________________
दा।
पिसयचाग अभियानराजेन्द्रः।
विसरिमगम विसयच्चाग-विषयत्याग-पुं०।भोगसाधनपरिहारे, द्वा०२७|विसमसारत्त-विषयमारत-न। प्रधानमोचरन्वे. पनाह
विव० । विसयलिरोह-विषयनिरोध-गात्मद्रन्यैकाप्रतायाम् ,अ- | विसबसुह-विषयमुम्न--10। विश्वेन्द्रियसंसर्गजे सुखे, "वि. ४०२ अष्ट।
सयमुहं दुक्खं चिब, दुश्मपडियारो तिमिच्छ व्य । तं विसयतएहा-विषयतृप्या-खी शब्दादिविषयलालसायाम्, सुहमुबधागो , न उ उबयारो विरपा त .."अर०२
अटका "अस्पचरयमरलरख-रण यति सपिच्छिम संसार । इदानी विषयतृष्णालक्षणमाह
मुकं विसं व विसम, विसयमुहं हि ताण बमो॥१॥" गम्यागम्पविभागं, त्यक्त्वा सर्वत्र वर्तते जन्तुः।। संघा०६ अधि०१प्रस्ता। विषयेषवितृप्तात्मा, पतो भृशं विषयतृप्लेयम् ॥१॥
(महाप्रत्यास्याने) 'गम्ये' त्यादि गम्यागम्ये लोकप्रतीने तयोविभाग बासेवन तबकडेण व अम्मी, लमजलो वा नईमहम्सेहिं । परिहाररूपस्तं त्यक्त्वा विषयानियमेन व्यवस्थितः, सर्वत्र व
न इमो जीवो मको, तिप्पेठं काममोगेहिं ।।१५॥ तते जन्तुः सामान्येन सर्वत्र प्रवर्तते जन्तुः-प्रासी विषयेषुशब्दस्पर्शरसरूपगन्धेष्यक्तृितात्मा सामिलाप एव यतो वस्था
समकद्वेश व अम्मी, लणउलो वा नईसहस्सेहिं । विषयतृष्णायाः सकाशाद् भृशमत्यर्थ विषयतृच्या इवमिति न इमो जीयो सक्को,तिप्पे अन्धमारेशं ।। ५६ ।। इयं विषयतृष्योच्यते । पो०४ विव० । सूत्र।
तणकट्ठेस व अम्गी, लक्खजलो वा महमइस्मोहिं । विसयधम्मदि-(प)-विषयधर्मार्थिन-
बिस्त्रीपरिभोगा- |
न इमोजीचो सको, निप्पेटं बोयसाविहीर ।।७। थिनि , नि० चू०१ उ०।।
क्लवाहसामाखो, दुपारोक्सारको अपरिमिको। चिसयपडिकूल-विषयप्रतिकूल-त्रि०। ६ ताविषयपरिभो- न इमोजीचो सको, विप्षे संधमधेहि || ५८ ।। गनिषेधकत्वेन प्रतिलोमे, भ०६ श० ३३ उ01
अविवचोऽयं जीवो, अईयकासम्मि प्रामयिम्साए । चिसयपडिभास-विषयप्रतिभास-पुं०। विषयः घोबादान्द्रक- सद्दाख य स्वाण य, गंधाम्प रमाया फामा ५६ ।। मानगोचरः शब्दादिस्तस्यैव न पुनस्तत्प्रवृत्तीनजन्यस्था- | कपतसंगने-देनुत्तरकुलवंसकम्पम् । न्मनोऽर्थानर्थसद्भावस्य प्रतिमासः प्रतिमासवं परिच्छेदो |
उबदार ण व तिचो, न य मरविजाहम्मुमु ।। ६० ।। यत्र तद्विषयप्रतिभासम् । ऐहिकामुष्मिकेषु छाचास्थिकलानविषयेष्वर्थेषु प्रवृत्तावान्मनस्तात्त्विकार्थाचवन्तिभासलन्थे
खाइरस व पीएम ब, नब एसो ताइयो हाइ अप्पा । माने, हा अष्ट। (विषयाणां विषकण्टकत्वं गाण'
जह दुम्बई न बच्छ, सो सरणे ताइयो होइ ।। ६१ ।। शब्दे चतुर्थभागे १६७६ पृष्ठे व्याख्यातम् । )
देविंदचकाट्टि-सगाई रजाइँ उत्तमा मोगा । विसयपमाय-विषयप्रमाद-
पुंशब्दादिविन्यजसमादे,"चि-| पचा अरणतम्बुलो, न स सह तिन्ति मानो तेहिं ।। ६२ ।। षयच्याकुलचित्तो, हितमहितं मन वेत्ति जन्तुरसम् । ना- खीरदोच्दुरखमुं, साऊन्स्य महोदहीन्सु बहुसोप्रति । म्मादनुचितचारी, चरति चिरं दुःखकान्लारे ॥२॥" स्था०६ |
उत्र्यायो ण प समाहा, छिया मे सरियलमलेग्णां ॥६३ ॥ ठा.३ उछ। विसयपास-विषयपाश-पुं० । शब्दादिरूपेषु रज्जुबन्यनेषु.
लिबिहेण य सुहमउलं, सम्हा कामक्सियमुक्काम्यां । मूत्र०१ श्रु०४ अ०१ उ०।
बहुसो मुहमणुभूग, न य सुहसबहाए ते तिसी ॥६५॥ क्सियभेद-विषयभेद-पुं० । गोचरविशेषे, पचा विन।
||१६७।।द०प०। बिसयमेत्त-विषयमात्र-न। विषय एच विषयमात्रम् । क्रिया
" बार विस स्वयं बिम्म्मसुह. इकसि बिसि ण मरति । शून्ये अर्थमात्रे, भ०३ श०१०!
विस्मयामिस पुण धारिया, गार गारएहि पनि २॥" सूत्र विसयराग-विषयराग-पुं० । शब्दादिविषयिष यो रकन्ये.
शु०४ १० १३० । सैन्ये. दे० ना ७ सर्ग १२ गाथा ।
विसयारंमय-विषयारम्मक-पु० । विषयाणामारम्मोऽस्योस प्रा० चू. १ अ।
विषयारम्भकः । बियाणे सायद्यारम्भप्रवृते, भाया । विसयविगयचोच्छिरणकोउहल्ल-विषयविगतव्ययच्छिन्न- श्रु.५०१ उ.। कौतूहल-त्रिका विषयेषु शब्दादिषु विगतं व्याधियानमत्यन्तं | विसर--बिसर-पुं० । मत्स्यगन्धनविशेष. यिा शुभ मा तीगा कौतूहले यस्य म तथा । विषयविषयककोवृहतरहिते. विसरण-विशरण-म० । परिशरने. स्या- 1. डा। भ० श. : उ०।
विसरिया-विसरिका-स्मी । सररे मि १० : उ० । विसयविवेग-विषयविवेक एक विषयपरित्यामो. दश
विसरिस-बिसदृश-पि० । यिजातीये, प्रा. १० मा । विसरिसगम-विसशगम-
मिरजायमानमा मला चिसयस-सिएटवष पुरु: अबलाकारे औ..!
। काराड ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org