________________
विसंभोग अभिधानराजेन्द्रः।
विसंभोग प्रथमवेलायामपि तस्य विसंभोगः । एवं द्वितीयवारं तृतीय- पइिंशतिभङ्गेषु सांभोगिकेन समं शुद्धः, असांभोगिकादिभिः पारमपि चतुर्थवारमावृत्तस्यापि नियमतो विसंभोगः । वार- सममसांभोगिकादिविषयं नादिसंयोगनिष्पन्नं प्रायश्चिप्रयेऽपि तस्य प्रायश्चित्तं मासलघु, कारणे त्वन्यसांभोगिके- त्तम् । तद्यथा-उद्गमनिष्पन्नमुत्पादनानिष्पन्नमित्यादि, एवनापि सममुपधिमुत्पादयन् शुद्धः । एवं पार्श्वस्थादिभिर्गृहि- मुक्तमुपधिसंभोगः। भिर्यथाछन्दैश्व सह वेदितव्यम् , प्रायश्चित्तविधिरपि तथैव
सम्प्रति श्रुतसंभोगादीनतिदेशत श्राहनवरं यथा-छन्दे मासगुरु चतुर्गुरुकमित्यपरे । योऽपि पाव
एवं जहा निसीथे, पंचमउद्देसए समक्खातो। स्थादेः संघाटकं प्रयच्छति तस्यापि मासलघु. तथा संयतीभिः संविनाभिरसंविनाभिर्वा सांभोगिकाभिरसांभोगिका-|
संभोगविही सब्बो, तहेव इह इं पि वत्तव्यो॥५६॥ भिर्वा सममुद्रमेन शुद्धमशुद्धं वोपाधमुत्पादयतश्चतुर्गुरुकम्।। एवमुक्तेन प्रकारेण यथा निशीथे-निशीथाध्ययने पञ्चमे एतत्तावत्पुरुषवर्गेऽभिहित संयतीवर्गेऽपि द्रष्टव्यम् । एवं घो-| उद्देशके सर्वश्रुतादिसंयोगनिष्पन्न प्रायश्चित्तविषयं संभोगडशभिरुत्पादनादोषेर्दशभिरेषणादोषैः सांभोगिकेन सममुप- विधिः समाख्यातस्तथैवेहापि वक्तव्यः । स च ग्रन्थगौरवभधिमुत्पादयन् शुद्धः, विपर्यासे प्रायश्चित्तविधिः पूर्ववत् (२, यान्न शक्यते लिखितुमिति तत एवावधारणीयः । ३)। 'परिकम्मण' त्ति परिकर्मणा नाम यदुपधिमुचितप्र
एष च संभोगविधिः पूर्वमस्मिन्न भरते सर्वसविग्नानामाणकरणतः संयतप्रायोग्यं करोति । तत्र भङ्गाश्चत्वारस्तद्य
मेकरूप श्रासीत् पश्चात्कालदोषत इमे सांभोगिका इमे त्वथा-परिकर्मणा कारणे विधिना १. कारणेऽविधिना २, नि
सांभोगिका इति प्रवृत्तम् । किं कारणमिति चेदत श्राहकारणे विधिना ३, निष्कारणेऽविधिना ४, अत्र प्रथमभङ्गः शुद्धः, द्वितीये मासलघु तपोगुरु. तृतीये मासलघु कालगुरु
अगडे भाउय तिलतं-दुले सरक्खे य गोणि असिवे य । कम् , चतुर्थे मासलघु द्वाभ्यां गुरु । संविग्नरम्यसांभोगिकैः अविणढे संभोगे, सव्ये संभोइया प्रासी ।। ५७ ॥ समं चतुर्थेष्वपि भङ्गेषु मासलघु,अत्रापि द्वितीयादषु भङ्गेषु पूर्ववत् । तपःकालविशिष्टता गृहस्थैः पार्श्वस्थादिभिः सम
पूर्वमविनटे से गे सर्वे संविग्नाः सांभोगिका एकसंभोगा
पासीरन् । पश्चात्तु कालवैगुण्यतः सांभोगिकाऽसांभोगिकप्रत्येकं चतुर्लघुकं, यथाछन्दैः समं चतुर्गुरुकमत्रापि द्वितीया
विभागः । तत्र दृष्टान्तोऽवटः गाथायां जातायेकवचनम् , दिषु भङ्गेषु प्राग्वत् , तपःकालविशिष्टता । तथा सांभोगिकी.
एवमुत्तरत्रापि । तथा द्वौ भ्रातरौ २, तिलाः ३, तण्डुलाः ४, नां संयतीनामुपधि विधिना संयतीप्रायोग्य गणधरः परिक
सरजस्काः ५, गोवर्गश्चाशियविषयः ६। र्मयन् ददानश्च परिशुद्धः, अविधिना परिकमैयतश्चतुर्गुरु, पावस्थादिसंयतीनां गृहस्थानां च कारणे विधिनेत्यादि भ
तत्रावटदृष्टान्तभावनार्थमाहचतुष्टये प्रत्येकं चतुर्गुरु । द्वितीयादिषु भङ्गेषु तपःकालवि- आगंतु तदुत्थेण व, दोसेण विणढे कूवे तो पुच्छा । शिष्टता प्राग्वात् । तथा परिहरणा नाम परिभोगस्तत्रापि भ.
कुत आणीयं उदयं,अविण? नासि सा पुच्छा ।। ५८॥ अचतुष्टयं कारपे विधिना १, कारणेऽविधिना २. निष्कारणे विधिना ३, निष्कारणेऽविधिना ४, तत्र प्रथमभङ्गे सांभोगि
" एगस्स नगरस्स पक्कीए दिसाए बवे महुरोदगा कूवा, कैः सममुपकरणं परिभुञ्जानः शुद्धः, शेषेषु द्वितीयादिषु भने
तत्थ केइ कवा आगंतुकेग तया विसाइणा दोसेण केइ तदुः षु मासलघु तपःकालविशिष्टम् , असांभोगिकैः सममुपकरणं
त्थेण खारलोणविसपाणियांसगसंभवरूवेण विट्ठा । तत्थ परिभुञ्जानस्य चतुर्ध्वपि भनेषु मासलघु, द्वितीयादिषु तु
केसु वि कृवेसु पाणिय पिजमाण कुट्टाइणा सरीरसंदूसणतपःकालविशिएता पार्श्वस्थादिभिर्गृहस्थादिभिश्च सममु
कर हवाइ । केई जीयंतकरा भवंति । केह राहाणायमणासु पभुआनस्य भङ्गचतुपयेऽपि प्रत्येकं चतुर्लघु, यथाछन्दैः संय- अविरुद्धा, केई राहाणाइसु विरुद्धा । तत्र बहुजणो एयतीभिः गृहस्थाभिश्चतुर्गुरु । उभयत्रापि द्वितीयादिषु भङ्गेषु दोसदुट्टे ते नाउ प्राणीण पाणीए पुन्छइ, कश्रो प्राणितपःकालविशिष्टता ५। संयोगो-यादिपदानां मीलनम् । तत्र
तन्थ जइ निहोस तो परिभुजंति, अह सदोसं तो वजंति । भङ्गाः पदिशतिः, तद्यथा-दश द्विकसंयोगाः, दश त्रिकसंयो. नत्य वि जइ जाणतेन सदोममार्णायं ताहे सो तो फेडिगाः पश्च चतुष्कसंयोगाः एकः पञ्चसंयोगः । तत्र दश जह जिजाइ य । श्रह अशणतेणमाणीयं तो वारिज्जा द्विकसंयोगा इमे-साम्भोगिकेन सममुद्रमनोत्पादनया च शु. मा पुणः आणेजासि ।" अक्षरगमनिका त्वेवम्-अागन्तुकेन द्धमुपधिमुत्पादयतीति प्रथमः, उद्गमेनेषणया च दिनीय ! तदुत्थेन वा दोषेण कूपे कृपसंघाते विनष्टे सति ततस्तदउगमेन शुद्धमुत्पादयति परिकर्मयति चेति तृतीय.। उह नन्तरं यतस्ततो वा समानीते उदके लोकस्य पृच्छा प्रावर्तन मेन शुद्धमुत्पादयति परिहरति चेति चतुर्थः । एते चत्वारो- कुत पानीतमिदमुदकम् ? इति । अविनष्टे कृपसंघाते नासीत् ऽपि भङ्गा उद्गम पदममुश्चत लब्धाः पवमुत्पादनापदा
सा पृच्छा । एष दृष्टान्तोऽयमर्थोपनयः अविनष्टे संभोगे न मोचनेन लभ्यन्ते त्रयः, एषणापदामोचनेन द्वौ, परिकर्मणा
सांभोगिकासंभोगिकपृच्छा आसीत् . अधुना दुषमानुभायपरिहरणापदयोरेकः । दशत्रिकसंयोगा इमे-साम्भोगिकः
तः केचिश्चारित्रशरीरोसरगुणपका अभवन् , केचिश्चारित्रसाम्भोगिकन सममुद्रमेनोत्पादनया एषणया च शुद्ध मुत्पा
जीवितव्यपरोपकाः । केचित्संस्पर्शपरिभोगिनः । केचित्संदयतीति प्रथमः । उद्गमेनोत्पादनया च शुद्धमुत्पादयति परिकर्मयति चेति द्वितीयः । उह्नमेनोत्पादनया च शुद्धमुत्पादय
स्पर्शतोऽपि विवर्जिताः । ततः परीक्षा १ ॥ ति परिहरति चेति तृतीयः। इत्याधुपयुज्य वक्तव्यम् । एवं प.
अधुना भ्रातृदृष्टान्तमाहश्चचतुष्कसंयोगाः। एकः पश्नकसंयोगश्च वक्तव्यः । एतेषु च ।
भोइकुलसेधि भाउय, दुस्सीलेगे तु जा यतो पुच्छा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org