________________
(१२५६) विसाहा अभिधानराजेन्द्रः।
विस भेदे, स०५ सम। सू० प्र० । अनु । स्था। ज्यो।चं. विवाविशुध्यमानभावे, पं० सू० ३ सूत्र । प्रशस्ते, प्र०। ।
स्था०३ ठा०४ उ० । विरहिते, श्री० । विशुशिमुपगते,स। विसि--वृ(व्य)षि-पुं०। "इत्कृपादो" ॥ १।१२८॥ इति श्रादेः | उत्पादनादोषरहिते.प्राचा०९ श्रु०६ १०४ उ० । नपु०। ब्रह्माशून इस्वम् । विसी । ऋषीणामपनयने, प्रा०१ पाद। ।
लोकस्य स्वनामख्याते प्रस्तरे, स्था०६ ठा० ३ उ०। "विसुविसिट्ठ-विशिष्ट-पुं० । प्रधाने, कल्प० १ अधि० २ क्षण ।
द्धकुलवंससंतालतंतुबद्धणपगम्भवयभाविणीप्रो," विशुद्धऔ० । जंगारामनोहरे, शा०१U०१० । रमणीये,
कुलवंश एव सन्तानतन्तुर्विस्तारितन्तुस्तबर्द्धनेन पुत्रोत्पाकल्प०१ अधि०३क्षण । अतिशयवति, पञ्चा० १६ विव०।।
दनद्वारेण तवृद्धी प्रगल्भं समर्थ यद् वयो यौवनं तस्य भावः शोभने, कल्प०१ अधि०३क्षण ।
सत्ता स विद्यते यासां तास्तथा । भश ३३ उ०। "वि
सुद्धगंधजुत्तेहिं "रा विसिद्धखमग-विशिष्टचपक-पुं०। अष्टमादितपखिनि, पश्चा० । १२ विव०।
| विसद्धकिरिया-विशुद्धक्रिया-स्त्री०। अनवद्यानुष्ठाने, पञ्चा. विसिद्वगुणजीवलोग-विशिष्टगुणजीवलोक-पुं० । विशिष्टगु.
१६ विवा णः संसाराभिनन्दिसत्वापेक्षया मार्गाभिमुखः स चासो
विसुद्धकोडि-विशुद्धकोटि-पुं०। क्रीतकृताद्याहारदोषकोटी, जीवलोकश्च सरवलोको विशिष्टगुणजीवलोकः । ममताभ- आचा०१७०८०२ उ०। व्यजीवलोके, पञ्चा० १० विव०।
विसुद्धजाइकुलवंस-विशुद्धजातिकुलवंस-पुं०। विशुद्ध जाविसितर-विशिष्टतर-त्रि०ा तीव्रतरशुभाभ्यवसायविशेषणो- तिकुले यत्राविधेषु वंशेषु, कल्प०१ अधि०२क्षण। स्कृष्टतरेषु संयमस्थानकण्डकेषु वर्तमाने, वृ०६ उ०। विसद्धजोग-विशद्धयोग-पुं० निरवद्यमनोवाक्कायव्यापारे,पविसिपफाइ-विशिष्टपुष्पादि-पुं०। प्रधानसुमनःप्रभृतौ, प. शा० ७वियः। ञ्चा० ४ विव०।
विसुद्धतरग-विशुद्धतरक-पुं० । वितिमिरतरके, अतिशयविविसिद्धबुद्धि-विशिष्टबुद्धि-स्त्री०। प्रकारताविशेष्यतोभयशा
शुद्धे, नं०। लिन्यां बुद्धौ,नयो । ( नैयायिकास्तु विशेषणं तत्र च विशेष
विशष- | विसुद्धधी-विशुद्धधी-स्त्री०। विशुद्धा निर्मला धीवुद्धिरिति णान्तरं १ विशिष्टस्य वैशिष्टयम् २ एकविशिष्टेऽपरवैशिष्टय
विशुद्धधीः "बुद्धिः कर्मानुसारिणीति वचनात् । निर्मलवुम् ३ एकत्र द्वय ४ मित्येवं चतुर्द्धा विशिष्टा वैशिष्टयबु
दौ, ध० ३ अधिक। द्धिः ॥ ७॥ इति ‘णय' शब्द चतुर्थभागे १८७१ पृष्ठे | दर्शितम्।)
| चिसुद्धभाव-विशुद्धभाव-त्रि०। विशुद्धः स्वपरसंसारनिस्तारविसिद्वय-विशिष्टक-त्रि०। विशेषवति, पञ्चा० १६ विव०।
णैकतानतयाऽ वदातो भावोऽभिप्रायो यस्य स विशुद्धमा
वः । व्य०३ उ०। विशुद्धाध्यवसायिनि, पो०१३ विव० । विसिलिंग-विशिष्टलिङ्ग-न० । सांख्यपरिभाषया भूतेषु,
विसुद्धि-विशुद्धि-स्त्री० । विशुद्धेः परिशुद्धनिःशकितत्वाद्वा०२०द्वा०॥
दिदर्शनाचारवारिपूरप्रक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिबिसिण--देशी-रोमशे, दे० ना.७ वर्ग ६४ गाथा ।
लक्षणायां सम्यग्दर्शनसत्कायां सम्यक्त्वशुद्धोध०१ अधिक। विसी-देशी-करिशारौ, विसी-करिशारिः । दे० ना०७ वर्ग |
विसुयजस-विश्रुतयशस्-त्रि० । विख्यातकोत्तौं, संथा। गाथा। विसीयमाण-विषादत-त्रि० । संयमे, अवसीदति, प्राचा०१
विसुयण--विसूचन-न० । ग्रन्थने, नि० चू०२ उ० । श्रु०६ ०१ उ०।
विसुयाविणा-देशी-विशुचीकृत-त्रि०ाविशोधिते,व्य०६उ०। विसुज्झमाण-विशुद्धयमान-त्रि०॥ विशुद्धिं गच्छति, भ०१३ विसुव-विषुवत्-न० । समरात्रिदिनकालके अयनांशक्रमेण
श०१ उ० । उत्तरां विशुद्धिमनुभवति, पञ्चा०२ विव०। । रवेः तुलामेषराशिसंक्रान्तिभेदे, ज्यो। विसुज्झमाणभाव-विशुद्धयमानभाव-पुंजविशुद्धसमानो वि. संप्रति विषुवत्प्रतिपादकं पञ्चदशं प्राभृतं विवक्षुराहहितानुष्ठानेन भावो येषां ते विशुद्धयमानभावाः । विहितानु
आसोयकत्तियाणं, मज्झे वइसाइचित्तमज्झे य। धाननत्परेषु, पं0 मू०४ सूत्र ।
एत्थ सममहोरत्तं, तं विसुवं अयणमझेसु ॥१॥ विसुज्झमाणय-विशुद्धयमानक-त्रि० । उपशमश्रेणिक्षपक- अश्वयककार्तिकयोर्मासयोर्मध्ये तथा वैशाखचैत्रयोमध्ये
श्रणी वा समारोहति, भ० २५ श०७ उ० । स्था। ऽस्मिन्ननन्तरे सममहोरात्रं भवति , तब पूर्वपुरुषपरिविसुणिय-विशन्य-न० । अतिशुन्ये, प्रश्न १ आश्रद्वार। भाषया विषुवमिति व्यवहियते । तथा चोक्कमभिधानकोशे
'समरात्रिंदिवः कालो, विषुवत् विषुवं च तत्' तानीत्थंभूताविसत्तिया-विश्रोतसिका-स्त्री० । अपध्याने, श्राव०४०।।
निविपुवाणि अयनमध्येषु-श्रयनमध्यभागेषु भवन्ति ! इयमत्र विसुद्ध-विशुद्ध-त्रि० । निदोषतया संमते, उत्त० १ ०। नि. भावना-अश्वयुग्मासानन्तरकार्तिकमासे यथाभागं दक्षिणा. एकलङ्क. सूत्र. १ श्रु० ४ ० २ उ० । निर्दोष, औ०। यनविषुवाणां संभवः,तथा चैत्रमासानन्तरं वैशाखे यथासंभजंग। झा निर्मल, प्रा. म. १ अकरा ! संथा० । वमुत्तरायणविषुवसंभवः । तत एतस्मिन्नवकाशे समाहोरात्रगगादिदोषरहिते, प्रश्न ५ संव० द्वार । अनवद्ये, पश्चा० । संभवः । यदा पञ्चदशमुहूर्तप्रमाणो दिवसो भवति तदा पञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org