________________
(१२५६). विसय अभिधानराजेन्द्रः।
विसयग्गाम दश । शब्दादिषु (विषयषु) जीवाः सजन्ति यावद्रम- स्पर्शव्याकुलितमति-गजेन्द्र इव बध्यते मूढः॥५॥ न्ते । स्था।
एवमनेके दोषाः, प्रनष्टशिष्टेष्टरष्टिचेष्टानाम् । पंच कामगुणा परमत्ता , तं जहा-सदा रूवा गंधा रसा दुर्नियमितेन्द्रियाणां, भवन्ति बाधाकरा बहुशः ॥६॥ फासा ३, पंचहिं ठाणेहिं जीवा सञ्जन्ति, तं जहा-सद्देहिं० एकैकविषयसना-द्रागद्वेषातुरा विनष्टास्ते । जाव फासेहिं ४, एवं रजंति ५, मुच्छंति ६, गिझंति किं पुनरनियमितात्मा. जीवः पञ्चेन्द्रियवशार्सः ॥७॥ ७, अझोववजंति ८, ( स्था० ) पंच ठाणा अपरि
तथा विषयैस्तरवोऽपि विगोपिताः, यतः पठ्यते
पादाहतः प्रमदया विकशत्यशोकः, माता जीवाणं अहिताते असुभाते अखमाते अणिस्सिताते
शोकं जहाति वकुलो मधुशीधुसिक्तः। प्रणाणुगामियत्ताते भवति, तं जहा-सहा. जाव फासा
आलिङ्गितः कुरवकः कुरते विकाश१० , पंच ठाणा सुपरिमाता जीवाणं हियाते सुभाते.
मालोकितः सतिलकस्तिलको विभाति ॥६॥ जाव आणुगामियत्ताए भवंति, तं जहा-सदा . जाव ग०३ अधिक। क.सा ११, (सू० ३६०+)
"उपभोगोपायपरो, वाञ्छति यः शमयितुं विषयतृष्णाम् । 'कामगुण ति कामस्य-मदनाभिलाषस्य अभिलाषमात्र- धावत्याक्रमितुमसी, पुरोऽपराहे निजच्छायाम् ॥१॥" स्य वा संपादका गुणाः-धर्माः पुद्गलानां , काम्यन्त इति प्राचा०१ ध्रु०२ १०४ उ०। कामाः ते च ते गुणाश्चेति चा कामगुणा इति ३, 'पंचहि
अथेन्द्रियविषयमानमाहठाणेहि' ति पञ्चसु पञ्चभिर्वा इन्द्रियैः-स्थानेषु-रागाद्याश्रये
वारसहि जोयणेहि, सोयं परिगिएहए सदं ॥११२१४॥ पुतेर्वा सह सज्यन्ते-सङ्ग-संबन्धं कुर्वन्तीति ४, 'एच' मिति पञ्चस्वेव स्थानेषु रज्यन्त-सङ्गकारणं राग यान्तीति ५,
रूवं गिएहइ चक्खू, जोयणलक्खाउ साइरेगानो। मूर्च्छन्ति-तद्दोषानवलोकनेन मोहमचेतनत्वमिव यान्ति संर- गंधं रसं च फासं, जोयण नवगाउ सेसाणि ॥११२२॥ क्षणानुबन्धवतो वा भवन्तीति ६, गृध्यन्ति-प्राप्तस्यासंतोष
द्वादशभ्यो योजनेभ्य भागतं घनगर्जितादिशब्दमुत्कृष्टतो णाप्राप्तस्यापगपरस्याकालावन्तो भवन्तीति ७, अध्युपपचन्ते-तदैकचित्ता भवन्ताति तदर्जनाय वाऽधिक्येनोपपद्यन्ते
गृह्णाति श्रोत्रं, न परतः आगताः खलु ते शब्दपुद्गलाउपपन्ना घटमाना भवन्तीति ८, (स्था०) ( 'विरिणघा
स्तथा स्वाभाब्यान्मन्दपरिणामास्तथोपजायन्ते,येन स्वस्खविय'शब्देऽप्यस्मिन्नेव भागे गतम्।) 'अपरिगणाय' त्ति अपरि
पयं श्रोत्रज्ञानं नोत्पादयितुमीशाः , श्रोत्रेन्द्रियस्य च तशया स्वरूपतोऽपरिज्ञातान्यनवगतानि अप्रत्याख्यानपरिक्ष
थाविधमत्यद्भुतं बलं न विद्यते येन परतोऽप्यागतं शब्द या वा प्रत्याख्यातानि अहितायापायायाशुभायापुण्यबन्धा.
शृणुयादिति । तथा चचुरिन्द्रियमुत्कर्षतः सातिरेकायोजन
लक्षादारभ्य कर कुट्यादिभिरव्यवहितं रूपं गृह्णाति-परिच्छि. यासुखाय वाऽक्षमायानुचितत्यायाऽसमर्थत्वाय वाऽनिः)
नत्ति, परतोऽव्यवहितस्यापि परिच्छेदे चतु:शक्त्यभावात् , यसायाकल्याणायामोक्षाय वा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिकं तद्भाव
पतधाभासुरद्रव्यमधिकृत्योच्यते, भासुरंतु द्रव्यं प्रमाणास्तस्य तस्मै अननुगामिकत्वाय भवन्ति १० । द्वितीयं
कुलनिष्पन्नेभ्य एकविशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति
यथा पुष्करवरद्वीपार्द्धमानुषोत्तरनगनिकटवर्तिनो नराः कविपर्ययसूत्रम् ११ । स्था० ५ ठा० १ उ०।।
केसंक्रान्ती सूर्यबिम्धम् । उक्तं च-"इगवीसं खलु लक्खा, "विषस्य विषयाणांच, दरमत्यन्तमन्तरम् ।
चउतीसं चेव तह सहस्साई । तह पंच सया भणिया, उपयुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥१॥"
सत्तत्तीसाएँ अइरित्ता ॥१। इइ नयणविसयमाणं . पुसूत्र०१ श्रु०४ अ० १३० ।
क्खरदीयवासिमणुप्राणं । पुवेण य अबरेए य, पिहं पिहं "न जातु कामः कामाना-मुपभोगेन शाम्यति । होइ नायव्व ॥२॥" तथा शेषाणि-घ्राणरसस्पर्शनेन्द्रिहविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥१॥"
याणि क्रमेण गन्धं रसं स्पर्श च प्रत्येकमुत्कर्षतो नवभ्यो सम्म०३काराडा
योजनेभ्य भागतं गृहन्ति न परतः, परत आगतामां मयदुक्तं श्रीप्रशमरती
न्दपरिणामत्वभावात । प्राणादीन्द्रियाणां च रूपाणामपि "कलरिभितमधुरगान्ध-तूर्ययोषिद्विभूषणरवाद्यैः ।।
परिच्छेदं कर्तुमशक्कत्वात् । प्रव० १८८ द्वार । देशे, जनपदे, मश्रोत्रायबद्धहृदयो, हरिण इव नाशमुपयाति ॥१॥
एडले, पश्चा०६ विव०। गतिविभ्रमेशिताका-रहास्यलीलाकटाक्षविक्षिप्तः । विसयंगण-विशयाङ्गण-न । विशम्त्यस्मिन् विशयो गृहं रूपावेशिनचक्षुः , शलभ इव विपद्यते विवशः ॥ २॥
तस्याङ्गणम् । गृहागणे, उत्त० ७ ० । स्नानागगवर्मिक-वर्णकधूणाधिवासपटबासैः ।
विसयंगणा-विषयाङ्गना-स्त्री० । विषयप्रधानायामङ्गनायाम्, गम्धभ्रमितमनस्को, मधुकर इथ नाशमुपयाति ॥ ३ ॥ मिष्टानपानमांसौ-दनादिमधुररसविषयगृद्धात्मा ।
सूत्र० १ श्रु० १२ अ०। गलयन्त्रपाशवसो, भीम इध विनाशमुपयाति ॥४॥
|विसयग्गाम-विषयग्राम-पुं० । शब्दाविविषयसमूहे , प्राचा शयनासनसंबाधन-सुरतनानानुलेपनासक्तः । | श्रु० ३ ०२ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org