________________
विवेग
।
शास्त्रोकार्थविभागस्थापना समर्थ दर्श० ५ तस्य देयोपादे परिरक्षणे, अ० १५ अष्ट० । बुद्धवा पृथक्करणे, औ० । स्था० । विनिश्चये, प्रति० ।" स्यात्क्षणक्रमसम्बन्ध-संयमाद्यः द्विवेकजम् । ज्ञानाज्जात्यादिभिस्तच्च, तुल्ययोः प्रतिपत्तिकृत् " द्वा० २६ द्वा० । (विवेकाष्टकम् श्राता ' शब्दे द्वितीयभागे २०६ पृष्ठे गतम् । )
(१२५१) अभिधान राजेन्द्रः ।
विवेगखाइ - विवेकख्याति स्त्री० । प्रतिपक्षभावनावलादवि द्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाभिमानाया रजस्तमोमलानभिभूताया बुद्धेरन्तमुखायाश्चिच्छायायाः संक्रान्तौ द्वा०| २५ द्वा० ( 'विषेषस्यातिनिरूपणं' 'मोषख' शब्देऽस्मि भागे ४३४ पृष्ठे द्रष्टव्यम् । )
I
विवेगद्दि-विवेकाद्रि-पुं० । तत्त्वज्ञानतत्स्वरमण गिरौ, पृ० १५ विव्वोत्र - देशी - अवलोकितविश्रान्तयोः, दे०ना०७वर्ग-गाथा। विव्वोय-विव्योक - पुं० । “इष्टानामर्थानां प्राप्तायभिमानगर्वसंभूतः स्त्रीमनादरतो, वियोको नाम विशेषः
क्षणे स्त्रीणां चेष्टाभेदे, बृ० १ ० ३ प्रक० । ग० । ज्ञा० । आचा० । देशीपदं वा 'विश्वोय' त्ति । श्रङ्गजविकारे, अनु० । । । 3 विव्योषण - देशी न० उपधानके सू० ० २० पाहु दश० [झा० भ० 'विव्वोयणा' उपधानकान्युच्यन्त इति जीवाभिगममूलटीकाकारोक्नेः । रा० ।
विस - विष-स्त्री गरले, उत्त०१६ श्र०। ग० प्रश्न० |" गरलं । विसं । पाइ० ना० २१० गाथा प्रब० । श्राव० । ध०र० । यौ० वि० । कालकूटे, प्रश्न० ९ श्राश्र० द्वार । श्राव० । विषगर लक्ष्व ब्रह्मसुतवत्सनाभेति पर्यायाः । है? । विषकालकूटगरलहालाहलफाफोला: पुंनपुंखका है० (विषया रूपा 'उयोगपरिगरि शदे द्वितीयभागे ६०१ पृष्ठे गता । ) विषं स्थावरजङ्गमभेदाद् द्विधा । स्था०१०टा०३३० । वल्लीभेदे, व्य० ४ उ० ।
अष्ट० ।
विवेगपडिमा विवेकप्रतिमा श्री० । विवेचनं विवेकरत्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीरानुचिन्तापानादीनां तत्प्रतिपत्तिर्विवेकप्रतिमा अभिप्रदविशेषे स्था० २ ० ३ ० सुद्धातिरिक्रनपान शरीरतन्मला दित्यागे स्था० ४ ठा० १ उ० ।
|
विवेगमासि ( ) विवेकभाषिन् वि० भाषासमि डुवेते,
,
-w
श्राचा० २ श्रु० १ चू० ४ ० २३० | विवेगविलास- विवेकविलास पुं० खनामख्याते आयकशीचाचारप्रतिपादके ग्रन्थे, "मौनी वस्त्रावृतः कुर्याद्दिनसन्ध्या. द्वयेऽपि च । उदङ्मुखः शकृन्मूत्रे, रात्रो याम्याननः पुनः ॥ १॥३१ ध० २ अधि० ।
विवेगारिह - विवेकाई न० परित्यागशोध्ये स्था० १०टा०
३ ३० । प्रायश्चित्तमेदे, स्था० ६ ठा० ३ उ० । अशुद्धभक्तादिविवेचने, औ० । स्था० । यस्य चानेषणीयग्रहणादेर्विधिना परित्यागय शुद्धिर्भवति जीत व्य० (विषेका प्रायश्चित्तम् ' उभयारिह ' शब्दे द्वितीयभागे ८४३ पृष्ठे गतम् । ) अधुना विवेका भगपतेपिंडोबहिसिलाई, गहिये कडजोगियोवड तेरा । पच्छा नागमसुद्धं मुझे विहिया विनिचितो ।। १६ ।। पिण्डसंघातो ऽशनपानखाद्यस्वाद्यभेदभिन्नः उपधिरोधिक उपदिकध प्रागुक्ररूपः शय्या उपाश्रयः आदिशन्दात् श्रीप धगोष्ठामलकादिग्रहः । ततः पिण्डोपधिशय्यादिकं योगिना गीतार्थेन सूतोऽतोऽपि चाधिगतशेपतत्सवर्तमानभूतेन उपयुक्रेन दत्तोपयोगेन गृहीतं पचाद् मह शानन्तरम् उद्मोत्पाद पादम्यतरदोष पत्येऽशुद्धमिति ज्ञातं न विधिना पातालोकादी स्थण्डिलेपरित्यजन् शुद्धो निर्दोषो भवति ।
कालद्भाणा इच्छिय- मणुग्गयत्थमियगहियमसदेण । कारणगहिउब्धरियं, भत्ताइविगिंचियं सुद्धो ॥ १७ ॥ कालाध्यातिक्रान्तं प्रहरादूर्ध्वं भयमा कालातिकान्तम् अयोजनातिरेकादानीतं चावातिक्रान्तं तथ साधूनामप रिभोग चाहमाधूनामुपयुकत्वात्कथं कालातिकान्तत्व
Jain Education International
विसन्धि
"
संभवः ? सत्यम्, संभवत्येव ग्लानादिहेतोः, तत्रतो वा स्थ डिलं न स्यात् सागारिका या तत्र स्युचौरादिभयं वा तथा स्यादिति । अथानुगतास्तमितगृहीते प्रशउत्वेन मेघमहि कामहीधररजो राहुभिरावृते भास्वति प्रातरुद्वतबुद्धया गृहीतं पश्वात्काले गृहीतमिति ज्ञातं तथा कारणगृहीतोद्वृत्तं बालग्लानाचार्य प्राधू एकदुर्लभद्रव्य सहसा लाभादिना कारणेन गृहीतस्य विधिना च क्रस्पोवृतं भकादिअशनपानं खाद्यरूपम् प्रशठः श्रुतोक्नस्थण्डिले विविञ्चनत्यजन् शुद्धः कोऽर्थः ? कालतिकान्नादीनां सर्वेषां विवेकाप्रायश्चित्तेनैव शुद्धिर्भति । उक्कं विवेकार्ड जीत। विधेयथा- विवेचना स्त्री० निजेरायाम्, स्था०८ डा०३ ३०
विष्- स्त्री० । विष्ठायाम्, अ० १६ अ० । वृष - पुं० । गवि, व्य० १ उ० ।
विस-१० कमलकन्दे मा० १ पाद विसय-विषय- ० गोयरे, 'गांधरी चिसो पाइ० ना० २६१ गाथा ।
बिसञ्चोदय विषयोदय ५० विषयग्रहणेन विषयविषयो मोहः परिगृहाने विषयेण विषयिणोपलक्षात् विषयविषयमहोदये ०१० विसंखलिय-विशृङ्खलित नियम को० । विसंखलया विशृङ्ख(लिका)ला श्री० - | "खच्दा उद्दामा निरम्गला मुक्ता विसंखलया" पाह ना० १३ गाथा |
च्याम्
सिंधुल- विस्थुल त्रि० "डोस्थि विसंस्थुले" ॥ २३२ ॥ इति संयुक्रस्यः प्रा० 'लदिविदुलधाई।' प्रा०४ पाद विह्नले, "विहुलं विसंठुलं जाए "। पाइ० ना० २६४ गाथा । चिसन्धि- विसन्धि-पुं० विगलितबन्धने सूत्र० २ ० १ श्र० । श्रव० । व्यवस्थितौ श्रा० चू० ४ श्र० । द्वापञ्चाशतमे महाग्रहे, स्था० २ ठा० ३ उ० ।
"
-
"
For Private & Personal Use Only
1
www.jainelibrary.org