________________
विसम्म
विसंभोग
अभिधानराजेन्द्रः। एमेव सेसपसु वि, होइ विभासा तिलाईसु ॥ ५६ ॥ विसंवाय-देशी०-मलिने, दे० ना० ७ वर्ग ७२ गाथा । द्वौ भ्रातरौ भोजिकुलसेवकी राजकुले अभ्यहितसेवको विसंबायणा-विसंवादना--स्त्री०। अनाभोगादिना गवादिकसर्वत्रावारितप्रसारी, तयोः कनिष्ठोऽन्तःपुरे कृतानाचारो | मश्वादिकं यद्वदति कस्यचित् अभ्युपगम्य वा यन्त्र करोति जातस्ततो रामा प्रवेशो निवारितः । ज्येष्ठोऽपि च राशोऽ| तादृशे मिथ्याप्रत्यये, स्था०४ ठा०१ उ०। कथिते प्रवेशं न लभते, प्रतीहारेण तु कथिते राज्ञा पृरत्यतेविसकंठिया-विसकठिका-स्त्री०। विसं मृणालमिव ककागतो ज्येष्ठः कनिष्ठो वा । तत्र ज्येष्ठ इति कथिते स |
एठोऽस्त्यस्याः ठन् । बलाकायाम् , श्रा०म०१०। प्रवेश्यते,इयं तु पृच्छा पूर्व नासीत्। कालक्रभेगा च कस्मिन् कनिष्ठे दु.शीले जाते प्रावर्तत। उपनयभावना प्राग्वत् । ति
विसकंद-विसकन्द-पुं०। खाद्यविशेष,जी०३प्रति०४ अधिः । लादिरशान्तानाह-एमेवे' त्यादि एवमेवानेनैव प्रकारेण शे
विसकल-विशकल-त्रि० । खण्डाखण्डीकृते, व्य० ८ उ०। बेष्वपि तिलादिषु दृशान्तेषु भवति विभाषा-व्याख्यानं क- विसकलिय-विशकलित-त्रि० । खण्डिते, आ० म०१ अ०। सेव्यम् । तच्चेदम्-पूर्व सर्वेष्यपि प्रापणेषु अपूतिकास्तिला | विसकुंभ-विषकुम्भ--पुं० । स्फोटिकाविशेष, वृ० ३ उ० । अदुष्ट जम्मानस्तण्डुला विक्रयाय प्रसार्यन्ते स्म, ततः काल- विषHANI 'विमासमेरो विमपिटायो . दापात्त एकेन वणिजा निकृतिबहुलेन पूतिकास्तिलाः ठा०४०। प्रसारिताः , अपरेण तु एजन्मानस्तन्दुलास्ततो लोकस्य विसकण-विष्वष्कण-न०। शीघ्रविध्या (ध्मा)पनार्थ ज्वलतापृच्छा प्रावर्तत,कीरशास्तवापणे तन्दुलाः कीदृशा वा तिला
| मुल्मुकानामपकपणे, बृ०२ उ०। इति. पूर्व तु नासीत् । उपनयः प्राग्वत् (३-४) तथा एकस्मि-- | गरे एकस्यां दिशि बहुनि देवकुलानि तेषु सर्वेषु सरजस्का
विसगंडूस-विषगण्डूप-पुं० । कालकूटभृतगण्डूषे, 'जह वसन्ति सुशीलास्तान् सर्वानपि भूयान् जनो निर्विशेष पूज |
णाम विसगंडूसं कोती घेतूण नाम तुरिहको' सूत्र. १ यति.पश्चात्केषुचिहेवकलेषःशीला जाताः.गिमन्त्रणवेलाया | श्रु० ३ १०५ उ०1 प्रश्न। पृच्छा प्रवृत्ता कतमानिमन्वयामि । पूर्व त्वेवरूपा पृच्छा ना. विसघाइ (ण)-विषघातिन-त्रि० । गरदोपहननशीले, पश्चा. सीत् । उपनयः प्राग्वत्थापकस्मिन्ग्रामे महान् गोवर्गः | १४ विव०।दश। . स कदाचिदशिवेन गृहीतततस्तस्मात् प्रामादानीतासु | विसघारियजोगतुल्ल-विषघारितयोगतुल्य-पुंहालाहलव्या. गोषु लोकस्य पृच्छा अभवत् । कुतो ग्रामादानीता कस्य | प्तपरुषव्यापारसदृश, श्रस्पष्ट वेतनस्वादरूपे, पश्चा०६ विव०। गावगस्ययामात । पूर्व तु नासात् ६। एवमत्रापि विन, स-विसञ्जणा-विसर्जना-स्त्री०। मुत्कलने, व्य०४ उ०। भोगे सांभोगिकः परीक्ष्य संभोज्यते।
विसब्जिय-विसृष्ट-त्रि० । प्रेरिते, ज्ञा०१ श्रु० १३ अनि तथा चाह
चू० । श्रा०म० श्राव। साहम्मिय वइधम्मिय, निघरिसमाणे तहेव कुवे य। ।
विसट्ट-दलि--धााचूर्णीकरणे,विकासे चा“दलि बल्योर्विसट्ट गावीपुक्खरिणी य, नीयल्लगसेवागमणे ॥ ६॥ | वम्फौ" ॥८४।१७६॥ इति दलेर्धातोर्विसट्टादेशः । विमधर्मता-समानधर्मशीलता तां सम्यक् परीक्षया ज्ञात्वा सहर । विदलति । प्रा०४ पाद । भुञ्जते विधर्माता-विगतधर्मशीलता तां शात्वा परि-| दलित-त्रि० । “विसह विहडिअत्थे।"पाइ० ना० २४३ बजयन्ति । यथा सुवर्ण निघर्षे निकपोपले परीक्ष्य यदि युक्त गाथा। ज्ञायते ततः प्रतिगृह्यते, अन्यथा तु परित्यज्यते । एवमज्ञा
विसद्रमाण-विदलत-त्रि० । विकसति, शा० ४ ठा०४ नशीलोऽपि भाजनेन परीक्षणीयः। यदि भाजनस्य तलम
उ०। भ०। घृण्मुपकरणं या विधिना सेवितं तत 'श्रालएण विहारे
विसट्टया-विषार्थता-स्त्री०। विषमेवार्थो विधार्थस्तभावण' मित्यादिवचनतः सामिको शेयः , शेषस्तु वैधर्मिमकः । यथा या कृपे, यदि वा-गोषु यथा वा पुष्करिणी यथा
स्तत्ता । विषत्वे, भ०८ श०२ उ० । स्था। वा निजकस्य भ्रातुः सेवकस्यागमने परीक्षा तथा अत्रापि
विसह-विषम- । नीरोगे, दे० ना०७ वर्ग ६२ गाथा । पाह परीक्ष्य सभोगविसंभोगौ । उक्नः सप्रपञ्चः संभोगः । ना० २०७ गाथा।
सम्प्रति येनाधिकारस्तमभिधित्सुरिदमाह- विसण-विशन-न० । प्रवेशे,व्य०७ उ०। गएसि कयरेणं, सम्भोगेणं तु होइ सम्भोगी। विसयदि (गण )-विषनन्दिन-पुं० । प्रथमवलदेवस्याचल. समणाणं समणीतो, भष्मइ अणुपालणाए उ॥ ६१ ॥ स्य पूर्वभवजीवे. स० । तिः । एतेषामनन्तरोदिताना संमोगाना मध्ये कतरेण सम्भोगेन विसम-विषम-त्रि० । विविधमनेकप्रकारं सन्नो मग्नो विसभोगिम्यः श्रमणानां श्रमण्यो भवन्ति ?, सूरिगह-भरायते
षण्णः । उत्त०६०। सूत्र० । विशेषेण सनो निमग्नो विअनुपालनया-अनुपालनारूपेण सम्भोगेन,तदेवमुक्तः संभोगः। परणः । उत्त०८१०। श्राचा० । विशेषेण दीने, उत्त० १२ व्य०५ उ० । निचू०।
अ०। सूत्र० । प्राचा० । अवसक्ने विषयप्रधाने, सूत्र० १ विसंवइन-विसंवदित-वि० । विसंवादयुक्ने, “विश्र विसं-1
थु०१२ अ०। शोकिते, प्रश्न. ३ श्राथ० द्वार। असंयमे, वइअ।" पाहना०२४६ गाथा ।
सूत्र०१ श्रु०५०२ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org