________________
(१२५२) विसंधि अभिधानराजेन्द्रः।
विसंभोग दो विसंधी। (सू०80+) स्था०२ ठा०३उ०कल्प। विसंभोग-विसंभोग-पुं० । दानादिभिरसंव्यवहारे, स्था०३ विसंभ-विश्रम्भ-पुं० । विश्वासे, प्रव०२ द्वार ।
ठा० ३ उ० । आर्यसुहस्तिसमयाद्विसंभोगः। व्य० । विसंभाण--विश्रम्भस्थान-न । विश्वासस्थाने,प्रव०२ द्वार।
अधुना भाष्यविस्तरःविसंभोइय-विसंभोगिक-पुं०।विसंभोगो दानादिभिरसंव्यव
संभोइए ति भणिते, संभोगो छविहो उ आदीए। हारः, स यस्यास्ति सविसंभोगिकः । स्था० ३ ठा०३ उ०॥
भेदप्पभेदतो वि य, ऽणेगविहो होति नायवो ॥५१॥ मण्डलीबाह्ये, स्था० ५ ठा० १ उ० । भोजनादिभिरसंव्यवहार्ये, |
__ संभोगिक इति भणिते संभोगो विचार्यते । तत्रादौ संसाम्भोगिकस्य विसम्भोगीकरणमाह
भोगः पड्डिधो भवति भेदाभेदतोऽपि च एकैकस्य भेदस्य
प्रभेदतः पुनरनेकविधो भवति । तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसं
तत्र प्रथमतः षड्धिमाहभोगियं करेमाणे णातिकमति । तं जहा-सयं वा दुई सड्ढस्स
पोहे अभिग्गहें दाणे, गहणे अणुप.लणाएँ उववाए । वा निसम्म तचं मोसं आउट्टइ चउत्थं नो आउइ । संवासम्मि य छट्ठो, संभोगविही मुणेयव्यो ।॥५२॥ (सू० १७३)
श्रोघे-उपध्यादौ अभिग्रहे दानग्रहे अनुपालनायामुपपाते 'साहम्मिय' ति समानेन धर्मेण चरतीति साधर्मिकस्तम्, । एवमेते पञ्च संभोगा भवन्ति, षष्ठसंभोगविधिः संवासे शात. सम्-एकत्र भोगो-भोजनं संभोगः-साधूनां समानसामा- व्यः । चारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः
तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमत स विद्यते यस्य स सांभोगिकस्तं विसंभोगो दानादिभि
ओघसंभोगमभिधित्सुगहरसंव्यवहारः स यस्यास्ति स विसंभोगिकस्तं कुर्वन्नाति
अोघो पुण वारसहा, उवधिमादिकमेण बोधव्यो । काति-न लजयत्याज्ञां सामयिकं वा विहितकारिवादि कायव्व परूवणया, एतेसि आणुपुव्वीए ॥५३॥ । ति । स्वयमात्मना साक्षात् दृष्ट्रा सांभोगिकेन क्रियमाणां उवहिसुयभत्तपाणे, अंजली पग्गहेइ वा। सांभोगिकदानग्रहणादिकामसमाचारी तथा 'सहिस्स'त्ति
दावणा य निकाए य, अब्भुट्ठाणे ति आवरे ॥५३।। श्रद्धा-श्रद्धानं यस्मिन्नस्ति स श्राद्धः श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते निशम्य-श्रव
कितिकम्मस्स (य) करणे, वेयावच्चकरणे इ य । धार्य , तथा 'तचं' ति एक द्वितीयं यावत् तृतीयं 'मोसं' समोसरणसन्निसेजा, कहाए य पबंधणे ॥५४॥ ति मृषावादम् अकल्पग्रहणपार्श्वस्थदानादिना सावधि- श्रोघसंभोगो द्वादशप्रकारस्तद्यथा-उपधिविषयः १, श्रुतषयप्रतिक्षाभङ्गलक्षणमाश्रित्येति गम्यते श्रावर्तते--निवर्त- विषयः २, भक्लपानविषयः ३.अञ्जलिग्रहविषयः ४, 'दावणार' ते : तमालोचयतीत्यर्थः, अनाभोगस्तस्य भावात् प्राय- त्ति दापना-शय्यातरोपधिस्वाध्यायशिष्यगणानां प्रदापन श्चित्तं चास्योचितं दीयते, चतुर्थत्वाश्रित्य प्रायो नो प्रा- तद्विषयः ५, 'निकाय 'त्ति निकाची निकाचनं-छवनं निवर्तते-तं नालोचयति, तस्य दर्पत एव भावादिति, श्रा- मन्त्रणमित्यकार्थास्तद्विषयः ६,'अम्भुट्ठाणे त्ति श्रावरे' अ. लोचनेऽपि प्रायश्चित्तस्यादानमस्येति,अतश्चतुर्थासंभोगका | परीऽभ्यत्थानविषयः ७.'कितिकम्मरस य'इत्यादि.कृतिकर्म रणकारिणं विसंभोगिकं कुर्वनातिक्रामतीति प्रकृतम् । वन्दनकं तत्करणविषयः ८, वैयावृत्यकरणविषयः ६, समयउक्तं च-" एग व दोवि तिन्नि व. आउटुंतस्स होइ प
सरणविषयः १० , सन्निषद्याविषयः ११ , कथाप्रबन्धनविच्छित्तं । प्राउटुंते बि तो, परिणे तिराहं विसंभोगो ॥१॥" पयश्च ॥१२। इति एतच्चूर्णिः-स सम्भोइओ असुद्धं गिराहतो चोइश्रो
तत्रोपधिसंभोगः षट्पकारस्तथा चाहभगर-" संतपडिचोयणा. मिच्छा मि दुक्कडं, ण पुणो उबहिस्स य छब्भेया, उग्गमउप्पायणेसणासुद्धो । एवं करिस्सामा," एवमाउट्टो जमावन्नो तं पायच्छित्तं दाउं परिकम्मण परिहरणा , संजोगो छट्ठो होइ ॥ ५५ ॥ संभोगो । एवं वीयवागए वि, एवं तइयवाराए बि, तइय. उपधेरुपाधिसंभोगस्य षद्द भेदा भवन्ति, तद्यथा-उद्गमशुवाराश्रो परो चउत्थवागए तमेवाइयारं सबिऊण आउ- द्धः १. उत्पादनाशुद्धः २ एषणाशुद्धश्च ३, परिकर्मणाटुंतस्स वि विगंभोगो' इति । इह चाद्य स्थानद्वयं गुरु- संभोगः ४, परिहरणासंभोग : ५, संयोगविषयः षष्ठः संभोगः तरदोषाश्रयम् । यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसम्भोगः ६, तत्र यत्सांभोगिकः सांभोगिकेन सममाधाकम्मादिभिः षो. क्रियते, तृतीयं त्वल्पतरदोषाश्रयं, तत्र हि चतुर्थवेलायां डभिरुद्गमदोषैः शुद्धमुपधिमुत्पादयति एष उद्मशुद्धमुपधिस विधीयत इति । स्था०३ ठा०३ उ०।
संभोगः। श्रथाशुद्धभुत्पादयति तर्हि येन दोषेण अशुद्धमुत्पासंभोगिक विसंभोगिकं करोति
दयति तनिष्पन्न प्रायश्चित्तमापद्यते । तत्रापीयं व्यवस्थानवहिं ठाणेहिं समणे निग्गंथे संभोइयं विसंभोडयं
अशुद्धग्राही सांभोगिकः शिक्ष्यमाणः सति में प्रतिचीदनेऽपि
मन्यमानो मिथ्यादुष्कृतपुरस्सरं न पुनरेव करिष्यामीति करेमाणे णाइक्कमइ, तं जहा-आयरियपडिणीयं उबझा
ब्रुवाणः प्रत्यावर्तते , तदा यत्प्रायश्चित्तमापन्नस्त हत्त्या संयपडिणीय थेरपडिणीयं कुलपडिणीयं । गणपडिणीयं । भोग्यते , एवं द्वितीयवारं तृतीयवारमपि चतुर्थवेलायां मंघपडिणीयं । नाणपडिणीयं । दंसणपडिणीयं । चरित्तप-|
त्वावृत्तस्यापि न संभोगः। अथ निष्कारणे अन्यसांभोगि
केन समं शुद्धमशुद्धं चोपधिमुत्पादयति, तर्हि सोऽपि यदि डिणीयं । ( म०६६१) स्था०६ ठा०३ उ० । शिक्ष्यमाणः व्यावतते ततः संभोगविषयीकिगते अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org