन्तीति श्रष्टादशभिः शतैस्त्रिंशैः सप्तषष्टिभागैर्गुणयिष्याम इति विंशतिलक्षणच्छेदराशिगतेन शून्येन सह शून्यस्यापवर्तनायां जातं त्र्यशीत्यधिकं शतम् १८३, तेन सप्त गुण्यन्ते जातानि द्वादश शतानि एकाशीयधिकाराविंशतिलो अन्त्य शून्यापवर्तनेन जातो किस्न समयायः समत्राणि नक्षत्रभागा गुरुबन्ते, आतानि चतुशिधिकशतानि चतुस्त्रिंशदधिकशतादीनि शोधनकानि, तत्राभिजितो द्वाचत्वारिंशत् शुद्धा, स्थितानि शेषाणि द्वादश शतानि एकोनचत्वारिंशदधिकानि १२३१. ततः पद्मः शतैः सप्तत्यधिकः ६७०, उत्तरभाद्रपदान्तानि पञ्च नक्षत्राणानि स्थितानि पचान्येको नस प्रत्यधिकानि ४६२ शिधिकेन शतेन रेवती शुद्धा स्थितानि चत्वारि शतानि पञ्चत्रिंशदधिकानि ४३५, ततोऽचतुरंशदधिकेशन अश्विनी शुद्धा शेपासि
श्रीणि शतानि एकोत्तराणि ३०१, ततः सप्तषष्ट्या भरणी शुया स्थिते पत्ते २३४ ततोऽपि शिदधिकेन शतेन कृतिका, शेवं तिष्ठति शतम्, आमादीनि कृतिकापर्यन्तानि नय पतिम्य दशमस्य रोहिणी नक्षत्रस्य धनुरिंशदधिकशतभागान शतमगास प्रथमं विपुर्व भवतीति द्वितीयं विपुर्व कस्मिन् चन्द्रनीति यदि विज्ञातुमिच्छा तदा पूर्वक्रमेण - राशिकमनुसर्तव्यम्, तद्यथा-- यदि दशभिर्विषुवैः सप्तषष्टिपर्याया लभ्यन्ते ततो द्वाभ्यां विश्वाभ्यां कति चन्द्रपर्यायान् सभामहे ? राशित्रयस्थापना २०६७२, द्वितीय त्रिभिरथनाभागेोराशिविकरूपः स्थाप्यते तेन चान्येन राशिना निम ध्यमः समष्टिरूप राशिपते जाते एकोत्तरे २०२ विषायनस्य द्विभागरूपमित्यादि राशि यो द्वाभ्यां गुण्यते जाता विंशतिः, तया भागो हियते लदश चन्द्रमाः शेपस्तम्बेकः स पर्याय भाग प्रशभिः शनैखरीः सप्तपष्टिकमागैर्गुयिष्याम इति विशतिलक्षणच्छेदराशिगतेन शून्येन सह शून्यस्यापवर्तनाय जातंयशीत्यधिकशतं १०३ तेनैकेन
For Private & Personal Use Only
www.jainelibrary.org