________________
(१२५५) विसरणचित्त अभिधानराजेन्द्रः।
विसग विसरणचित्त-वियएणवित--त्रि०। मूछिते, सूत्र० १७०५ (विषमपदं गहण शब्द तनीयभागे ८६० पृष्ठे व्याख्यातम ।) अ०२ उ०।
निस्नेहे दुःसंचारे,प्राव०४ा प्रतिकूले,सूत्र ७०२ १०२ विसरणेसि(ण)-विषएणैषिण-त्रिक। विषाणोऽसंयमस्तमे
उगा "चलबहुलविसमचम्मो" चलं श्लथं बहुलं स्थू विषम
बलियुक्तं चर्म यस्य स तथा । स्था०४ ठा०२० । असंयमे, पितु शालमस्येति विषषी । असंयमगयेषके, “दुगुणं करे। सूत्र. १७०२ अ०१ उ० । दुर्गमत्वाद् विषमम् । आकाशे, से पावं पूयणकामो बिसनेसी'। सूत्र०१ श्रु०४०१ उ०।
भ०२ श०२ उ०। 'विसर्ट विसम' पाइना०२०७ गाथा। विसत्त-विसच्च--त्रि० । विगताः सस्वा यत्र तद् विसत्त्वम् ।
विसम-विषमय-त्रि०। 'मयट्यदर्वा' ॥१॥ ५० ॥ मविगतजने , व्य. ६ उ० ।
यद्प्रत्यये आदेरतः स्थाने अाह इत्यादेशः। विश्मयः । विसविसद-विशद-त्रि०। धवले , कल्प० १ अधि० ५ क्षण ।
मइओ। विसमश्रो । विषप्रचुरे, प्रा०१ पाद । न्यक्के, नि० चू०१ उ०।
विसमंत-विषमान्त-पुं० । कूटपाशादियुक्तप्रदेशे , सूत्र० १ विसदसण-विषदर्शन-पुं०। आगाढकारणे उत्पन्ने प्रतिसेव
ध्रु०१०२ उ। माने, नि० चू०१ उ०।
विसमचारिणक्खत्त-विषमचारिनचत्र पुं०। विषमचारीणि, विसपरिगय-विषपरिगत-त्रि०। विषव्याप्ते, स्था० ४ ठा० यथा स्वतिथिष्वन्तर्वतीनि नक्षत्राणि यत्र स विषमचारिन
क्षत्रः । विषमचारिनक्षत्रयुके संवत्सरे, 'ससिसगलपुण्णमाविसपरिणय-विषपरिणत-त्रि० । विषरूपापन्ने, स्था० ४ ठा० सी, जोएइ विसमचारिणखत्ते' । स्था० ५ ठा०३ उ० । १०।
विसमय-देशी-भल्लातके, दे० ना० ७ वर्ग ६६ गाथा । विसपरिणाम--विषपरिणाम-पुं० । गरलपरिपाके, स्था।
विसमसंधिबंधण-विषमसन्धिवन्धन-त्रि०। विषमाणि दीर्घछब्धिहे विसपरिणामे पामते, तं जहा-डके भुत्ते निव
इस्वत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिइए मंसाणुसारी सोणिताणुसारी अद्विमिजाणुसारी । (सू० बन्धनाः । असमसन्धिबन्धनेषु. भ०७ श. ६ उ०। ५३३४)
विसमाव-विषमातप-पुतलोपः । “पदयोः सन्धिर्वा" 'डके ति दष्टम्य प्राणिनो दंष्ट्रा विषादिना यत्पीडाकारी ॥८।१।५॥ इति संस्कृतोक्नः सन्धिर्वा । प्रतिकूलधम्ने , तद्दष्टं जगनविषम् , यश्च-भुक्तं सत् पीडयति तद् भुक्तमित्यु । प्रा०१पाद । च्यते,तच स्थावरम् । यत्पुनर्निपतितम् उपरि पतितं सत्पीड
विसमिअ-देशी-विपुलोस्थितयोः, दे० ना. ७ वर्ग १२ यति तनिपतितं त्वग्विर्ष दृष्टिविषं चेति त्रिविधं स्वरूपतः,
गाथा। तथा किंचिन्मासानुसारी मांसान्तधातुव्यापकं किंचिच्छोणितानुसारी तथैव किंचिचास्थिमज्जानुसारि तथैवेति त्रि- | विसमीस-विषमिश्र-त्रि०। गरलयुक्त , सूत्र०१ श्रु०४ अ० विध कार्थतः । एवं च सति पदविधं तत्ततस्तत्परिणामोऽपि १ उ०। पोटैवेति ॥ स्था०६ ठा०३ उ०।
विसमेह-विषमेघ-पुं० । जनमरणहेतुजले मेघे, भ० ७ श. विसप्पमाण-विसर्पत-त्रि०। विस्तारं बजति, भ० २ श०१
६ उ.। उ० प्रा० माशा० । रा। विशेषेण सर्पतीति विसर्पत् ।
विसय-विशद-पुं० । निर्मले, जी०३ प्रति०४ अधि० । जं०। विस्फुरति, उत्त० ३५ १०। विसप्पि(ण)-विसर्पिण-त्रि० । विसर्पणशीलं विसर्पि । वि
व्यक्ने , औ० । स्पष्टे, शा० १७०१०। रा०। धवले,औला स्तारयुक्ने, पो० ११ यिव० ।
विशय-पुं० । विशन्त्यस्मिन्निति विशयः । गृहे , उत्त० ७ विसम-वृषभ-पुं०। बलीव, भ०११ २०१०।
श्री संभावनायाम् , 'विसश्रोत्ति वा सम्भवो त्ति वा उ. विसभक्खण-विषभक्षण-न० । विषं तालपुटादि तस्य भक्ष
यति त्ति वा एगट्टा' प्रा० चू० ११०। णं विषभक्षणम्, ग०२ अधि० । गरलाशने , विषभक्षणेन
विषय-पुं० । विषीदन्ति धर्म प्रति नोत्सहन्ते एतेविति मरणभेदे , भ०२ श० १ उ० ।
विषयाः, यद्वा-सेवनकाले मधुरत्वेन परिणामे चातिकटुकविसभा परिक्खय-विषभागपरिक्षय-पुं०। स्वनामख्याते चौ
त्वेन विषस्योपमा यान्तीति विषयाः। उत्त० ४ श्रा।
विधीयन्ते निवध्यन्ते विषयिगोऽस्मिस्मिन्निति विषयः । द्धानां संशाभेदे, विषमागपरिक्षयो बौद्धानाम् । द्वा०२४ द्वा०।
गोचरे, परिच्छेद्ये, रत्ना०५ परि० । पश्चा। ध० । ग्राह्ये विसम-विषम-त्रि० । "शषोः सः" ॥ ८।४। ३०६ ॥ इति प- अर्थे, भ०८श०२ उ०। 'विषयः प्राप्तिर्गोचर एगट्टा' प्रा००
स्य सः। प्रा०। दुरारोहावरोहस्थाने, जं०२ वक्षाजी। १अाविषीदन्त्येतस्मिन् सक्काः प्राणिन इति विषयाः।इन्द्रियगो निम्नोन्नते, विपा०१ श्रु. ३ अ० । प्रश्न । श्राचा । निक चरे,आव०४ असा शब्दरूपरसगन्धस्पर्शादी, ग०२ अधिक। चू०दश। तं० । विषमभूमिप्रतिष्ठिते, भ. ३ श०४ उ०। श्राचा० । व्य० । जी० । भ० । प्रायः। उत्तक । स्था। सूत्र पाषाणगततर्वाद्याकुलभूमिरूप,भ०३ श०२ उ०। स्थावृ०।। व्य० । प्रव० । शा० । चक्षुरादिग्राह्येषु रूपादिषु,द्वा०२३द्वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org