________________
( १२६० ) अभिधानराजेन्द्रः ।
विव
माना रात्रिः तच्चेत्थंभूते समोराध्यमागमत एव रवौ भवति, तद्यथा-सर्वाभ्यन्तरान्मण्डलासर्वदापि मान्नति त्यतिमं मडलं यदा सूर्यवचारे वरति तदा सकला व्यवहारतो विकुमित्याख्यायते निपतस्तु वस्मिडोरावे समो दिवसः समा रात्रिस्तस्मिन्न
सोसाईटिस्वतिमण्डल
संभाला बोटीकायाम् "र विमंडलमत्यं नाम विसुर्व” ति ।
संप्रति नेमविक्रमेव विषुक्कालप्रमाणमनन्तरो सूत्रकृदुप दर्शयति
पचरहुतदियो, दिवसेस समा न जा हवइ राई | सो होइन, दिनराई तु पिनि ॥२॥
भवति पञ्चदशमुहर्त्तणमासन्दिवसेन समाना रात्रिः पञ्चदश मिले समोरा नाक पर साकल्येन शिवानिति समौ गत्रिदिवसौ तत्र मस्येते इत्यंभूतयो रात्रिदो संघका सविषुक्काल
सम्पतं कतिपर्वातिक्रमे कस्यां तिथात्रीप्सितविषुवं भवतीति विषुवाननाय कररामाद
गुरुवोना हम्मुख हुन्न । पट्टे होति तिही, नायव्वा सब्दविमुवे ॥३॥
माननिवानि तानि विले, किमुक्कं भवति तत्संख्या प्रियत इति धृत्वा च नानिकले तो पनानि तदकतरं च पदगुमानि कर्त्तव्यानि पभिश्च गुमने यदागच्छति तानि प पांसि ज्ञातव्यानि । पर्यायां चाद्धे यद्भवति तास्तिथयः सर्वेषु विषुवेषु ता यथायोगं हातच्या एष करलगाथाक्षरार्थः । सम्पति करसभावना क्रियते—कनिपवातिक्रमे कस्यां निविनिमायां रूपकं खायते नन् दिन किसने जाते हे रूपे ते रूपने किये ि एकं रूपं तस्य पर्भिर्गुगने जानाः पद ते प्रतिराश्यन्ते तेषामदं कियने जानाम्यः श्रामनं पपवातिक्रमे तृतीयस्यां तिथौ प्रथमं विषुवमिति । न द्वितीयं विपुवं कतिपयतिक्रमे कस्यां भवतीनि यदि जिज्ञासा तदा द्वे रूपे भियेने ते द्विगुनन पश्चात् प्रतिनिधिले जानानि अष्टादशतानि प्रतियन्ते तेषां व प्रातराशितानामर्द्ध नव. श्रागतं द्वितीये वनक्रमे नवम्यां निधाविति २ तथा कतिकम्पनियो तृतीय विश्यमिति जिज्ञासायां
भन्ने तानि न द्वाभ्यां गुस्यन्ते जातानि करुणापहारे स्थितानि पश्चात् पञ्चनानि पद्मि गुजाता त्रिशन. मा प्रतिराश्यते प्रतिराशितायाश्च आगन विशुन्यतिक्रमे पञ्चदश्यां तृतीय वन तथा दशम व कनिर्वातिक्रम कस्यां तिथौ भवतीति यदि तुमड़ा ना उसको जियने सद्विगु जाना विशानः, तस्यापयते जाता एकोि
Jain Education International
विसुव
तिः, सा षद्भिर्गुण्यते जातं चतुर्दशोत्तरं शतम्, तत् प्रतिराश्यते तस्यार्द्ध सप्तपञ्चाशत्, तस्याः पर्वानयनाथ पञ्चदशभिमांगो हियते लब्धानि त्रीणि पर्वाणि तानि पर्वराशी प्रि प्यन्ते पादतले च द्वादश। तत भगते सप्तदशोत्तरप ताविक द्वादश्यां दशममिति १० । अत्रैवार्थे करणान्तरमाइ - रूवोसविसुवगुणिए, छलसीसयपक्खिवाहिते खउई । पचरस माइला, पन्या सेसा निधी होइ ॥ ४ ॥ यत् विषुवे धातुमितेन कपोनेन तत्संख्याकोन्या षडशीत्यधिकं शतं गुण्यते गुणिते च तस्मिन् विनयतिप्रक्षेपे ततः परमजिते सति ये अका पास्तानि पर्याणि ज्ञातव्यानि शेषाशास्तिक्षयः, एष करलमाथाक्षरार्थः । भावना त्वियम् प्रथमं विषुवं कतिपयति कस्यां तियो भवतीति जिज्ञासायां रूपं देकरूपदीनं कियते जातमाकाशम् तेन चिकं शतं गुरु जातं शून्यं खेन गुसने समिति ' वचनप्रामाण्यात्, ततः शून्ये तस्मिन् त्रिनवतिः प्रक्षिप्यते तस्याः पञ्चदशभिर्माने हते लब्धाः पद् शेषाः तिष्ठन्ति श्रीसि श्रामनं मेदनीयस्य तिथी प्रथमं विषुवमिति ती
"
विर्याचन्नायां प्रीति रूपसिप्रियन्ते तेभ्यो रूपापहारे जाते हे रूपे तस्यां पडशीत्यधिकं शतं गुरुते जानानि शांति तानि द्विमन्यधिकानि ३७२ प्रि जानानि चत्वारि शतानि पञ्चपश्यधिकानि ४६२ प यते लग्या एकत्रिंशत् आगतं त्रिशल्यवातिक्रमे पञ्चदश्यां तृतीयं विषुवमिति ३ ।
•
भूयः प्रकारान्तरेणात्रैवार्थे करणमाहइगतीमा ओवगुवा, पंचहि भेष व्यतिगुथिया साउ। तिरियो भवंति सव्वे-सु चैव विसुवेसु नायव्वा ॥ ५ ॥ एकत्रिंशत् यथोत्तरमोजोगुणाः- विषमगुणाः प्रथमतः कर्त्त व्याः, तद्यथा - प्रथमविषुवचिन्तायामेकगुणा द्वितीयविषुवचिन्तायां त्रिगुलाः, तृतीयविषुवचिन्तायां पञ्चगुणाः, चतुविषुवचिन्तायां सप्तमुखाः, पञ्चमविषुवचिन्तायाम् नवगुसाः एवं यावदशमविषुवचिन्तायामेकोनविंशतिगुखाः ततः तथाच सति यज्ञभ्यते तानि पापवसेयानि शेषास्त्वंशा उद्वरितास्त्रिगुखिताः सन्तो यावन्तो भवन्ति तावत्प्रमाणास्तिथयः सर्वेषु विषुवेषु ज्ञातव्याः । तयथा - प्रथमनुचिन्तायामेकत्रिंशत् एकेन सुखितं तदेव भवतीति जाता एकत्रिंशदेव तस्याः पञ्चभिर्भागे हृते कधाः पट एकः पश्चादुद्वरति स त्रिगुणः क्रियने जातास्त्रयः श्रागतं पतिक्रमे तृतीयस्यां तिथौ प्रथमं विचिन्तायामेकत्रिंशत् पचभय जातं पञ्चपञ्चाशधिकं शतम्. १५४, तस्य पञ्चभिर्मागो हियते लग्भा एकत्रिशत् आगतं त्रिंशत्यर्वातिकमे पञ्चदश्यां तृती तथा दशमाचन्तयामेश कानविंशत्या गुण्यन्ते जातानि पञ्च शतानि नवाशीयधिकानि ५६ पञ्चांग हिने लधं सप्तदसोनर शतशेषातिश्रुतिरायानाद्वा
?
,
For Private & Personal Use Only
•
.
www.jainelibrary.org