________________
विसल्ल
बिसाहा
खद्वेषलिङ्गे, (विशे० 1) स्नेहादिसमुत्पन्नमोहे, आव० ४ ० । श्री० मपुं० एकादशदेवलोकविमानभेदे, स०२० सम० । शल्योडारकरले वि विसायसिन विस्वादनीय त्रि० विशेषतस्तद्रसमधिकृत्य स्वादनीये जं० २० विशेषत आस्वादवितुं योग्ये जी० ३ प्रति० ४ अधि० ।
1
विसन - विशन्पवि० विगतानि शल्यानि मायादीनि वस्यासौ विशल्यः । उद्गतशल्ये, श्राव०५ श्र० । विसलकरणी- विशल्पकरणी श्री० चामे, सूत्र० २ ० २ ० विसल्ला - विशल्या स्त्री० । श्रोषधिविशेषे, ती० ६ कल्प । विसल्लीकरण-विशल्यीकरण - न० । विगतानि शल्यानि मा यादीनि यस्पासी विशल्यः प्रविशल्यः विशल्यः क्रियते इति विशल्पीकरणम् । शस्पोजर, ०२ अधि० । विसवाणिज - विषवाणिज्य- १० विषं शृङ्गकादितच्चोपल-विसारय-विशारद-पुं० विपस्थिति, विशे० नं० ० ० विचक्षणे, उत० २० अ० । पं० चू० । संथा० रा० । पण्डिते, शा० १ ० १ अ० । प्रश्न० ॥ श्र० । विसारी-देशी कमलासने दे० ना० ७ वर्ग ६ गाथा विसाल- विशाल वि० विस्ती, डा० १ ० १ ०पा०मा० कल्प० । ६० । ज्यो० । जं० । संथा० रा० । श्रा० म० । श्राव०। स० । बहुले, श्रा० चू०५ श्र० । पुं० । एकोनाशीतितमे मद्दाग्रहे, स्था० २ ठा० ३ उ० चं० प्र० । सू० प्र० ।
1
9
दो विसाला ( ० ६० X ) स्था० २ ठा० ३ ४०
दासमम्येषां जीवचातहेतुनामुपविषाणामस्यानां तेषां वा सिज्यम् प्र०६ द्वार। पञ्चा जीवघातप्रयोजने विपत्रविक्रयते विषालयन्त्रायो हरिता लादिवस्तुनः विक्रयो जीवितस्य विषवाणिज्यमुच्यते ॥१॥" इत्युक्लाने, (उपा० १ श्र० । ध० ॥ श्र० चू० । श्राव०) वाणिज्यभेदे. ध० । विषं शृङ्गकादि, तथोपलक्षणं जीवघातहेतूनामस्त्रादीनां ततो विशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवाणिज्यम् । अस्मिथ शुरुवत्सनाभादेदेरिताल सोमलतारादेश विप स्य शस्त्रादीनां च जीवितत्वं प्रतीतमेव दृश्यन्ते च ज साईहरितालेन सहचैव विपद्यमाना मक्षिकादयः सोमलक्षारादिना तु भनियोऽपि विषादिवाणिज्यं च परेऽपि निषेधयति यतः कन्याविक्रयिणश्चैव रसविऋषिस्तथा । विषयिनरा नरकगामिनः ॥ १ ॥ इति । अट्टादित्रविक्रयोऽपि योगशास्त्रे विषवाणिज्य योक्लो यतः विपाग्रहलयन्त्रायो हरितालादिवस्तुनः । विक्रयो जीवितस्तस्य विषवासिस्यमुच्यते ॥ १ ॥ घ० २ अधि० ।
नपुं०|अष्टमदेवलोकस्थविमानभेदे, ख०१८ सम० । चतुर्थग्रैवेयकविमाने, प्रव० १६४ द्वार । पुं० । समुद्रव्यवहारे जातिविशेषे, सूत्र ०१ श्रु० १ ० ३ उ० । द्वितीये कन्देन्द्रे, स्था० २ ठा० ३ उ० ।
,
विसाल- देशी जलधी, दे० ना० ७ वर्ग ७१ गाथा । विसालसिंग -- विशालशृङ्ग-पुं० । स्वनामख्याते पर्व्वते, पिं० विसाला - विशाला - स्त्री० । नगरीभेदे, आ० क० १ ० 1 त्रयोविंशतितीर्थंकरस्य शिविकाभेदे, स० । पश्चिमाञ्जनादिपर्व्वतस्य दक्षिणदिशि स्वनामख्यातायां पुष्करिण्याम्, ती० २३ कल्प । शैलप्रभस्य पूर्वेण राजधान्याम्, द्वी० । सूत्र० । महावीरस्य जनन्याम्, सूत्र० १ श्रु० २ श्र० ३ उ० विसावेग - विषावेग-पुं मिध्यात्वस्य त्वरायाम् अए०
,
( १२५८) अभिधानराजेन्द्रः ।
विसहर - विषधर पुं०। सर्पे, “विसहरगइ व्व श्वरियं, कविवकं महेलां " सू० १ ० ४ ० १ उ० । विमा-विषाख० सागरपुत्रस्य दुहितरि विपाभायया
-
म् आ० चू० ६ श्र० ।
3
विसाइ विषादिन् जि० विषाद, असु विसाएमाण-विस्वादयत् - त्रि० । विशेषेण स्वादयन् । सर्वा ssearch खर्जूरादेरिवाल्पत्यक्ले, कल्प० १ अधि० ५ क्षण | विपा० ।
Jain Education International
विसाण - विषाण - न० । शृङ्गे, स्था० ६ ठा० ३ उ० । श्राचा० । प्रश्न० । शूकरदन्ते, विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापि इह शूकरदन्ते प्रतिपत्तव्यः । उपा० ७ अ० शा० अनु० विसाणच्छेय-विषाणच्छेद- विषाणविशेषे, औ० । विसाणि (न्) - विषाणिन् पुं० । शृङ्गरूपेणावयचेनावयविनि
1
विसारओ-देशी- धृष्टे, दे० ना० ७ वर्ग ६६ गाथा । विसारण - विस्तारण- न० । उद्वापनकृते विस्तारणे, ६०२
अधि ।
"
३२ अनु० ।
विसाह - विशाख- पुं० । गणेशे, पाइ० ना० २२ गाथा | स्वामिकार्तिके वाच० ।
विसाहनंदि (न्) - विशाखनन्दिन् पुं० वीरस्य ज वस्य विश्वभूतेः पितृव्यपुत्रे, कल्प० १ अधि० २६ चल । आ० म० । श्रा० चू० ।
विसाहभृह - विशाखभूति - पुं० । राजगृहे नगरे विश्वनन्दिनो रातो भ्रातरि युवराजे, आ० म० १ अ० । श्रा० चू० । " राजा राजगृहे विश्व-नन्दी विश्वाभिनन्दनः । पत्म्यां प्रिय विशाय नन्दी तस्य सुतोऽभवत् ॥ १ ॥ विशास्त्रभूतिर्युवरा - डनुजो धारिणी प्रिया । मरीचिजीवस्तस्याभूत्, विश्वभूत्याच्या सुतः ॥ २ ॥" श्रा० क० १ श्र० ।
अनु० ।
विसाद - विषाद- पुं० | पराभवगमने, सूत्र ०१ श्रु० ३ श्र० १३० दैन्यभावे, सूत्र० १ ० ३ ० १ उ० । विषीदन्ति । संयमानुष्ठानात् । शीतली भवने, भ्रंशे, सूत्र ०१ ० ३ ० १ उ० । 'क्रिम
द्दमत्र प्रदेशे सामायात इति खेदस्वरूपे, अनुभ स्वप्नानुभूतदुः- | विसाहा - विशाखा पुं० ! इन्द्राग्निदेवताके पञ्चतारे नक्षत्र
For Private & Personal Use Only
www.jainelibrary.org